अस्त्युत्तरस्यां
दिशि
देवतात्मा
हिमालयो
नाम
नगाधिराजः
।
पूर्वापरौ
तोयनिधी
वगाह्य
स्थितः
पृथिव्या
इव
मानदण्डः
॥
यं
सर्वशैलाः
परिकल्प्य
वत्सं
मेरौ
स्थिते
दोग्धरि
दोहदक्षे
।
भास्वन्ति
रत्नानि
महौषधीश्च
पृथूपदिष्टां
दुदुहुर्धरित्रीम्
॥
अनन्तरत्नप्रभवस्य
यस्य
हिमं
न
सौभाग्यविलोपि
जातम्
।
एको
हि
दोषो
गुणसंनिपाते
निमज्जतीन्दोः
किरणेष्विवाङ्कः
॥
यश्चाप्सरोविभ्रममण्डनानां
संपादयित्रीं
शिखरैर्बिभर्ति
।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव
धातुमत्ताम्
॥
आमेखलं
संचरतां
घनानां
च्छायामधःसानुगतां
निषेव्य
।
उद्वेजिता
वृष्टिभिराश्रयन्ते
शृङ्गाणि
यस्यातपवन्ति
सिद्धाः
॥
पदं
तुषारस्रुतिधौतरक्तं
यस्मिन्नदृष्ट्वापि
हतद्विपानाम्
।
विदन्ति
मार्गं
नखरन्ध्रमुक्तैर्मुक्ताफलैः
केसरिणां
किराताः
॥
न्यस्ताक्षरा
धातुरसेन
यत्र
भूर्जत्वचः
कुञ्जरबिन्दुशोणाः
।
व्रजन्ति
विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्
॥
यः
पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन
समीरणेन
।
उद्गास्यतामिच्छति
किंनराणां
तानप्रदायित्वमिवोपगन्तुम्
॥
कपोलकण्डूः
करिभिर्विनेतुं
विघट्टितानां
सरलद्रुमाणाम्
।
यत्र
स्रुतक्षीरतया
प्रसूतः
सानूनि
गन्धः
सुरभीकरोति
॥
वनेचराणां
वनितासखानां
दरीगृहोत्सङ्गनिषक्तभासः
।
भवन्ति
यत्रौषधयो
रजन्यामतैलपूराः
सुरतप्रदीपाः
॥
उद्वेजयत्यङ्गुलिपार्ष्णिभागान्मार्गे
शिलीभूतहिमे
ऽपि
यत्र
।
न
दुर्वहश्रोणिपयोधरार्ता
भिन्दन्ति
मन्दां
गतिमश्वमुख्यः
॥
दिवाकराद्रक्षति
यो
गुहासु
लीनं
दिवा
भीतमिवान्धकारम्
।
क्षुद्रे
ऽपि
नूनं
शरणं
प्रपन्ने
ममत्वमुच्चैःशिरसां
सतीव
॥
लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः
।
यस्यार्थयुक्तं
गिरिराजशब्दं
कुर्वन्ति
वालव्यजनैश्चमर्यः
॥
यत्रांशुकाक्षेपविलज्जितानां
यदृच्छया
किंपुरुषाङ्गनानाम्
।
दरीगृहद्वारविलम्बिबिम्बास्तिरस्करिण्यो
जलदा
भवन्ति
॥
भागीरथीनिर्झरसीकराणां
वोढा
मुहुः
कम्पितदेवदारुः
।
यद्वायुरन्विष्टमृगैः
किरातैरासेव्यते
भिन्नशिखण्डिबर्हः
॥
सप्तर्षिहस्तावचितावशेषाण्यधो
विवस्वान्परिवर्तमानः
।
पद्मानि
यस्याग्रसरोरुहाणि
प्रबोधयत्यूर्ध्वमुखैर्मयूखैः
॥
यज्ञाङ्गयोनित्वमवेक्ष्य
यस्य
सारं
धरित्रीधरणक्षमं
च
।
प्रजापतिः
कल्पितयज्ञभागं
शैलाधिपत्यं
स्वयमन्वतिष्ठत्
॥
स
मानसीं
मेरुसखः
पितॄणां
कन्यां
कुलस्य
स्थितये
स्थितिज्ञः
।
मेनां
मुनीनामपि
माननीयामात्मानुरूपां
विधिनोपयेमे
॥
कालक्रमेणाथ
तयोः
प्रवृत्ते
स्वरूपयोग्ये
सुरतप्रसङ्गे
।
मनोरमं
यौवनमुद्वहन्त्या
गर्भो
ऽभवद्भूधरराजपत्न्याः
॥
असूत
सा
नागवधूपभोग्यं
मैनाकमम्भोनिधिबद्धसख्यम्
।
क्रुद्धे
ऽपि
पक्षच्छिदि
वृत्रशत्राववेदनाज्ञं
कुलिशक्षतानाम्
॥
अथावमानेन
पितुः
प्रयुक्ता
दक्षस्य
कन्या
भवपूर्वपत्नी
।
सती
सती
योगविसृष्टदेहा
तां
जन्मने
शैलवधूं
प्रपेदे
॥
सा
भूधराणामधिपेन
तस्यां
समाधिमत्यामुदपादि
भव्या
।
सम्यक्प्रयोगादपरिक्षतायां
नीताविवोत्साहगुणेन
संपत्
॥
प्रसन्नदिक्पांसुविविक्तवातं
शङ्खस्वनानन्तरपुष्पवृष्टि
।
शरीरिणां
स्थावरजङ्गमानां
सुखाय
तज्जन्मदिनं
बभूव
॥
तया
दुहित्रा
सुतरां
सवित्री
स्फुरत्प्रभामण्डलया
चकासे
।
विदूरभूमिर्नवमेघशब्दादुद्भिन्नया
रत्नशलाकयेव
॥
दिने
दिने
सा
परिवर्धमाना
लब्धोदया
चान्द्रमसीव
लेखा
।
पुपोष
लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव
कलान्तराणि
॥
तां
पार्वतीत्याभिजनेन
नाम्ना
बन्धुप्रियां
बन्धुजनो
जुहाव
।
उ
मेति
मात्रा
तपसो
निषिद्धा
पश्चादुमाख्यां
सुमुखी
जगाम
॥
महीभृतः
पुत्रवतो
ऽपि
दृष्टिस्तस्मिन्नपत्ये
न
जगाम
तृप्तिम्
।
अनन्तपुष्पस्य
मधोर्हि
चूते
द्विरेफमाला
सविशेषसङ्गा
॥
प्रभामहत्या
शिखयेव
दीपस्त्रिमार्गयेव
त्रिदिवस्य
मार्गः
।
संस्कारवत्येव
गिरा
मनीषी
तया
स
पूतश्च
विभूषितश्च
॥
मन्दाकिनीसैकतवेदिकाभिः
सा
कन्दुकैः
कृत्रिमपुत्रकैश्च
।
रेमे
मुहुर्मध्यगता
सखीनां
क्रीडारसं
निर्विशतीव
बाल्ये
॥
तां
हंसमालाः
शरदीव
गङ्गां
महौषधिं
नक्तमिवात्मभासः
।
स्थिरोपदेशामुपदेशकाले
प्रपेदिरे
प्राक्तनजन्मविद्याः
॥
असंभृतं
मण्डनमङ्गयष्टेरनासवाख्यं
करणं
मदस्य
।
कामस्य
पुष्पव्यतिरिक्तमस्त्रं
बाल्यात्परं
साथ
वयः
प्रपेदे
॥
उन्मीलितं
तूलिकयेव
चित्रं
सूर्यांशुभिर्भिन्नमिवारविन्दम्
।
बभूव
तस्याश्चतुरस्रशोभि
वपुर्विभक्तं
नवयौवनेन
॥
अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ
।
आजह्रतुस्तच्चरणौ
पृथिव्यां
स्थलारविन्दश्रियमव्यवस्थाम्
॥
सा
राजहंसैरिव
संनताङ्गी
गतेषु
लीलाञ्चितविक्रमेषु
।
व्यनीयत
प्रत्युपदेशलुब्धैरादित्सुभिर्नूपुरसिञ्जितानि
॥
वृत्तानुपूर्वे
च
न
चातिदीर्घे
जङ्घे
शुभे
सृष्टवतस्तदीये
।
शेषाङ्गनिर्माणविधौ
विधातुर्लावण्य
उत्पाद्य
इवास
यत्नः
॥
नागेन्द्रहस्तास्त्वचि
कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः
।
लब्ध्वापि
लोके
परिणाहि
रूपं
जातास्तदूर्वोरुपमानबाह्याः
॥
एतावता
नन्वनुमेयशोभं
काञ्चीगुणस्थानमनिन्दितायाः
।
आरोपितं
यद्गिरिशेन
पश्चादनन्यनारीकमनीयमङ्कम्
॥
तस्याः
प्रविष्टा
नतनाभिरन्ध्रं
रराज
तन्वी
नवलोमराजिः
।
नीवीमतिक्रम्य
सितेतरस्य
तन्मेखलामध्यमणेरिवार्चिः
॥
मध्येन
सा
वेदिविलग्नमध्या
वलित्रयं
चारु
बभार
बाला
।
आरोहणार्थं
नवयौवनेन
कामस्य
सोपानमिव
प्रयुक्तम्
॥
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः
स्तनद्वयं
पाण्डु
तथा
प्रवृद्धम्
।
मध्ये
यथा
श्याममुखस्य
तस्य
मृणालसूत्रान्तरमप्यलभ्यम्
॥
शिरीषपुष्पाधिकसौकुमार्यौ
बाहू
तदीयाविति
मे
वितर्कः
।
पराजितेनापि
कृतौ
हरस्य
यौ
कण्ठपाशौ
मकरध्वजेन
॥
कण्ठस्य
तस्याः
स्तनबन्धुरस्य
मुक्ताकलापस्य
च
निस्तलस्य
।
अन्योन्यशोभाजननाद्बभूव
साधारणो
भूषणभूष्यभावः
॥
चन्द्रं
गता
पद्मगुणान्न
भुङ्क्ते
पद्माश्रिता
चान्द्रमसीमभिख्याम्
।
उमामुखं
तु
प्रतिपद्य
लोला
द्विसंश्रयां
प्रीतिमवाप
लक्ष्मीः
॥
पुष्पं
प्रवालोपहितं
यदि
स्यान्मुक्ताफलं
वा
स्फुटविद्रुमस्थम्
।
ततो
ऽनुकुर्याद्विशदस्य
तस्यास्ताम्रौष्ठपर्यस्तरुचः
स्मितस्य
॥
स्वरेण
तस्याममृतस्रुतेव
प्रजल्पितायामभिजातवाचि
।
अप्यन्यपुष्टा
प्रतिकूलशब्दा
श्रोतुर्वितन्त्रीरिव
ताड्यमाना
॥
प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या
।
तया
गृहीतं
नु
मृगाङ्गनाभ्यस्ततो
गृहीतं
नु
मृगाङ्गनाभिः
॥
तस्याः
शलाकाञ्जननिर्मितेव
कान्तिर्भ्रुवोरानतलेखयोर्या
।
तां
वीक्ष्य
लीलाचतुरामनङ्गः
स्वचापसौन्दर्यमदं
मुमोच
॥
लज्जा
तिरश्चां
यदि
चेतसि
स्यादसंशयं
पर्वतराजपुत्र्याः
।
तं
केशपाशं
प्रसमीक्ष्य
कुर्युर्वालप्रियत्वं
शिथिलं
चमर्यः
॥
सर्वोपमाद्रव्यसमुच्चयेन
यथाप्रदेशं
विनिवेशितेन
।
सा
निर्मिता
विश्वसृजा
प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव
॥
तां
नारदः
कामचरः
कदा
चित्कन्यां
किल
प्रेक्ष्य
पितुः
समीपे
।
समादिदेशैकवधूं
भवित्रीं
प्रेम्णा
शरीरार्धहरां
हरस्य
॥
गुरुः
प्रगल्भे
ऽपि
वयस्यतो
ऽस्यास्तस्थौ
निवृत्तान्यवराभिलाषः
।
ऋते
कृशानोर्न
हि
मन्त्रपूतमर्हन्ति
तेजांस्यपराणि
हव्यम्
॥
अयाचितारं
न
हि
देवदेवमद्रिः
सुतां
ग्राहयितुं
शशाक
।
अभ्यर्थनाभङ्गभयेन
साधुर्माध्यस्थ्यमिष्टे
ऽप्यवलम्बते
ऽर्थे
॥
यदैव
पूर्वे
जनने
शरीरं
सा
दक्षरोषात्सुदती
ससर्ज
।
तदाप्रभृत्येव
विमुक्तसङ्गः
पतिः
पशूनामपरिग्रहो
ऽभूत्
॥
स
कृत्तिवासास्तपसे
यतात्मा
गङ्गाप्रवाहोक्षितदेवदारु
।
प्रस्थं
हिमाद्रेर्मृगनाभिगन्धि
किं
चित्क्वणत्किंनरमध्युवास
॥
गणा
नमेरुप्रसवावतंसा
भूर्जत्वचः
स्पर्शवतीर्दधानाः
।
मनःशिलाविच्छुरिता
निषेदुः
शैलेयनद्धेषु
शिलातलेषु
॥
तुषारसंघातशिलाः
खुराग्रैः
समुल्लिखन्दर्पकलः
ककुद्मान्
।
दृष्टः
कथं
चिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद
॥
तत्राग्निमाधाय
समित्समिद्धं
स्वमेव
मूर्त्यन्तरमष्टमूर्तिः
।
स्वयं
विधाता
तपसः
फलानाम्केनापि
कामेन
तपश्चचार
॥
अनर्घ्यमर्घ्येण
तमद्रिनाथः
स्वर्गौकसामर्चितमर्चयित्वा
।
आराधनायास्य
सखीसमेतां
समादिदेश
प्रयतां
तनूजाम्
॥
प्रत्यर्थिभूतामपि
तां
समाधेः
शुश्रूषमाणां
गिरिशो
ऽनुमेने
।
विकारहेतौ
सति
विक्रियन्ते
येषां
न
चेतांसि
त
एव
धीराः
॥
अवचितबलिपुष्पा
वेदिसंमार्गदक्षा
नियमविधिजलानां
बर्हिषां
चोपनेत्री
।
गिरिशमुपचचार
प्रत्यहं
सा
सुकेशी
नियमितपरिखेदा
तच्छिरश्चन्द्रपादैः
॥