तस्मिन्विप्रकृताः
काले
तारकेण
दिवौकसः
।
तुरासाहं
पुरोधाय
धाम
स्वायंभुवं
ययुः
॥
तेषामाविरभूद्ब्रह्मा
परिम्लानमुखश्रियाम्
।
सरसां
सुप्तपद्मानां
प्रातर्दीधितिमानिव
॥
अथ
सर्वस्य
धातारं
ते
सर्वे
सर्वतोमुखम्
।
वागीशं
वाग्भिरर्थ्याभिः
प्रणिपत्योपतस्थिरे
॥
नमस्त्रिमूर्तये
तुभ्यं
प्राक्सृष्टेः
केवलात्मने
।
गुणत्रयविभागाय
पश्चाद्भेदमुपेयुषे
॥
यदमोघमपामन्तरुप्तं
बीजमज
त्वया
।
अतश्चराचरं
विश्वं
प्रभवस्तस्य
गीयसे
॥
तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन्
।
प्रलयस्थितिसर्गाणामेकः
कारणतां
गतः
॥
स्त्रीपुंसावात्मभागौ
ते
भिन्नमूर्तेः
सिसृक्षया
।
प्रसूतिभाजः
सर्गस्य
तावेव
पितरौ
स्मृतौ
॥
स्वकालपरिमाणेन
व्यस्तरात्रिंदिवस्य
ते
।
यौ
तु
स्वप्नावबोधौ
तौ
भूतानां
प्रलयोदयौ
॥
जगद्योनिरयोनिस्त्वं
जगदन्तो
निरन्तकः
।
जगदादिरनादिस्त्वं
जगदीशो
निरीश्वरः
॥
आत्मानमात्मना
वेत्सि
सृजस्यात्मानमात्मना
।
आत्मना
कृतिना
च
त्वमात्मन्येव
प्रलीयसे
॥
द्रवः
संघातकठिनः
स्थूलः
सूक्ष्मो
लघुर्गुरुः
।
व्यक्तो
व्यक्तेतरश्चासि
प्राकाम्यं
ते
विभूतिषु
॥
उद्घातः
प्रणवो
यासां
न्यायैस्त्रिभिरुदीरणम्
।
कर्म
यज्ञः
फलं
स्वर्गस्तासां
त्वं
प्रभवो
गिराम्
॥
त्वामामनन्ति
प्रकृतिं
पुरुषार्थप्रवर्तिनीम्
।
तद्दर्शिनमुदासीनं
त्वामेव
पुरुषं
विदुः
॥
त्वं
पितॄणामपि
पिता
देवानामपि
देवता
।
परतो
ऽपि
परश्चासि
विधाता
वेधसामपि
॥
त्वमेव
हव्यं
होता
च
भोज्यं
भोक्ता
च
शाश्वतः
।
वेद्यं
च
वेदिता
चासि
ध्याता
ध्येयं
च
यत्परम्
॥
इति
तेभ्यः
स्तुतीः
श्रुत्वा
यथार्था
हृदयंगमाः
।
प्रसादाभिमुखो
वेधाः
प्रत्युवाच
दिवौकसः
॥
पुराणस्य
कवेस्तस्य
चतुर्मुखसमीरिता
।
प्रवृत्तिरासीच्छब्दानां
चरितार्था
चतुष्टयी
॥
स्वागतं
स्वानधीकारान्प्रभावैरवलम्ब्य
वः
।
युगपद्युगबाहुभ्यः
प्राप्तेभ्यः
प्राज्यविक्रमाः
॥
किमिदं
द्युतिमात्मीयां
न
बिभ्रति
यथा
पुरा
।
हिमक्लिष्टप्रकाशानि
ज्योतींषीव
मुखानि
वः
॥
प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम्
।
वृत्रस्य
हन्तुः
कुलिशं
कुण्ठिताश्रीव
लक्ष्यते
॥
किं
चायमरिदुर्वारः
पाणौ
पाशः
प्रचेतसः
।
मन्त्रेण
हतवीर्यस्य
फणिनो
दैन्यमाश्रितः
॥
कुबेरस्य
मनःशल्यं
शंसतीव
पराभवम्
।
अपविद्धगदो
बाहुर्भग्नशाख
इव
द्रुमः
॥
यमो
ऽपि
विलिखन्भूमिं
दण्डेनास्तमितत्विषा
।
कुरुते
ऽस्मिन्नमोघे
ऽपि
निर्वाणालातलाघवम्
॥
अमी
च
कथमादित्याः
प्रतापक्षतिशीतलाः
।
चित्रन्यस्ता
इव
गताः
प्रकामालोकनीयताम्
॥
पर्याकुलत्वान्मरुतां
वेगभङ्गो
ऽनुमीयते
।
अम्भसामोघसंरोधः
प्रतीपगमनादिव
॥
आवर्जितजटामौलिविलम्बिशशिकोटयः
।
रुद्राणामपि
मूर्धानः
क्षतहुंकारशंसिनः
॥
लब्धप्रतिष्ठाः
प्रथमं
यूयं
किं
बलवत्तरैः
।
अपवादैरिवोत्सर्गाः
कृतव्यावृत्तयः
परैः
॥
तद्ब्रूत
वत्साः
किमितः
प्रार्थयध्वे
समागताः
।
मयि
सृष्टिर्हि
लोकानां
रक्षा
युष्मास्ववस्थिता
॥
ततो
मन्दानिलोद्धूतकमलाकरशोभिना
।
गुरुं
नेत्रसहस्रेण
चोदयामास
वासवः
॥
स
द्विनेत्रो
हरेश्चक्षुः
सहस्रनयनाधिकम्
।
वाचस्पतिरुवाचेदं
प्राञ्जलिर्जलजासनम्
॥
एवं
यदात्थ
भगवन्नामृष्टं
नः
परैः
पदम्
।
प्रत्येकं
विनियुक्तात्मा
कथं
न
ज्ञास्यसि
प्रभो
॥
भवल्लब्धवरोदीर्णस्तारकाख्यो
महासुरः
।
उपप्लवाय
लोकानां
धूमकेतुरिवोत्थितः
॥
पुरे
तावन्तमेवास्य
तनोति
रविरातपम्
।
दीर्घिकाकमलोन्मेषो
यावन्मात्रेण
साध्यते
॥
सर्वाभिः
सर्वदा
चन्द्रस्तं
कलाभिर्निषेवते
।
नादत्ते
केवलां
लेखां
हरचूडामणीकृताम्
॥
व्यावृत्तगतिरुद्याने
कुसुमस्तेयसाध्वसात्
।
न
वाति
वायुस्तत्पार्श्वे
तालवृन्तानिलाधिकम्
॥
पर्यायसेवामुत्सृज्य
पुष्पसंभारतत्पराः
।
उद्यानपालसामान्यम्
ऋतवस्तमुपासते
॥
तस्योपायनयोग्यानि
रत्नानि
सरितां
पतिः
।
कथमप्यम्भसामन्तरा
निष्पत्तेः
प्रतीक्षते
॥
ज्वलन्मणिशिखाश्चैनं
वासुकिप्रमुखा
निशि
।
स्थिरप्रदीपतामेत्य
भुजंगाः
पर्युपासते
॥
तत्कृतानुग्रहापेक्षी
तं
मुहुर्दूतहारितैः
।
अनुकूलयतीन्द्रो
ऽपि
कल्पद्रुमविभूषणैः
॥
इत्थमाराध्यमानो
ऽपि
क्लिश्नाति
भुवनत्रयम्
।
शाम्येत्प्रत्यपकारेण
नोपकारेण
दुर्जनः
॥
तेनामरवधूहस्तैः
सदयालूनपल्लवाः
।
अभिज्ञाश्छेदपातानां
क्रियन्ते
नन्दनद्रुमाः
॥
वीज्यते
स
हि
संसुप्तः
श्वाससाधारणानिलैः
।
चामरैः
सुरबन्दीनां
बाष्पशीकरवर्षिभिः
॥
उत्पाट्य
मेरुशृङ्गाणि
क्षुण्णानि
हरितां
खुरैः
।
आक्रीडपर्वतास्तेन
कल्पिताः
स्वेषु
वेश्मसु
॥
मन्दाकिन्याः
पयःशेषं
दिग्वारणमदाविलम्
।
हेमाम्भोरुहसस्यानां
तद्वाप्यो
धाम
सांप्रतम्
॥
भुवनालोकनप्रीतिः
स्वर्गिभिर्नानुभूयते
।
खिलीभूते
विमानानां
तदापातभयात्पथि
॥
यज्वभिः
संभृतं
हव्यं
विततेष्वध्वरेषु
सः
।
जातवेदोमुखान्मायी
मिषतामाच्छिनत्ति
नः
॥
उच्चैरुच्चैःश्रवास्तेन
हयरत्नमहारि
च
।
देहबद्धमिवेन्द्रस्य
चिरकालार्जितं
यशः
॥
तस्मिन्नुपायाः
सर्वे
नः
क्रूरे
प्रतिहतक्रियाः
।
वीर्यवत्यौषधानीव
विकारे
सांनिपातिके
॥
जयाशा
यत्र
चास्माकं
प्रतिघातोत्थितार्चिषा
।
हरिचक्रेण
तेनास्य
कण्ठे
निष्क
इवार्पितः
॥
तदीयास्तोयदेष्वद्य
पुष्करावर्तकादिषु
।
अभ्यस्यन्ति
तटाघातं
निर्जितैरावता
गजाः
॥
तदिच्छामो
विभो
सृष्टं
सेनान्यं
तस्य
शान्तये
।
कर्मबन्धच्छिदं
धर्मं
भवस्येव
मुमुक्षवः
॥
गोप्तारं
सुरसैन्यानां
यं
पुरस्कृत्य
गोत्रभित्
।
प्रत्यानेष्यति
शत्रुभ्यो
बन्दीमिव
जयश्रियम्
॥
वचस्यवसिते
तस्मिन्ससर्ज
गिरमात्मभूः
।
गर्जितानन्तरां
वृष्टिं
सौभाग्येन
जिगाय
या
॥
संपत्स्यते
वः
कामो
यं
कालः
कश्चित्प्रतीक्ष्यताम्
।
न
त्वस्य
सिद्धौ
यास्यामि
सर्गव्यापारमात्मना
॥
इतः
स
दैत्यः
प्राप्तश्रीर्नेत
एवार्हति
क्षयम्
।
विषवृक्षो
ऽपि
संवर्ध्य
स्वयं
छेत्तुमसांप्रतम्
॥
वृतं
तेनेदमेव
प्राङ्मया
चास्मै
प्रतिश्रुतम्
।
वरेण
शमितं
लोकानलं
दग्धुं
हि
तत्तपः
॥
संयुगे
सांयुगीनं
तमुद्यतं
प्रसहेत
कः
।
अंशाद्
ऋते
निषिक्तस्य
नीललोहितरेतसः
॥
स
हि
देवः
परं
ज्योतिस्तमःपारे
व्यवस्थितम्
।
परिच्छिन्नप्रभावर्द्धिर्न
मया
न
च
विष्णुना
॥
उमारूपेण
ते
यूयं
संयमस्तिमितं
मनः
।
शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन
लोहवत्
॥
उभे
एव
क्षमे
वोढुमुभयोर्वीर्यमाहितम्
।
सा
वा
शंभोस्तदीया
वा
मूर्तिर्जलमयी
मम
॥
तस्यात्मा
शितिकण्ठस्य
सैनापत्यमुपेत्य
वः
।
मोक्ष्यते
सुरबन्दीनां
वेणीर्वीर्यविभूतिभिः
॥
इति
व्याहृत्य
विबुधान्विश्वयोनिस्तिरोदधे
।
मनस्याहितकर्तव्यास्ते
ऽपि
प्रतिययुर्दिवम्
॥
तत्र
निश्चित्य
कन्दर्पमगमत्पाकशासनः
।
मनसा
कार्यसंसिद्धित्वराद्विगुणरंहसा
॥
अथ
स
ललितयोषिद्भ्रूलताचारुशृङ्गं
रतिवलयपदाङ्के
चापमासज्य
कण्ठे
।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे
प्राञ्जलिः
पुष्पधन्वा
॥