तस्मिन्मघोनस्त्रिदशान्विहाय
सहस्रमक्ष्णां
युगपत्पपात
।
प्रयोजनापेक्षितया
प्रभूणां
प्रायश्चलं
गौरवमाश्रितेषु
॥
स
वासवेनासनसंनिकृष्टमितो
निषीदेति
विसृष्टभूमिः
।
भर्तुः
प्रसादं
प्रतिनन्द्य
मूर्ध्ना
वक्तुं
मिथः
प्राक्रमतैवमेनम्
॥
आज्ञापय
ज्ञातविशेष
पुंसां
लोकेषु
यत्ते
करणीयमस्ति
।
अनुग्रहं
संस्मरणप्रवृत्तमिच्छामि
संवर्धितमाज्ञया
ते
॥
केनाभ्यसूया
पदकाङ्क्षिणा
ते
नितान्तदीर्घैर्जनिता
तपोभिः
।
यावद्भवत्याहितसायकस्य
मत्कार्मुकस्यास्य
निदेशवर्ती
॥
असंमतः
कस्तव
मुक्तिमार्गं
पुनर्भवक्लेशभयात्प्रपन्नः
।
बद्धश्चिरं
तिष्ठतु
सुन्दरीणामारेचितभ्रूचतुरैः
कटाक्षैः
॥
अध्यापितस्योशनसापि
नीतिं
प्रयुक्तरागप्रणिधिर्द्विषस्ते
।
कस्यार्थधर्मौ
वद
पीडयामि
सिन्धोस्तटावोघ
इव
प्रवृद्धः
॥
कामेकपत्नीव्रतदुःखशीलां
लोलं
मनश्चारुतया
प्रविष्टाम्
।
नितम्बिनीमिच्छसि
मुक्तलज्जां
कण्ट्ःए
स्वयंग्राहनिषक्तबाहुम्
॥
कयासि
कामिन्सुरतापराधात्पादानतः
कोपनयावधूतः
।
यस्याः
करिष्यामि
दृढानुतापं
प्रवालशय्याशरणं
शरीरम्
॥
प्रसीद
विश्राम्यतु
वीर
वज्रं
शरैर्मदीयैः
कतमः
सुरारिः
।
बिभेतु
मोघीकृतबाहुवीर्यः
स्त्रीभ्यो
ऽपि
कोपस्फुरिताधराभ्यः
॥
तव
प्रसादात्कुसुमायुधो
ऽपि
सहायमेकं
मधुमेव
लब्ध्वा
।
कुर्यां
हरस्यापि
पिनाकपाणेर्धैर्यच्युतिं
के
मम
धन्विनो
ऽन्ये
॥
अथोरुदेशादवतार्य
पादमाक्रान्तिसंभावितपादपीठम्
।
संकल्पिथार्थे
विवृतात्मशक्तिमाखण्डलः
काममिदं
बभाषे
॥
सर्वं
सखे
त्वय्युपपन्नमेतदुभे
ममास्त्रे
कुलिशं
भवांश्च
।
वज्रं
तपोवीर्यमहत्सु
कुण्ट्ःअं
त्वं
सर्वतोगामि
च
साधकं
च
॥
अवैमि
ते
सारमतः
खलु
त्वां
कार्ये
गुरुण्यात्मसमं
नियोक्ष्ये
।
व्यादिश्यते
भूधरतामवेक्ष्य
कृष्णेन
देहोद्वहनाय
शेषः
॥
आशंसता
बाणगतिं
वृषाङ्के
कार्यं
त्वया
नः
प्रतिपन्नकल्पम्
।
निबोध
यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव
॥
अमी
हि
वीर्यप्रभवं
भवस्य
जयाय
सेनान्यमुशन्ति
देवाः
।
स
च
त्वदेकेषुनिपातसाध्यो
ब्रह्माङ्गभूर्ब्रह्मणि
योजितात्मा
॥
तस्मै
हिमाद्रेः
प्रयतां
तनूजां
यतात्मने
रोचयितुं
यतस्व
।
योषित्सु
तद्वीर्यनिषेकभूमिः
सैव
क्षमेत्यात्मभुवोपदिष्टम्
॥
गुरोर्नियोगाच्च
नगेन्द्रकन्या
स्थाणुं
तपस्यन्तमधित्यकायाम्
।
अन्वास्त
इत्यप्सरसां
मुखेभ्यः
श्रुतं
मया
मत्प्रणिधिः
स
वर्गः
॥
तद्गच्छ
सिद्ध्यै
कुरु
देवकार्यमर्थो
ऽयमर्थान्तरभाव्य
एव
।
अपेक्षते
प्रत्ययमुत्तमं
त्वां
बीजाङ्कुरः
प्रागुदयादिवाम्भः
॥
तस्मिन्सुराणां
विजयाभ्युपाये
तवैव
नामास्त्रगतिः
कृती
त्वम्
।
अप्यप्रसिद्धं
यशसे
हि
पुंसामनन्यसाधारणमेव
कर्म
॥
सुराः
समभ्यर्थयितार
एते
कार्यं
त्रयाणामपि
विष्टपानाम्
।
चापेन
ते
कर्म
न
चातिहिंस्रमहो
बतासि
स्पृहणीयवीर्यः
॥
मधुश्च
ते
मन्मथ
साहचर्यादासवनुक्तो
ऽपि
सहाय
एव
।
समीरणो
नोदयिता
भवेति
व्यादिश्यते
केन
हुताशनस्य
॥
तथेति
शेषामिव
भर्तुराज्ञामादाय
मूर्ध्ना
मदनः
प्रतस्थे
।
ऐरावतास्फालनकर्कशेन
हस्तेन
पस्पर्श
तदङ्गमिन्द्रः
॥
स
माधवेनाभिमतेन
सख्या
रत्या
च
साशङ्कमनुप्रयातः
।
अङ्गव्ययप्रार्थितकार्यसिद्धिः
स्थाण्वाश्रमं
हैमवतं
जगाम
॥
तस्मिन्वने
संयमिनां
मुनीनां
तपःसमाधेः
प्रतिकूलवर्ती
।
संकल्पयोनेरभिमानभूतमात्मानमाधाय
मधुर्जजृम्भे
॥
कुबेरगुप्तां
दिशमुष्णरश्मौ
गन्तुं
प्रवृत्ते
समयं
विलङ्घ्य
।
दिग्दक्षिणा
गन्धवहं
मुखेन
व्यलीकनिःश्वासमिवोत्ससर्ज
॥
असूत
सद्यः
कुसुमान्यशोकः
स्कन्धात्प्रभृत्येव
सपल्लवानि
।
पादेन
नापैक्षत
सुन्दरीणां
संपर्कमासिञ्जितनूपुरेण
॥
सद्यः
प्रवालोद्गमचारुपत्रे
नीते
समाप्तिं
नवचूतबाणे
।
निवेशयामास
मधुर्द्विरेफान्नामाक्षराणीव
मनोभवस्य
॥
वर्णप्रकर्षे
सति
कर्णिकारं
दुनोति
निर्गन्धतया
स्म
चेतः
।
प्रायेण
सामग्र्यविधौ
गुणानां
पराङ्मुखी
विश्वसृजः
प्रवृत्तिः
॥
बालेन्दुवक्राण्यविकासभावाद्बभुः
पलाशान्यतिलोहितानि
।
सद्यो
वसन्तेन
समागतानां
नखक्षतानीव
वनस्थलीनाम्
॥
लग्नद्विरेफाञ्जनभक्तिचित्रम्मुखे
मधुश्रीस्तिलकं
प्रकाश्य
।
रागेण
बालारुणकोमलेन
चूतप्रवालोष्ठमलंचकार
॥
मृगाः
प्रियालद्रुममञ्जरीणां
रजःकणैर्विघ्नितदृष्टिपाताः
।
मदोद्धताः
प्रत्यनिलं
विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः
॥
चूताङ्कुरास्वादकषायकण्ठः
पुंस्कोकिलो
यन्मधुरं
चुकूज
।
मनस्विनीमानविघातदक्षं
तदेव
जातं
वचनं
स्मरस्य
॥
हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम्
।
स्वेदोद्गमः
किंपुरुषाङ्गनानां
चक्रे
पदं
पत्रविशेषकेषु
॥
तपस्विनः
स्थाणुवनौकसस्तामाकालिकीं
वीक्ष्य
मधुप्रवृत्तिम्
।
प्रयत्नसंस्तम्भितविक्रियाणां
कथं
चिदीशा
मनसां
बभूवुः
॥
तं
देशमारोपितपुष्पचापे
रतिद्वितीये
मदने
प्रपन्ने
।
काष्ठागतस्नेहरसानुविद्धं
द्वन्द्वानि
भावं
क्रियया
विवव्रुः
॥
मधु
द्विरेफः
कुसुमैकपात्रे
पपौ
प्रियां
स्वामनुवर्तमानः
।
शृङ्गेण
च
स्पर्शनिमीलिताक्षीं
मृगीमकण्डूयत
कृष्णसारः
॥
ददौ
रसात्पङ्कजरेणुगन्धि
गजाय
गण्डूषजलं
करेणुः
।
अर्धोपभुक्तेन
बिसेन
जायां
संभावयामास
रथाङ्गनामा
॥
गीतान्तरेषु
श्रमवारिलेशैः
किंचित्समुच्छ्वासितपत्रलेखम्
।
पुष्पासवाघूर्णितनेत्रशोभि
प्रियामुखं
किंपुरुषश्चुचुम्बे
॥
पर्याप्तपुष्पस्तबकस्तनाभ्यः
स्फुरत्प्रवालौष्ठमनोहराभ्यः
।
लतावधूभ्यस्तरवो
ऽप्यवापुर्विनम्रशाखाभुजबन्धनानि
॥
श्रुताप्सरोगीतिरपि
क्षणे
ऽस्मिन्हरः
प्रसंख्यानपरो
बभूव
।
आत्मेश्वराणां
न
हि
जातु
विघ्नाः
समाधिभेदप्रभवो
भवन्ति
॥
लतागृहद्वारगतो
ऽथ
नन्दी
वामप्रकोष्ठार्पितहेमवेत्रः
।
मुखार्पितैकाङ्गुलिसंज्ञयैव
मा
चापलायेति
गणान्व्यनैषीत्
॥
निष्कम्पवृक्षं
निभृतद्विरेफं
मूकाण्डजं
शान्तमृगप्रचारम्
।
तच्छासनात्काननमेव
सर्वं
चित्रार्पितारम्भमिवावतस्थे
॥
दृष्टिप्रपातं
परिहृत्य
तस्य
कामः
पुरःशुक्रमिव
प्रयाणे
।
प्रान्तेषु
संसक्तनमेरुशाखं
ध्यानास्पदं
भूतपतेर्विवेश
॥
स
देवदारुद्रुमवेदिकायां
शार्दूलचर्मव्यवधानवत्याम्
।
आसीनमासन्नशरीरपातस्त्र्यम्बकं
संयमिनं
ददर्श
॥
पर्यङ्कबन्धस्थिरपूर्वकायम्
ऋज्वायतं
संनमितोभयांसम्
।
उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये
॥
भुजंगमोन्नद्धजटाकलापं
कर्णावसक्तद्विगुणाक्षसूत्रम्
।
कण्ठप्रभासङ्गविशेषनीलां
कृष्णत्वचं
ग्रन्थिमतीं
दधानम्
॥
किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां
विरतप्रसङ्गैः
।
नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः
॥
अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम्
।
अन्तश्चराणां
मरुतां
निरोधान्निवातनिष्कम्पमिव
प्रदीपम्
॥
कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः
शिरस्तः
।
मृणालसूत्राधिकसौकुमार्यां
बालस्य
लक्ष्मीं
ग्लपयन्तमिन्दोः
॥
मनो
नवद्वारनिषिद्धवृत्ति
हृदि
व्यवस्थाप्य
समाधिवश्यम्
।
यमक्षरं
क्षेत्रविदो
विदुस्तमात्मानमात्मन्यवलोकयन्तम्
॥
स्मरस्तथाभूतमयुग्मनेत्रं
पश्यन्नदूरान्मनसाप्यधृष्यम्
।
नालक्षयत्साध्वससन्नहस्तः
स्रस्तं
शरं
चापमपि
स्वहस्तात्
॥
निर्वाणभूयिष्ठमथास्य
वीर्यं
संधुक्षयन्तीव
वपुर्गुणेन
।
अनुप्रयाता
वनदेवताभ्यामदृश्यत
स्थावरराजकन्या
॥
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्
।
मुक्ताकलापीकृतसिन्दुवारं
वसन्तपुष्पाभरणं
वहन्ती
॥
आवर्जिता
किं
चिदिव
स्तनाभ्यां
वासो
वसाना
तरुणार्करागम्
।
पर्याप्तपुष्पस्तबकावनम्रा
संचारिणी
पल्लविनी
लतेव
॥
स्रस्तां
नितम्बादवलम्बमाना
पुनः-पुनः
केसरदामकाञ्चीम्
।
न्यासीकृतां
स्थानविदा
स्मरेण
मौर्वीं
द्वितीयामिव
कार्मुकस्य
॥
सुगन्धिनिःश्वासविवृद्धतृष्णं
बिम्बाधरासन्नचरं
द्विरेफम्
।
प्रतिक्षणं
संभ्रमलोलदृष्टिर्लीलारविन्देन
निवारयन्ती
॥
तां
वीक्ष्य
सर्वावयवानवद्यां
रतेरपि
ह्रीपदमादधानाम्
।
जितेन्द्रिये
शूलिनि
पुष्पचापः
स्वकार्यसिद्धिं
पुनराशशंसे
॥
भविष्यतः
पत्युरुमा
च
शंभोः
समाससाद
प्रतिहारभूमिम्
।
योगात्स
चान्तः
परमात्मसंज्ञं
दृष्ट्वा
परं
ज्योतिरुपारराम
॥
ततो
भुजंगाधिपतेः
फणाग्रैरधः
कथं
चिद्धृतभूमिभागः
।
शनैः
कृतप्राणविमुक्तिरीशः
पर्यङ्कबन्धं
निबिडं
बिभेद
॥
तस्मै
शशंस
प्रणिपत्य
नन्दी
शुश्रूषया
शैलसुतामुपेताम्
।
प्रवेशयामास
च
भर्तुरेनां
भ्रूक्षेपमात्रानुमतप्रवेशाम्
॥
तस्याः
सखीभ्यां
प्रणिपातपूर्वं
स्वहस्तलूनः
शिशिरात्ययस्य
।
व्यकीर्यत
त्र्यम्बकपादमूले
पुष्पोच्चयः
पल्लवभङ्गभिन्नः
॥
उमापि
नीलालकमध्यशोभि
विस्रंसयन्ती
नवकर्णिकारम्
।
चकार
कर्णच्युतपल्लवेन
मूर्ध्ना
प्रणामं
वृषभध्वजाय
॥
अनन्यभाजं
पतिमाप्नुहीति
सा
तथ्यमेवाभिहिता
भवेन
।
न
हीश्वरव्याहृतयः
कदा
चित्पुष्यन्ति
लोके
विपरीतमर्थम्
॥
कामस्तु
बाणावसरं
प्रतीक्ष्य
पतङ्गवद्वह्निमुखं
विविक्षुः
।
उमासमक्षं
हरबद्धलक्ष्यः
शरासनज्यां
मुहुराममर्श
॥
अथोपनिन्ये
गिरिशाय
गौरी
तपस्विने
ताम्ररुचा
करेण
।
विशोषितां
भानुमतो
मयूखैर्मन्दाकिनीपुष्करबीजमालाम्
॥
प्रतिग्रहीतुं
प्रणयिप्रियत्वात्त्रिलोचनस्तामुपचक्रमे
च
।
संमोहनं
नाम
च
पुष्पधन्वा
धनुष्यमोघं
समधत्त
बाणम्
॥
हरस्तु
किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ
इवाम्बुराशिः
।
उमामुखे
बिम्बफलाधरोष्ठे
व्यापारयामास
विलोचनानि
॥
विवृण्वती
शैलसुतापि
भावमङ्गैः
स्फुरद्बालकदम्बकल्पैः
।
साचीकृता
चारुतरेण
तस्थौ
मुखेन
पर्यस्तविलोचनेन
॥
अथेन्द्रियक्षोभमयुग्मनेत्रः
पुनर्वशित्वाद्बलवन्निगृह्य
।
हेतुं
स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु
ससर्ज
दृष्टिम्
॥
स
दक्षिणापाङ्गनिविष्टमुष्टिं
नतांसमाकुञ्चितसव्यपादम्
।
ददर्श
चक्रीकृतचारुचापं
प्रहर्तुमभ्युद्यतमात्मयोनिम्
॥
तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य
तस्य
।
स्फुरन्नुदर्चिः
सहसा
तृतीयादक्ष्णः
कृशानुः
किल
निष्पपात
॥
क्रोधं
प्रभो
संहर
संहरेति
यावद्गिरः
खे
मरुतां
चरन्ति
।
तावत्स
वह्निर्भवनेत्रजन्मा
भस्मावशेषं
मदनं
चकार
॥
तीव्राभिषङ्गप्रभवेण
वृत्तिम्मोहेन
संस्तम्भयतेन्द्रियाणाम्
।
अज्ञातभर्तृव्यसना
मुहूर्तं
कृतोपकारेव
रतिर्बभूव
॥
तमाशु
विघ्नं
तपसस्तपस्वी
वनस्पतिं
वज्र
इवावभज्य
।
स्त्रीसंनिकर्षं
परिहर्तुमिच्छन्नन्तर्दधे
भूतपतिः
सभूतः
॥
शैलात्मजापि
पितुरुच्छिरसो
ऽभिलाषं
व्यर्थं
समर्थ्य
ललितं
वपुरात्मनश्च
।
सख्योः
समक्षमिति
चाधिकजातलज्जा
शून्या
जगाम
भवनाभिमुखी
कथं
चित्
॥
सपदि
मुकुलिताक्षीं
रुद्रसंरम्भभीत्या
दुहितरमनुकम्प्यामद्रिरादाय
दोर्भ्याम्
।
सुरगज
इव
बिभ्रत्पद्मिनीं
दन्तलग्नां
प्रतिपथगतिरासीद्वेगदीर्घीकृताङ्गः
॥