अथ
मोहपरायणा
सती
विवशा
कामवधूर्विबोधिता
।
विधिना
प्रतिपादयिष्यता
नववैधव्यमसह्यवेदनम्
॥
अवधानपरे
चकार
सा
प्रलयान्तोन्मिषिते
विलोचने
।
न
विवेद
तयोरतृप्तयोः
प्रियमत्यन्तविलुप्तदर्शनम्
॥
अयि
जीवितनाथ
जीवसीत्यभिधायोत्थितया
तया
पुरः
।
ददृशे
पुरुषाकृति
क्षितौ
हरकोपानलभस्म
केवलम्
॥
अथ
सा
पुनरेव
विह्वला
वसुधालिङ्गनधूसरस्तनी
।
विललाप
विकीर्णमूर्धजा
समदुःखामिव
कुर्वती
स्थलीम्
॥
उपमानमभूद्विलासिनां
करणं
यत्तव
कान्तिमत्तया
।
तदिदं
गतमीदृशीं
दशां
न
विदीर्ये
कठिनाः
खलु
स्त्रियः
॥
क्व
नु
मां
त्वदधीनजीवितां
विनिकीर्य
क्षणभिन्नसौहृदः
।
नलिनीं
क्षतसेतुबन्धनो
जलसंघात
इवासि
विद्रुतः
॥
कृतवानसि
विप्रियं
न
मे
प्रतिकूलं
न
च
ते
मया
कृतम्
।
किमकारणमेव
दर्शनं
विलपन्त्यै
रतये
न
दीयते
॥
स्मरसि
स्मर
मेखलागुणैरुत
गोत्रस्खलितेषु
बन्धनम्
।
च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि
वा
॥
हृदये
वससीति
मत्प्रियं
यदवोचस्तदवैमि
कैतवम्
।
उपचारपदं
न
चेदिदं
त्वमनङ्गः
कथमक्षता
रतिः
॥
परलोकनवप्रवासिनः
प्रतिपत्स्ये
पदवीमहं
तव
।
विधिना
जन
एष
वञ्चितस्त्वदधीनं
खलु
देहिनां
सुखम्
॥
रजनीतिमिरावगुण्ठिते
पुरमार्गे
घनशब्दविक्लवाः
।
वसतिं
प्रिय
कामिनां
प्रियास्त्वद्
ऋते
प्रापयितुं
क
ईश्वरः
॥
नयनान्यरुणानि
घूर्णयन्वचनानि
स्खलयन्पदे-पदे
।
असति
त्वयि
वारुणीमदः
प्रमदानामधुना
विडम्बना
॥
अवगम्य
कथीकृतं
वपुः
प्रियबन्धोस्तव
निष्फलोदयः
।
बहुले
ऽपि
गते
निशाकरस्तनुतां
दुःखमनङ्ग
मोक्ष्यति
॥
हरितारुणचारुबन्धनः
कलपुंस्कोकिलशब्दसूचितः
।
वद
संप्रति
कस्य
बाणतां
नवचूतप्रसवो
गमिष्यति
॥
अलिपङ्क्तिरनेकशस्त्वया
गुणकृत्ये
धनुषो
नियोजिता
।
विरुतैः
करुणस्वनैरियं
गुरुशोकामनुरोदितीव
माम्
॥
प्रतिपद्य
मनोहरं
वपुः
पुनरप्यादिश
तावदुत्थितः
।
रतिदूतिपदेषु
कोकिलां
मधुरालापनिसर्गपण्डिताम्
॥
शिरसा
प्रणिपत्य
याचितान्युपगूढानि
सवेपथूनि
च
।
सुरतानि
च
तानि
ते
रहः
स्मर
संस्मृत्य
न
शान्तिरस्ति
मे
॥
रचितं
रतिपण्डित
त्वया
स्वयमङ्गेषु
ममेदमार्तवम्
।
ध्रियते
कुसुमप्रसाधनं
तव
तच्चारु
वपुर्न
दृश्यते
॥
विबुधैरसि
यस्य
दारुणैरसमाप्ते
परिकर्मणि
स्मृतः
।
तमिमं
कुरु
दक्षिणेतरं
चरणं
निर्मितरागमेहि
मे
॥
अहमेत्य
पतङ्गवर्त्मना
पुनरङ्काश्रयिणी
भवामि
ते
।
चतुरैः
सुरकामिनीजनैः
प्रिय
यावन्न
विलोभ्यसे
दिवि
॥
मदनेन
विनाकृता
रतिः
क्षणमात्रं
किल
जीवितेति
मे
।
वचनीयमिदं
व्यवस्थितं
रमण
त्वामनुयामि
यद्यपि
॥
क्रियतां
कथमन्त्यमण्डनं
परलोकान्तरितस्य
ते
मया
।
सममेव
गतो
ऽस्यतर्कितां
गतिमङ्गेन
च
जीवितेन
च
॥
ऋजुतां
नयतः
स्मरामि
ते
शरमुत्सङ्गनिषण्णधन्वनः
।
मधुना
सह
सस्मितं
कथां
नयनोपान्तविलोकितं
च
यत्
॥
क्व
नु
ते
हृदयंगमः
सखा
कुसुमायोजितकार्मुको
मधुः
।
न
खलूग्ररुषा
पिनाकिना
गमितः
सो
ऽपि
सुहृद्गतां
गतिम्
॥
अथ
तैः
परिदेविताक्षरैर्हृदये
दिग्धशरैरिवार्दितः
।
रतिमभ्युपपत्तुमातुरां
मधुरात्मानमदर्शयत्पुरः
॥
तमवेक्ष्य
रुरोद
सा
भृशं
स्तनसंबाधमुरो
जघान
च
।
स्वजनस्य
हि
दुःखमग्रतो
विवृतद्वारमिवोपजायते
॥
इति
चैनमुवाच
दुःखिता
सुहृदः
पश्य
वसन्त
किं
स्थितम्
।
यदिदं
कणशः
प्रकीर्यते
पवनैर्भस्म
कपोतकर्बुरम्
॥
अयि
संप्रति
देहि
दर्शनं
स्मर
पर्युत्सुक
एष
माधवः
।
दयितास्वनवस्थितं
नृणां
न
खलु
प्रेम
चलं
सुहृज्जने
॥
अमुना
ननु
पार्श्ववर्तिना
जगदाज्ञां
ससुरासुरं
तव
।
बिसतन्तुगुणस्य
कारितं
धनुषः
पेलवपुष्पपत्रिणः
॥
गत
एव
न
ते
निवर्तते
स
सखा
दीप
इवानिलाहतः
।
अहमस्य
दशेव
पश्य
मामविषह्यव्यसनप्रधूषिताम्
॥
विधिना
कृतमर्धवैशसं
ननु
माम्कामवधे
विमुञ्चता
।
अनघापि
हि
संश्रयद्रुमे
गजभग्ने
पतनाय
वल्लरी
॥
तदिदं
क्रियतामनन्तरं
भवता
बन्धुजनप्रयोजनम्
।
विधुरां
ज्वलनातिसर्जनान्ननु
मां
प्रापय
पत्युरन्तिकम्
॥
शशिना
सह
याति
कौमुदी
सह
मेघेन
तडित्प्रलीयते
।
प्रमदाः
पतिवर्त्मगा
इति
प्रतिपन्नं
हि
विचेतनैरपि
॥
अमुनैव
कषायितस्तनी
सुभगेन
प्रियगात्रभस्मना
।
नवपल्लवसंस्तरे
यथा
रचयिष्यामि
तनुं
विभावसौ
॥
कुसुमास्तरणे
सहायतां
बहुशः
सौम्य
गतस्त्वमावयोः
।
कुरु
संप्रति
तावदाशु
मे
प्रणिपाताञ्जलियाचितश्चिताम्
॥
तदनु
ज्वलनं
मदर्पितं
त्वरयेर्दक्षिणवातवीजनैः
।
विदितं
खलु
ते
यथा
स्मरः
क्षणमप्युत्सहते
न
मां
विना
॥
इति
चापि
विधाय
दीयतां
सलिलस्याञ्जलिरेक
एव
नौ
।
अविभज्य
परत्र
तं
मया
सहितः
पास्यति
ते
स
बान्धवः
॥
परलोकविधौ
च
माधव
स्मरमुद्दिश्य
विलोलपल्लवाः
।
निवपेः
सहकारमञ्जरीः
प्रियचूतप्रसवो
हि
ते
सखा
॥
इति
देवविमुक्तये
स्थितां
रतिमाकाशभवा
सरस्वती
।
शफरीं
ह्रदशोषविक्लवां
प्रथमा
वृष्टिरिवान्वकम्पत
॥
कुसुमायुधपत्नि
दुर्लभस्तव
भर्ता
न
चिराद्भविष्यति
।
शृणु
येन
स
कर्मणा
गतः
शलभत्वं
हरलोचनार्चिषि
॥
अभिलाषमुदीरितेन्द्रियः
स्वसुतायामकरोत्प्रजापतिः
।
अथ
तेन
निगृह्य
विक्रियामभिशप्तः
फलमेतदन्वभूत्
॥
परिणेष्यति
पार्वतीं
यदा
तपसा
तत्प्रवणीकृतो
हरः
।
उपलब्धसुखस्तदा
स्मरं
वपुषा
स्वेन
नियोजयिष्यति
॥
इति
चाह
स
धर्मयाचितः
स्मरशापावधिदां
सरस्वतीम्
।
अशनेरमृतस्य
चोभयोर्वशिनश्चाम्बुधराश्च
योनयः
॥
तदिदं
परिरक्ष
शोभने
भवितव्यप्रियसंगमं
वपुः
।
रविपीतजला
तपात्यये
पुनरोघेन
हि
युज्यते
नदी
॥
इत्थं
रतेः
किमपि
भूतमदृश्यरूपं
मन्दीचकार
मरणव्यवसायबुद्धिम्
।
तत्प्रत्ययाच्च
कुसुमायुधबन्धुरेनामाश्वासयत्सुचरितार्थपदैर्वचोभिः
॥
अथ
मदनवधूरुपप्लवान्तं
व्यसनकृशा
परिपालयां
बभूव
।
शशिन
इव
दिवातनस्य
लेखा
किरणपरिक्षयधूसरा
प्रदोषम्
॥