तथा
समक्षं
दहता
मनोभवं
पिनाकिना
भग्नमनोरथा
सती
।
निनिन्द
रूपं
हृदयेन
पार्वती
प्रियेषु
सौभाग्यफला
हि
चारुता
॥
इयेष
सा
कर्तुमवन्ध्यरूपतां
समाधिमास्थाय
तपोभिरात्मनः
।
अवाप्यते
वा
कथमन्यथा
द्वयं
तथाविधं
प्रेम
पतिश्च
तादृशः
॥
निशम्य
चैनां
तपसे
कृतोद्यमां
सुतां
गिरीशप्रतिसक्तमानसाम्
।
उवाच
मेना
परिरभ्य
वक्षसा
निवारयन्ती
महतो
मुनिव्रतात्
॥
मनीषिताः
सन्ति
गृहे
ऽपि
देवतास्तपः
क्व
वत्से
क्व
च
तावकं
वपुः
।
पदं
सहेत
भ्रमरस्य
पेलवं
शिरीशपुष्पं
न
पुनः
पतत्रिणः
॥
इति
ध्रुवेच्छामनुशासती
सुतां
शशाक
मेना
न
नियन्तुमुद्यमात्
।
क
ईप्सितार्थस्थिरनिश्चयं
मनः
पयश्च
निम्नाभिमुखं
प्रतीपयेत्
॥
कदा
चिदासन्नसखीमुखेन
सा
मनोरथज्ञं
पितरं
मनस्विनी
।
अयाचतारण्यनिवासमात्मनः
फलोदयान्ताय
तपःसमाधये
॥
अथानुरूपाभिनिवेशतोषिणा
कृताभ्यनुज्ञा
गुरुणा
गरीयसा
।
प्रजासु
पश्चात्प्रथितं
तदाख्यया
जगाम
गौरी
शिखरं
शिखण्डिमत्
॥
विमुच्य
सा
हारमहार्यनिश्चया
विलोलयष्टिप्रविलुप्तचन्दनम्
।
बबन्ध
बालारुणबभ्रु
वल्कलं
पयोधरोत्सेधविशीर्णसंहति
॥
यथा
प्रसिद्धैर्मधुरं
शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम्
।
न
शट्पदश्रेणिभिरेव
पङ्कजं
सशैवलासङ्गमपि
प्रकाशते
॥
प्रतिक्षणं
सा
कृतरोमविक्रियां
व्रताय
मौञ्जीं
त्रिगुणां
बभार
याम्
।
अकारि
तत्पूर्वनिबद्धया
तया
सरागमस्या
रसनागुणास्पदम्
॥
विसृष्टरागादधरान्निवर्तितः
स्तनाङ्गरागारुणिताच्च
कन्दुकात्
।
कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतो
ऽक्षसूत्रप्रणयी
तया
करः
॥
महार्हशय्यापरिवर्तनच्युतैः
स्वकेशपुष्पैरपि
या
स्म
दूयते
।
अशेत
सा
बाहुलतोपधायिनी
निषेदुषी
स्थण्डिल
एव
केवले
॥
पुनर्ग्रहीतुं
नियमस्थया
तया
द्वये
ऽपि
निक्षेप
इवार्पितम्द्वयम्
।
लतासु
तन्वीषु
विलासचेष्टितं
विलोलदृष्टं
हरिणाङ्गनासु
च
॥
अतन्द्रिता
सा
स्वयमेव
वृक्षकान्घटस्तनप्रस्रवणैर्व्यवर्धयत्
।
गुहो
ऽपि
येषां
प्रथमाप्तजन्मनां
न
पुत्रवात्सल्यमपाकरिष्यति
॥
अरण्यबीजाञ्जलिदानलालितास्तथा
च
तस्यां
हरिणा
विशश्वसुः
।
यथा
तदीयैर्नयनैः
कुतूहलात्पुरः
सखीनाममिमीत
लोचने
॥
कृताभिशेकां
हुतजातवेदसं
त्वगुत्तरासङ्गवतीमधीतिनीम्
।
दिग्दृक्षवस्ताम्
ऋषयो
ऽभ्युपागमन्न
धर्मवृद्धेषु
वयः
समीक्ष्यते
॥
विरोधिसत्त्वोज्झितपूर्वमत्सरं
द्रुमैरभीष्टप्रसवार्चितातिथि
।
नवोटजाभ्यन्तरसंभृतानलं
तपोवनं
तच्च
बभूव
पावनम्
॥
यदा
फलं
पूर्वतपःसमाधिना
न
तावता
लभ्यममंस्त
काङ्क्षितम्
।
तदानपेक्ष्य
स्वशरीरमार्दवं
तपो
महत्सा
चरितुं
प्रचक्रमे
॥
क्लमं
ययौ
कन्दुकलीलयापि
या
तया
मुनीनां
चरितं
व्यगाह्यत
।
ध्रुवं
वपुः
काञ्चनपद्मनिर्मितं
मृदु
प्रकृत्या
च
ससारमेव
च
॥
शुचौ
चतुर्णां
ज्वलतां
हविर्भुजां
शुचिस्मिता
मध्यगता
सुमध्यमा
।
विजित्य
नेत्रप्रतिघातिनीं
प्रभामनन्यदृष्टिः
सवितारमैक्षत
॥
तथाभितप्तं
सवितुर्गभस्तिभिर्मुखं
तदीयं
कमलश्रियं
दधौ
।
अपाङ्गयोः
केवलमस्य
दीर्घयोः
शनैः-शनैः
श्यामिकया
कृतं
पदम्
॥
अयाचितोपस्थितमम्बु
केवलं
रसात्मकस्योडुपतेश्च
रश्मयः
।
बभूव
तस्याः
किल
पारणाविधिर्न
वृक्षवृत्तिव्यतिरिक्तसाधनः
॥
निकामतप्ता
विविधेन
वह्निना
नभश्चरेणेन्धनसंभृतेन
च
।
तपात्यये
वारिभिरुक्षिता
नवैर्भुवा
सहोष्माणममुञ्चदूर्ध्वगम्
॥
स्थिताः
क्षणं
पक्ष्मसु
ताडिताधराः
पयोधरोत्सेधनिपातचूर्णिताः
।
वलीषु
तस्याः
स्खलिताः
प्रपेदिरे
चिरेण
नाभिं
प्रथमोदबिन्दवः
॥
शिलाशयां
तामनिकेतवासिनीं
निरन्तरास्वन्तरवातवृष्टिषु
।
व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य
इव
स्थिताः
क्षपाः
॥
निनाय
सात्यन्तहिमोत्किरानिलाः
सहस्यरात्रीरुदवासतत्परा
।
परस्पराक्रन्दिनि
चक्रवाकयोः
पुरो
वियुक्ते
मिथुने
कृपावती
॥
मुखेन
सा
पद्मसुगन्धिना
निशि
प्रवेपमानाधरपत्रशोभिना
।
तुषारवृष्टिक्षतपद्मसंपदां
सरोजसंधानमिवाकरोदपाम्
॥
स्वयंविशीर्णद्रुमपर्णवृत्तिता
परा
हि
काष्ठा
तपसस्तया
पुनः
।
तदप्यपाकीर्णमतः
प्रियंवदां
वदन्त्यपर्णेति
च
तां
पुराविदः
॥
मृणालिकापेलवमेवमादिभिर्व्रतैः
स्वमङ्गं
ग्लपयन्त्यहर्निशम्
।
तपः
शरीरैः
कठिनैरुपार्जितं
तपस्विनां
दूरमधश्चकार
सा
॥
अथाजिनाषाढधरः
प्रगल्भवाग्ज्वलन्निव
ब्रह्ममयेन
तेजसा
।
विवेश
कश्चिज्जटिलस्तपोवनं
शरीरबद्धः
प्रथमाश्रमो
यथा
॥
तमातिथेयी
बहुमानपूर्वया
सपर्यया
प्रत्युदियाय
पार्वती
।
भवन्ति
साम्ये
ऽपि
निविष्टचेतसां
वपुर्विशेषेष्वतिगौरवाः
क्रियाः
॥
विधिप्रयुक्तां
परिगृह्य
सत्क्रियां
परिश्रमं
नाम
विनीय
च
क्षणम्
।
उमां
स
पश्यन्न्
ऋजुनैव
चक्षुषा
प्रचक्रमे
वक्तुमनुज्झितक्रमः
॥
अपि
क्रियार्थं
सुलभं
समित्कुशं
जलान्यपि
स्नानविधिक्षमाणि
ते
।
अपि
स्वशक्त्या
तपसि
प्रवर्तसे
शरीरमाद्यं
खलु
धर्मसाधनम्
॥
अपि
त्वदावर्जितवारिसंभृतं
प्रवालमासामनुबन्धि
वीरुधाम्
।
चिरोज्झितालक्तकपाटलेन
ते
तुलां
यदारोहति
दन्तवाससा
॥
अपि
प्रसन्नं
हरिणेषु
ते
मनः
करस्थदर्भप्रणयापहारिषु
।
य
उत्पलाक्षि
प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव
प्रयुञ्जते
॥
यदुच्यते
पार्वति
पापवृत्तये
न
रूपमित्यव्यभिचारि
तद्वचः
।
तथा
हि
ते
शीलमुदारदर्शने
तपस्विनामप्युपदेशतां
गतम्
॥
विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा
न
गाङ्गैः
सलिलैर्दिवश्च्युतैः
।
यथा
त्वदीयैश्चरितैरनाविलैर्महीधरः
पावित
एष
सान्वयः
॥
अनेन
धर्मः
सविशेषमद्य
मे
त्रिवर्गसारः
प्रतिभाति
भाविनि
।
त्वया
मनोनिर्विषयार्थकामया
यदेक
एव
प्रतिगृह्य
सेव्यते
॥
प्रयुक्तसत्कारविशेषमात्मना
न
मां
परं
संप्रतिपत्तुमर्हसि
।
यतः
सतां
संनतगात्रि
संगतं
मनीषिभिः
साप्तपदीनमुच्यते
॥
अतो
ऽत्र
किंचिद्भवतीं
बहुक्षमां
द्विजातिभावादुपपन्नचापलः
।
अयं
जनः
प्रष्टुमनास्तपोधने
न
चेद्रहस्यं
प्रतिवक्तुमर्हसि
॥
कुले
प्रसूतिः
प्रथमस्य
वेधसस्त्रिलोकसौन्दर्यमिवोदितं
वपुः
।
अमृग्यमैश्वर्यसुखं
नवं
वयस्तपःफलं
स्यात्किमतः
परं
वद
॥
भवत्यनिष्टादपि
नाम
दुःसहान्मनस्विनीनां
प्रतिपत्तिरीदृशी
।
विचारमार्गप्रहितेन
चेतसा
न
दृश्यते
तच्च
कृशोदरि
त्वयि
॥
अलभ्यशोकाभिभवेयमाकृतिर्विमानना
सुभ्रु
कुतः
पितुर्गृहे
।
पराभिमर्शो
न
तवास्ति
कः
करं
प्रसारयेत्पन्नगरत्नसूचये
॥
किमित्यपास्याभरणानि
यौवने
धृतं
त्वया
वार्द्धकशोभि
वल्कलम्
।
वद
प्रदोषे
स्फुटचन्द्रतारके
विभावरी
यद्यरुणाय
कल्पते
॥
दिवं
यदि
प्रार्थयसे
वृथा
श्रमः
पितुः
प्रदेशास्तव
देवभूमयः
।
अथोपयन्तारमलं
समाधिना
न
रत्नमन्विष्यति
मृग्यते
हि
तत्
॥
निवेदितं
निश्वसितेन
सोष्मणा
मनस्तु
मे
संशयमेव
गाहते
।
न
दृश्यते
प्रार्थयितव्य
एव
ते
भविष्यति
प्रार्थितदुर्लभः
कथम्
॥
अहो
स्थिरः
को
ऽपि
तवेप्सितो
युवा
चिराय
कर्णोत्पलशून्यतां
गते
।
उपेक्षते
यः
श्लथलम्बिनीर्जटाः
कपोलदेशे
कलमाग्रपिङ्गलाः
॥
मुनिव्रतैस्त्वामतिमात्रकर्शितां
दिवाकराप्लुष्टविभूषणास्पदाम्
।
शशाङ्कलेखामिव
पश्यतो
दिवा
सचेतसः
कस्य
मनो
न
दूयते
॥
अवैमि
सौभाग्यमदेन
वञ्चितं
तव
प्रियं
यश्चतुरावलोकिनः
।
करोति
लक्ष्यं
चिरमस्य
चक्षुषो
न
वक्त्रमात्मीयमरालपक्ष्मणः
॥
कियच्चिरं
श्राम्यसि
गौरि
विद्यते
ममापि
पूर्वाश्रमसंचितं
तपः
।
तदर्धभागेन
लभस्व
काङ्क्षितं
वरं
तमिच्छामि
च
साधु
वेदितुम्
॥
इति
प्रविश्याभिहिता
द्विजन्मना
मनोगतं
सा
न
शशाक
शंसितुम्
।
अथो
वयस्यां
परिपार्श्ववर्तिनीं
विवर्तितानञ्जननेत्रमैक्षत
॥
सखी
तदीया
तमुवाच
वर्णिनं
निबोध
साधो
तव
चेत्कुतूहलम्
।
यदर्थमम्भोजमिवोष्णवारणं
कृतं
तपःसाधनमेतया
वपुः
॥
इयं
महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य
मानिनी
।
अरूपहार्यं
मदनस्य
निग्रहात्पिनाकपाणिं
पतिमाप्तुमिच्छति
॥
असह्यहुंकारनिवर्तितः
पुरा
पुरारिमप्राप्तमुखः
शिलीमुखः
।
इमां
हृदि
व्यायतपातमक्षणोद्विशीर्णमूर्तेरपि
पुष्पधन्वनः
॥
तदाप्रभृत्युन्मदना
पितुर्गृहे
ललाटिकाचन्दनधूसरालका
।
न
जातु
बाला
लभते
स्म
निर्वृतिं
तुषारसंघातशिलातलेष्वपि
॥
उपात्तवर्णे
चरिते
पिनाकिनः
सबाष्पकण्ठस्खलितैः
पदैरियम्
।
अनेकशः
किन्नरराजकन्यका
वनान्तसंगीतसखीररोदयत्
॥
त्रिभागशेषासु
निशासु
च
क्षणम्निमील्य
नेत्रे
सहसा
व्यबुध्यत
।
क्व
नीलकण्ठ
व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना
॥
यदा
बुधैः
सर्वगतस्त्वमुच्यसे
न
वेत्सि
भावस्थमिमं
जनं
कथम्
।
इति
स्वहस्ताल्लिखितश्च
मुग्धया
रहस्युपालभ्यत
चन्द्रशेखरः
॥
यदा
च
तस्याधिगमे
जगत्पतेरपश्यदन्यं
न
विधिं
विचिन्वती
।
तदा
सहास्माभिरनुज्ञया
गुरोरियं
प्रपन्ना
तपसे
तपोवनम्
॥
द्रुमेषु
सख्या
कृतजन्मसु
स्वयं
फलं
तपःसाक्षिषु
दृष्टमेष्वपि
।
न
च
प्ररोहाभिमुखो
ऽपि
दृश्यते
मनोरथो
ऽस्याः
शशिमौलिसंश्रयः
॥
न
वेद्मि
स
प्रार्थितदुर्लभः
कदा
सखीभिरस्रोत्तरमीक्षितामिमाम्
।
तपःकृशामभ्युपपत्स्यते
सखीं
वृषेव
सीतां
तदवग्रहक्षताम्
॥
अगूढसद्भावमितीङ्गितज्ञया
निवेदितो
नैष्ठिकसुन्दरस्तया
।
अयीदमेवं
परिहास
इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः
॥
अथाग्रहस्ते
मुकुलीकृताङ्गुलौ
समर्पयन्ती
स्फटिकाक्षमालिकाम्
।
कथं
चिदद्रेस्तनया
मिताक्षरं
चिरव्यवस्थापितवागभाषत
॥
यथा
श्रुतं
वेदविदां
वर
त्वया
जनो
ऽयमुच्चैःपदलङ्घनोत्सुकः
।
तपः
किलेदं
तदवाप्तिसाधनं
मनोरथानामगतिर्न
विद्यते
॥
अथाह
वर्णी
विदितो
महेश्वरस्तदर्थिनी
त्वं
पुनरेव
वर्तसे
।
अमङ्गलाभ्यासरतिं
विचिन्त्य
तं
तवानुवृत्तिं
न
च
कर्तुमुत्सहे
॥
अवस्तुनिर्बन्धपरे
कथं
नु
ते
करो
ऽयमामुक्तविवाहकौतुकः
।
करेण
शंभोर्वलयीकृताहिना
सहिष्यते
तत्प्रथमावलम्बनम्
॥
त्वमेव
तावत्परिचिन्तय
स्वयं
कदा
चिदेते
यदि
योगमर्हतः
।
वधूदुकूलं
कलहंसलक्षणं
गजाजिनं
शोणितबिन्दुवर्षि
च
॥
चतुष्कपुष्पप्रकराविकीर्णयोः
परो
ऽपि
को
नाम
तवानुमन्यते
।
अलक्तकाङ्कानि
पदानि
पादयोर्विकीर्णकेशासु
परेतभूमिषु
॥
अयुक्तरूपं
किमतः
परं
वद
त्रिनेत्रवक्षः
सुलभं
तवापि
यत्
।
स्तनद्वये
ऽस्मिन्हरिचन्दनास्पदे
पदं
चिताभस्मरजः
करिष्यति
॥
इयं
च
ते
ऽन्या
पुरतो
विडम्बना
यदूढया
वारणराजहार्यया
।
विलोक्य
वृद्धोक्षमधिष्ठितं
त्वया
महाजनः
स्मेरमुखो
भविष्यति
॥
द्वयं
गतं
संप्रति
शोचनीयतां
समागमप्रार्थनया
कपालिनः
।
कला
च
सा
कान्तिमती
कलावतस्त्वमस्य
लोकस्य
च
नेत्रकौमुदी
॥
वपुर्विरूपाक्षमलक्ष्यजन्मता
दिगम्बरत्वेन
निवेदितं
वसु
।
वरेषु
यद्बालमृगाक्षि
मृग्यते
तदस्ति
किं
व्यस्तमपि
त्रिलोचने
॥
निवर्तयास्मादसदीप्सितान्मनः
क्व
तद्विधस्त्वं
क्व
च
पुण्यलक्षणा
।
अपेक्ष्यते
साधुजनेन
वैदिकी
श्मशानशूलस्य
न
यूपसत्क्रिया
॥
इति
द्विजातौ
प्रतिकूलवादिनि
प्रवेपमानाधरलक्ष्यकोपया
।
विकुञ्चितभ्रूलतमाहिते
तया
विलोचने
तिर्यगुपान्तलोहिते
॥
उवाच
चैनं
परमार्थतो
हरं
न
वेत्सि
नूनं
यत
एवमात्थ
माम्
।
अलोकसामान्यमचिन्त्यहेतुकं
द्विषन्ति
मन्दाश्चरितं
महात्मनाम्
॥
विपत्प्रतीकारपरेण
मङ्गलं
निषेव्यते
भूतिसमुत्सुकेन
वा
।
जगच्छरण्यस्य
निराशिषः
सतः
किमेभिराशोपहतात्मवृत्तिभिः
॥
अकिञ्चनः
सन्प्रभवः
स
संपदां
त्रिलोकनाथः
पितृसद्मगोचरः
।
स
भीमरूपः
शिव
इत्युदीर्यते
न
सन्ति
याथार्थ्यविदः
पिनाकिनः
॥
विभूषणोद्भासि
पिनद्धभोगि
वा
गजाजिनालम्बि
दुकूलधारि
वा
।
कपालि
वा
स्यादथ
वेन्दुशेखरं
न
विश्वमूर्तेरवधार्यते
वपुः
॥
तदङ्गसंसर्गमवाप्य
कल्पते
ध्रुवं
चिताभस्मरजो
विशुद्धये
।
तथा
हि
नृत्याभिनयक्रियाच्युतं
विलिप्यते
मौलिभिरम्बरौकसां
॥
असंपदस्तस्य
वृषेण
गच्छतः
प्रभिन्नदिग्वारणवाहनो
वृषा
।
करोति
पादावुपगम्य
मौलिना
विनिद्रमन्दाररजोरुणाङ्गुली
॥
विवक्षता
दोषमपि
च्युतात्मना
त्वयैकमीशं
प्रति
साधु
भाषितम्
।
यमामनन्त्यात्मभुवो
ऽपि
कारणं
कथं
स
लक्ष्यप्रभवो
भविष्यति
॥
अलं
विवादेन
यथा
श्रुतस्त्वया
तथाविधस्तावदशेषमस्तु
सः
।
ममात्र
भावैकरसं
मनः
स्थितं
न
कामवृत्तिर्वचनीयमीक्षते
॥
निवार्यतामालि
किमप्ययं
बटुः
पुनर्विवक्षुः
स्फुरितोत्तराधरः
।
न
केवलं
यो
महतो
ऽपभाषते
शृणोति
तस्मादपि
यः
स
पापभाक्
॥
इतो
गमिश्याम्यथवेति
वादिनी
चचाल
बाला
स्तनभिन्नवल्कला
।
स्वरूपमास्थाय
च
तां
कृतस्मितः
समाललम्बे
वृषराजकेतनः
॥
तं
वीक्ष्य
वेपथुमती
सरसाङ्गयष्टिर्निक्षेपणाय
पदमुद्धृतमुद्वहन्ती
।
मार्गाचलव्यतिकराकुलितेव
सिन्धुः
शैलाधिराजतनया
न
ययौ
न
तस्थौ
॥
अद्यप्रभृत्यवनताङ्गि
तवास्मि
दासः
क्रीतस्तपोभिरिति
वादिनि
चन्द्रमौलौ
।
अह्नाय
सा
नियमजं
क्लममुत्ससर्ज
क्लेशः
फलेन
हि
पुनर्नवतां
विधत्ते
॥