अथ
विश्वात्मने
गौरी
संदिदेश
मिथः
सखीम्
।
दाता
मे
भूभृतां
नाथः
प्रमाणीक्रियतामिति
॥
तया
व्याहृतसंदेशा
सा
बभौ
निभृता
प्रिये
।
चूतयष्टिरिवाभ्याष्ये
मधौ
परभृतामुखी
॥
स
तथेति
प्रतिज्ञाय
विसृज्य
कथमप्युमाम्
।
ऋषीञ्ज्योतिर्मयान्सप्त
सस्मार
स्मरशासनः
॥
ते
प्रभामण्डलैर्व्योम
द्योतयन्तस्तपोधनाः
।
सारुन्धतीकाः
सपदि
प्रादुरासन्पुरः
प्रभोः
॥
आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु
।
आकाशगङ्गास्रोतस्सु
दिङ्नागमदगन्धिषु
॥
मुक्तायज्ञोपवीतानि
बिभ्रतो
हैमवल्कलाः
।
रत्नाक्षसूत्राः
प्रव्रज्यां
कल्पवृक्षा
इवाश्रिताः
॥
अधःप्रवर्त्तिताश्वेन
समावर्जितकेतुना
।
सहस्ररश्मिना
शश्वत्सप्रमाणमुदीक्षिताः
॥
आसक्तबाहुलतया
सार्धमुद्धृतया
भुवा
।
महावराहदंष्ट्रायां
विश्रान्ताः
प्रलयापदि
॥
सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम्
।
पुरातनाः
पुराविद्भिर्धातार
इति
कीर्तिताः
॥
प्राक्तनानां
विशुद्धानां
परिपाकमुपेयुषाम्
।
तपसामुपभुञ्जानाः
फलान्यपि
तपस्विनः
॥
तेषां
मध्यगता
साध्वी
पत्युः
पादार्पितेक्षणा
।
साक्षादिव
तपःसिद्धिर्बभासे
बह्वरुन्धती
॥
तामगौरवभेदेन
मुनींश्चापश्यदीश्वरः
।
स्त्री
पुमानित्यनास्थैषा
वृत्तं
हि
महितं
सताम्
॥
तद्दर्शनादभूच्छम्भोर्भूयान्दारार्थमादरः
।
क्रियाणां
खलु
धर्म्याणां
सत्पत्न्यो
मूलसाधनम्
॥
धर्मेणापि
पदं
शर्वे
कारिते
पार्वतीं
प्रति
।
पूर्वापराधभीतस्य
कामस्योच्छ्वासितं
मनः
॥
अथ
ते
मुनयः
सर्वे
मानयित्वा
जगद्गुरुम्
।
इदमूचुरनूचानाः
प्रीतिकण्टकितत्वचः
॥
यद्ब्रह्म
सम्यगाम्नातं
यदग्नौ
विधिना
हुतम्
।
यच्च
तप्तं
तपस्तस्य
विपक्वं
फलमद्य
नः
॥
यदध्यक्षेण
जगतां
वयमारोपितास्त्वया
।
मनोरथस्याविषयं
मनोविषयमात्मनः
॥
यस्य
चेतसि
वर्तेथाः
स
तावत्कृतिनां
वरः
।
किं
पुनर्ब्रह्मयोनेर्यस्तव
चेतसि
वर्तते
॥
सत्यमर्काच्च
सोमाच्च
परमध्यास्महे
पदम्
।
अद्य
तूच्चैस्तरं
तस्मात्स्मरणानुग्रहात्तव
॥
त्वत्संभावितमात्मानं
बहु
मन्यामहे
वयम्
।
प्रायः
प्रत्ययमाधत्ते
स्वगुणेषूत्तमादरः
॥
या
नः
प्रीतिर्विरूपाक्ष
त्वदनुध्यानसंभवा
।
सा
किमावेद्यते
तुभ्यमन्तरात्मासि
देहिनाम्
॥
साक्षाद्दृष्टो
ऽसि
न
पुनर्विद्मस्त्वां
वयमञ्जसा
।
प्रसीद
कथयात्मानं
न
धियां
पथि
वर्तसे
॥
किं
येन
सृजसि
व्यक्तमुत
येन
बिभर्षि
तत्
।
अथ
विश्वस्य
संहर्ता
भागः
कतम
एष
ते
॥
अथवा
सुमहत्येषा
प्रार्थना
देव
तिष्ठतु
।
चिन्तितोपस्थितांस्तावच्छाधि
नः
करवाम
किम्
॥
अथ
मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः
।
उपचिन्वन्प्रभां
तन्वीं
प्रत्याह
परमेश्वरः
॥
विदितं
वो
यथा
स्वार्था
न
मे
काश्चित्प्रवृत्तयः
।
ननु
मूर्तिभिरष्टाभिरित्थंभूतो
ऽस्मि
सूचितः
॥
सो
ऽहं
तृष्णातुरैर्वृष्टिं
विद्युत्वानिव
चातकैः
।
अरिविप्रकृतैर्देवैः
प्रसूतिं
प्रति
याचितः
॥
अत
आहर्तुमिच्छामि
पार्वतीमात्मजन्मने
।
उत्पत्तये
हविर्भोक्तुर्यजमान
इवारणिम्
॥
तामस्मदर्थे
युष्माभिर्याचितव्यो
हिमालयः
।
विक्रियायै
न
कल्पन्ते
संबन्धाः
सदनुष्ठिताः
॥
उन्नतेन
स्थितिमता
धुरमुद्वहता
भुवः
।
तेन
योजितसंबन्धं
वित्त
मामप्यवञ्चितम्
॥
एवं
वाच्यः
स
कन्यार्थमिति
वो
नोपदिश्यते
।
भवत्प्रणीतमाचारमामनन्ति
हि
साधवः
॥
आर्याप्यरुन्धती
तत्र
व्यापारं
कर्तुंअर्हति
।
प्रायेणैवंविधे
कार्ये
पुरन्ध्रीणां
प्रगल्भता
॥
तत्प्रयातौषधिप्रस्थं
सिद्धये
हिमवत्पुरम्
।
महाकोशीप्रपाते
ऽस्मिन्संगमः
पुनरेव
नः
॥
तस्मिन्संयमिनामाद्ये
जाते
परिणयोन्मुखे
।
जहुः
परिग्रहव्रीडां
प्राजापत्यास्तपस्विनः
॥
ततः
परममित्युक्त्वा
प्रतस्थे
मुनिमण्डलम्
।
भगवानपि
संप्राप्तः
प्रथमोद्दिष्टमास्पदम्
॥
ते
चाकाशमसिश्याममुत्पत्य
परमर्षयः
।
आसेदुरोषधिप्रस्थं
मनसा
समरंहसः
॥
अलकामतिवाह्येव
वसतिं
वसुसंपदाम्
।
स्वर्गाभिष्यन्दवमनं
कृत्वेवोपनिवेशितम्
॥
गङ्गास्रोतःपरिक्षिप्तवप्रान्तर्ज्वलितौषधि
।
बृहन्मणिशिलासालं
गुप्तावपि
मनोहरम्
॥
जितसिंहभया
नागा
यत्राश्वा
बिलयोनयः
।
यक्षाः
किंपुरुषाः
पौरा
योषितो
वनदेवताः
॥
शिखरासक्तमेघानां
व्यजन्ते
यत्र
वेश्मनाम्
।
अनुगर्जितसंदिग्धाः
करणैर्मुरजस्वनाः
॥
यत्र
कल्पद्रुमैरेव
विलोलविटपांशुकैः
।
गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता
॥
यत्र
स्फटिकहर्म्येषु
नक्तमापानभूमिषु
।
ज्योतिषां
प्रतिबिम्बानि
प्राप्नुवन्त्युपहारताम्
॥
यत्रौषधिप्रकाशेन
नक्तं
दर्शितसंचराः
।
अनभिज्ञास्तमिस्राणां
दुर्दिनेष्वभिसारिकाः
॥
यौवनान्तं
वयो
यस्मिन्नातङ्कः
कुसुमायुधः
।
रतिखेदसमुत्पन्ना
निद्रा
संज्ञाविपर्ययः
॥
भ्रूभेदिभिः
सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः
।
यत्र
कोपैः
कृताः
स्त्रीणामाप्रसादार्थिनः
प्रियाः
॥
संतानकतरुच्छायासुप्तविद्याधराध्वगम्
।
यस्य
चोपवनं
बाह्यं
सुगन्धिर्गन्धमादनः
॥
अथ
ते
मुनयो
दिव्याः
प्रेक्ष्य
हैमवतं
पुरम्
।
स्वर्गाभिसंधिसुकृतं
वञ्चनामिव
मेनिरे
॥
ते
सद्मनि
गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः
।
अवतेरुर्जटाभारैर्लिखितानलनिश्चलैः
॥
गगनादवतीर्णा
सा
यथावृद्धपुरस्सरा
।
तोयान्तर्भास्करालीव
रेजे
मुनिपरम्परा
॥
तानर्घ्यानर्घ्यमादाय
दूरात्प्रत्युद्ययौ
गिरिः
।
नमयन्सारगुरुभिः
पादन्यासैर्वसुन्धराम्
॥
धातुताम्राधरः
प्रांशुर्देवदारुबृहद्भुजः
।
प्रकृत्यैव
शिलोरस्कः
सुव्यक्तो
हिमवानिति
॥
विधिप्रयुक्तसत्कारैः
स्वयं
मार्गस्य
दर्शकः
।
स
तैराक्रमयामास
शुद्धान्तं
शुद्धकर्मभिः
॥
तत्र
वेत्रासनासीनान्कृतासनपरिग्रहः
।
इत्युवाचेश्वरान्वाचं
प्राञ्जलिः
पृथिवीधरः
॥
अपमेघोदयं
वर्षमदृष्टकुसुमं
फलम्
।
अतर्कितोपपन्नं
वो
दर्शनं
प्रतिभाति
मे
॥
मूढं
बुद्धमिवात्मानं
हैमीभूतमिवायसम्
।
भूमेर्दिवमिवारूढं
मन्ये
भवदनुग्रहात्
॥
अद्यप्रभृति
भूतानामधिगम्यो
ऽस्मि
शुद्धये
।
यदध्यासितमर्हद्भिस्तद्धि
तीर्थं
प्रचक्षते
॥
अवैमि
पूतमात्मानं
द्वयेनैव
द्विजोत्तमाः
।
मूर्ध्नि
गङ्गाप्रपातेन
धौतपादाम्भसा
च
वः
॥
जङ्गमं
प्रैष्यभावे
वः
स्थावरं
चरणाङ्कितम्
।
विभक्तानुग्रहं
मन्ये
द्विरूपमपि
मे
वपुः
॥
भवत्संभावनोत्थाय
परितोषाय
मूर्च्छते
।
अपि
व्याप्तदिगन्तानि
नाङ्गानि
प्रभवन्ति
मे
॥
न
केवलं
दरीसंस्थं
भास्वतां
दर्शनेन
वः
।
अन्तर्गतमपास्तं
मे
रजसो
ऽपि
परं
तमः
॥
कर्तव्यं
वो
न
पश्यामि
स्याच्चेत्किं
नोपपद्यते
।
शङ्के
मत्पावनायैव
प्रस्थानं
भवतामिह
॥
तथापि
तावत्कस्मिंश्चिदाज्ञां
मे
दातुमर्हथ
।
विनियोगप्रसादा
हि
किङ्कराः
प्रभविष्णुषु
॥
एते
वयममी
दाराः
कन्येयं
कुलजीवितम्
।
ब्रूत
येनात्र
वः
कार्यमनास्था
बाह्यवस्तुषु
॥
इत्यूचिवांस्तमेवार्थं
दरीमुखविसर्पिणा
।
द्विरिव
प्रतिशब्देन
व्याजहार
हिमालयः
॥
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु
।
ऋषयश्चोदयामासुः
प्रत्युवाच
स
भूधरम्
॥
उपपन्नमिदं
सर्वमतः
परमपि
त्वयि
।
मनसः
शिखराणां
च
सदृशी
ते
समुन्नतिः
॥
स्थाने
त्वां
स्थावरात्मानं
विष्णुमाहुस्तथा
हि
ते
।
चराचराणां
भूतानां
कुक्षिराधारतां
गतः
॥
गामधास्यत्कथं
नागो
मृणालमृदुभिः
फणैः
।
आ
रसातलमूलात्त्वमवालम्बिष्यथा
न
चेत्
॥
अच्छिन्नामलसंतानाः
समुद्रोर्म्यनिवारिताः
।
पुनन्ति
लोकान्पुण्यत्वात्कीर्तयः
सरितश्च
ते
॥
यथैव
श्लाघ्यते
गङ्गा
पादेन
परमेष्ठिनः
।
प्रभवेण
द्वितीयेन
तथैवोच्छिरसा
त्वया
॥
तिर्यगूर्ध्वमधस्ताच्च
व्यापको
महिमा
हरेः
।
त्रिविक्रमोद्यतस्यासीत्स
च
स्वाभाविकस्तव
॥
यज्ञभागभुजां
मध्ये
पदमातस्थुषा
त्वया
।
उच्चैर्हिरण्मयं
शृङ्गं
सुमेरोर्वितथीकृतम्
॥
काठिन्यं
स्थावरे
काये
भवता
सर्वमर्पितम्
।
इदं
तु
भक्तिनम्रं
ते
सतामाराधनं
वपुः
॥
तदागमनकार्यं
नः
शृणु
कार्यं
तवैव
तत्
।
श्रेयसामुपदेशात्तु
वयमत्रांशभागिनः
॥
अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम्
।
शब्दमीश्वर
इत्युच्चैः
सार्धचन्द्रं
बिभर्ति
यः
॥
कल्पितान्योन्यसामर्थ्यैः
पृथिव्यादिभिरात्मनि
।
येनेदं
ध्रियते
विश्वं
धुर्यैर्यानमिवाध्वनि
॥
योगिनो
यं
विचिन्वन्ति
क्षेत्राभ्यन्तरवर्तिनम्
।
अनावृत्तिभयं
यस्य
पदमाहुर्मनीषिणः
॥
स
ते
दुहितरं
साक्षात्साक्षी
विश्वस्य
कर्मणः
।
वृणुते
वरदः
शंभुरस्मत्संक्रामितैः
पदैः
॥
तमर्थमिव
भारत्या
सुतया
योक्तुमर्हसि
।
अशोच्या
हि
पितुः
कन्या
सद्भर्त्रे
प्रतिपादिता
॥
यावदेतानि
भूतानि
स्थावराणि
चराणि
च
।
मातरं
कल्पयन्त्येनामीशो
हि
जगतः
पिता
॥
प्रणम्य
शितिकण्ठाय
विबुधास्तदनन्तरम्
।
चरणौ
रञ्जयन्त्यस्याश्चूडामणिमरीचिभिः
॥
उमा
वधूर्भवान्दाता
याचितार
इमे
वयम्
।
वरः
शंभुरलं
ह्येष
त्वत्कुलोद्भूतये
विधिः
॥
अस्तोतुः
स्तूयमानस्य
वन्द्यस्यानन्यवन्दिनः
।
सुतासंबन्धविधिना
भव
विश्वगुरोर्गुरुः
॥
एवं
वादिनि
देवर्षौ
पार्श्वे
पितुरधोमुखी
।
लीलाकमलपत्राणि
गणयामास
पार्वती
॥
शैलः
संपूर्णकामो
ऽपि
मेनामुखमुदैक्षत
।
प्रायेण
गृहिणीनेत्राः
कन्यार्थे
हि
कुटुम्बिनः
॥
मेने
मेनापि
तत्सर्वं
पत्युः
कार्यमभीप्सितम्
।
भवन्त्यव्यभिचारिण्यो
भर्तुरिष्टे
पतिव्रताः
॥
इदमत्रोत्तरं
न्याय्यमिति
बुद्ध्या
विमृश्य
सः
।
आददे
वचसामन्ते
मङ्गलालङ्कृतां
सुताम्
॥
एहि
विश्वात्मने
वत्से
भिक्षासि
परिकल्पिता
।
अर्थिनो
मुनयः
प्राप्तं
गृहमेधिफलं
मया
॥
एतावदुक्त्वा
तनयाम्
ऋषीनाह
महीधरः
।
इयं
नमति
वः
सर्वांस्त्रिलोचनवधूरिति
॥
ईप्सितार्थक्रियोदारं
ते
ऽभिनन्द्य
गिरेर्वचः
।
आशीर्भिरेधयामासुः
पुरःपाकाभिरम्बिकाम्
॥
तां
प्रणामादरस्रस्तजाम्बूनदवतंसकाम्
।
अङ्कमारोपयामास
लज्जमानामरुन्धती
॥
तन्मातरं
चाश्रुमुखीं
दुहितृस्नेहविक्लवाम्
।
वरस्यानन्यपूर्वस्य
विशोकामकरोद्गुणैः
॥
वैवाहिकीं
तिथिं
पृष्टास्तत्क्षणं
हरबन्धुना
।
ते
त्र्यहादूर्ध्वमाख्याय
चेलुश्चीरपरिग्रहाः
॥
ते
हिमालयमामन्त्र्य
पुनः
प्रेक्ष्य
च
शूलिनम्
।
सिद्धं
चास्मै
निवेद्यार्थं
तद्विसृष्टाः
खमुद्ययुः
॥
पशुपतिरपि
तान्यहानि
कृच्छ्रादगमयदद्रिसुतासमागमोत्कः
।
कमपरमवशं
न
विप्रकुर्युर्विभुमपि
तं
यदमी
स्पृशन्ति
भावाः
॥