अथौषधीनामधिपस्य
वृद्धौ
तिथौ
च
जामित्रगुणान्वितायाम्
।
समेतबन्धुर्हिमवान्सुताया
विवाहदीक्षाविधिमन्वतिष्ठत्
॥
वैवाहिकैः
कौतुकसंविधानैर्गृहे
गृहे
व्यग्रपुरंध्रिवर्गम्
।
आसीत्पुरं
सानुमतो
ऽनुरागादन्तःपुरं
चैककुलोपमेयम्
॥
संतानकाकीर्णमहापथं
तच्चीनांशुकैः
कल्पितकेतुमालम्
।
भासा
ज्वलत्काञ्चनतोरणानां
स्थानान्तरस्वर्ग
इवाबभासे
॥
एकैव
सत्यामपि
पुत्रपङ्क्तौ
चिरस्य
दृष्टेव
मृतोत्थितेव
।
आसन्नपाणिग्रहणेति
पित्रोरुमा
विशेषोच्छ्वसितं
बभूव
॥
अङ्काद्ययावङ्कमुदीरिताशीः
सा
मण्डनान्मण्डनमन्वभुङ्क्त
।
संबन्धिभिन्नो
ऽपि
गिरेः
कुलस्य
स्नेहस्तदेकायतनं
जगाम
॥
मैत्रे
मुहूर्ते
शशलाञ्छनेन
योगं
गतासूत्तरफल्गुनीषु
।
तस्याः
शरीरे
प्रतिकर्म
चक्रुर्बन्धुस्त्रियो
याः
पतिपुत्रवत्यः
॥
सा
गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः
प्रतिभिन्नरागम्
।
निर्नाभिकौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलञ्चकार
॥
बभौ
च
संपर्कमुपेत्य
बाला
नवेन
दीक्षाविधिसायकेन
।
करेण
भानोर्बहुलावसाने
संधुक्ष्यमाणेव
शशाङ्कलेखा
॥
तां
लोध्रकल्केन
हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम्
।
वासो
वसानामभिषेकयोग्यं
नार्यश्चतुष्काभिमुखं
व्यनैषुः
॥
विन्यस्तवैदूर्यशिलातले
ऽस्मिन्नविद्धमुक्ताफलभक्तिचित्रे
।
आवर्जिताष्टापदकुम्भतोयाः
सतूर्यमेनां
स्नपयां
बभूवुः
॥
सा
मङ्गलस्नानविशुद्धगात्री
गृहीतपत्युद्गमनीयवस्त्रा
।
निर्वृत्तपर्जन्यजलाभिषेका
प्रफुल्लकाशा
वसुधेव
रेजे
॥
तस्मात्प्रदेशाच्च
वितानवन्तं
युक्तं
मणिस्तम्भचतुष्टयेन
।
पतिव्रताभिः
परिगृह्य
निन्ये
कॢप्तासनं
कौतुकवेदिमध्यम्
॥
तां
प्राङ्मुखीं
तत्र
निवेश्य
तन्वीं
क्षणं
व्यलम्बन्त
पुरो
निषण्णाः
।
भूतार्थशोभाह्रियमाणनेत्राः
प्रसाधने
सन्निहिते
ऽपि
नार्यः
॥
धूपोष्मणा
त्याजितमार्द्रभावं
केशान्तमन्तःकुसुमं
तदीयम्
।
पर्याक्षिपत्काचिदुदारबन्धं
दूर्वावता
पाण्डुमधूकदाम्ना
॥
विन्यस्तशुक्लागुरु
चक्रुरस्या
गोरोचनापत्रविभङ्गमङ्गम्
।
सा
चक्रवाकाङ्कितसैकतायास्त्रिस्रोतसः
कान्तिमतीत्य
तस्थौ
॥
लग्नद्विरेफं
परिभूय
पद्मं
समेघलेखं
शशिनश्च
बिम्बम्
।
तदाननश्रीरलकैः
प्रसिद्धैश्चिच्छेद
सादृश्यकथाप्रसङ्गम्
॥
कर्णार्पितो
लोध्रकषायरूक्षे
गोरोचनाक्षेपनितान्तगौरे
।
तस्याः
कपोले
परभागलाभाद्बबन्ध
चक्षूंषि
यवप्ररोहः
॥
रेखाबिभक्तश्च
विभक्तगात्र्याः
किंचिन्मधूच्छिष्टविमृष्टरागः
।
कामप्यभिख्यां
स्फुरितैरपुष्यदासन्नलावण्यफलो
ऽध्ररोष्ठः
॥
पत्युः
शिरश्चन्द्रकलामनेन
स्पृशेति
सख्या
परिहासपूर्वम्
।
सा
रञ्जयित्वा
चरणौ
कृताशीर्माल्येन
तां
निर्वचनं
जघान
॥
तस्याः
सुजातोत्पलपत्रकान्ते
प्रसाधिकाभिर्नयने
निरीक्ष्य
।
न
चक्षुषोः
कान्तिविशेषबुद्ध्या
कालाञ्जनं
मङ्गलमित्युपात्तम्
॥
सा
संभवद्भिः
कुसुमैर्लतेव
ज्योतिर्भिरुद्यद्भिरिव
त्रियामा
।
सरिद्विहङ्गैरिव
लीयमानैरामुच्यमानाभरणा
चकासे
॥
आत्मानमालोक्य
च
शोभमानमादर्शबिम्बे
स्तिमितायताक्षी
।
हरोपयाने
त्वरिता
बभूव
स्त्रीणां
प्रियालोकफलो
हि
वेषः
॥
अथाङ्गुलिभ्यां
हरितालमार्द्रं
माङ्गल्यमादाय
मनःशिलां
च
।
कर्णावसक्तामलदन्तपत्रं
माता
तदीयं
मुखमुन्नमय्य
॥
उमास्तनोद्भेदमनुप्रवृद्धो
मनोरथो
यः
प्रथमो
बभूव
।
तमेव
मेना
दुहितुः
कथंचिद्विवाहदीक्षातिलकं
चकार
॥
बबन्ध
चास्राकुलदृष्टिरस्याः
स्थानान्तरे
कल्पितसन्निवेशम्
।
धात्र्यङ्गुलीभिः
प्रतिसार्यमाणमूर्णमयं
कौतुकहस्तसूत्रम्
॥
क्षीरोदवेलेव
सफेनपुञ्जा
पर्याप्तचन्द्रेव
शरत्त्रियामा
।
नवं
नवक्षौमनिवासिनी
सा
भूयो
बभौ
दर्पणमादधाना
॥
तामर्चिताभ्यः
कुलदेवताभ्यः
कुलप्रतिष्ट्ःआं
प्रणमय्य
माता
।
अकारयत्कारयितव्यदक्षा
क्रमेण
पादग्रहणं
सतीनाम्
॥
अखण्डितं
प्रेम
लभस्व
पत्युरित्युच्यते
ताभिरुमा
स्म
नम्रा
।
तया
तु
तस्यार्धशरीरभाजा
पश्चात्कृताः
स्निग्धजनाशिषो
ऽ
पि
॥
इच्छाविभूत्योरनुरूपमद्रिस्तस्याः
कृती
कृत्यमशेषयित्वा
।
सभ्यः
सभायां
सुहृदास्थितायां
तस्थौ
वृषाङ्कागमनप्रतीक्षः
॥
तावद्वरस्यापि
कुबेरशैले
तत्पूर्वपाणिग्रहणानुरूपम्
।
प्रसाधनं
मातृभिरादृताभिर्न्यस्तं
पुरस्तात्पुरशासनस्य
॥
तद्गौरवान्मङ्गलमण्डनश्रीः
सा
पस्पृशे
केवलमीश्वरेण
।
स्व
एव
वेषः
परिणेतुरिष्टं
भावान्तरं
तस्य
विभोः
प्रपेदे
॥
बभूव
भस्मैव
सिताङ्गरागः
कपालमेवामलशेखरश्रीः
।
उपान्तभागेषु
च
रोचनाङ्को
गजाजिनस्यैव
दुकूलभावः
॥
शङ्खान्तरद्योति
विलोचनं
यदन्तर्निविष्टामलपिङ्गतारम्
।
सान्निध्यपक्षे
हरितालमय्यास्तदेव
जातं
तिलकक्रियायाः
॥
यथाप्रदेशं
भुजगेश्वराणां
करिश्यतामाभरणान्तरत्वम्
।
शरीरमात्रं
विकृतिं
प्रपेदे
तथैव
तस्थुः
फणरत्नशोभाः
॥
दिवापि
निष्ठ्यूतमरीचिभासा
बाल्यादनाविष्कृतलाञ्छनेन
।
चन्द्रेण
नित्यं
प्रतिभिन्नमौलेश्चूडामणेः
किं
ग्रहणं
हरस्य
॥
इत्यद्भुतैकप्रभवः
प्रभावात्प्रसिद्धनेपथ्यविधेर्विधाता
।
आत्मानमासन्नगणोपनीते
खड्गे
निषक्तप्रतिमं
ददर्श
॥
स
गोपतिं
नन्दिभुजावलम्बी
शार्दूलचर्मान्तरितोरुपृष्ठम्
।
तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य
कैलासमिव
प्रतस्थे
॥
तं
मातरो
देवमनुव्रजन्त्यः
स्ववाहनक्षोभचलावतंसाः
।
मुखैः
प्रभामण्डलरेणुगौरैः
पद्माकरं
चक्रुरिवान्तरीक्षम्
॥
तासां
च
पश्चात्कनकप्रभाणां
काली
कपालाभरणा
चकासे
।
बलाकिनी
नीलपयोदराजी
दूरं
पुरःक्षिप्तशतह्रदेव
॥
ततो
गणैः
शूलभृतः
पुरोगैरुदीरितो
मङ्गलतूर्यघोषः
।
विमानशृङ्गाण्यवगाहमानः
शशंस
सेवावसरं
सुरेभ्यः
॥
उपाददे
तस्य
सहस्ररश्मिस्त्वष्ट्रा
नवं
निर्मितमातपत्रम्
।
स
तद्दुकूलादविदूरमौलिर्बभौ
पतद्गङ्ग
इवोत्तमाङ्गे
॥
मूर्ते
च
गङ्गायमुने
तदानीं
सचामरे
देवमसेविषाताम्
।
समुद्रगारूपविपर्यये
ऽपि
सहंसपाते
इव
लक्ष्यमाणे
॥
तमन्वगच्छत्प्रथमो
विधाता
श्रीवत्सलक्ष्मा
पुरुषश्च
साक्षात्
।
जयेति
वाचा
महिमानमस्य
संवर्धयन्त्या
हविषेव
वह्निम्
॥
एकैव
मूर्तिर्बिभिदे
त्रिधा
सा
सामान्यमेषां
प्रथमावरत्वम्
।
विष्णोर्हरस्तस्य
हरिः
कदाचिद्वेधास्तयोस्तावपि
धातुराद्यौ
॥
तं
लोकपालाः
पुरुहूतमुख्याः
श्रीलक्षणोत्सर्गविनीतवेषाः
।
दृष्टिप्रदाने
कृतनन्दिसंज्ञास्तद्दर्शिताः
प्राञ्जलयः
प्रणेमुः
॥
कम्पेन
मूर्ध्नः
शतपत्रयोनिं
वाचा
हरिं
वृत्रहणं
स्मितेन
।
आलोकमात्रेण
सुरानशेषान्संभावयामास
यथाप्रधानम्
॥
तस्मै
जयाशीः
ससृजे
पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह
।
विवाहयज्ञे
वितते
ऽत्र
यूयमध्वर्यवः
पूर्ववृता
मयेति
॥
विश्वावसुप्राग्रहरैः
प्रवीणैः
संगीयमानत्रिपुरावदानः
।
अध्वानमध्वान्तविकारलङ्घ्यस्ततार
ताराधिपखण्डधारी
॥
खे
खेलगामी
तमुवाह
वाहः
सशब्दचामीकरकिङ्किणीकः
।
तटाभिघातादिव
लग्नपङ्के
धुन्वन्मुहुः
प्रोतघने
विषाणे
॥
स
प्रापदप्राप्तपराभियोगं
नगेन्द्रगुप्तं
नगरं
मुहूर्तात्
।
पुरो
विलग्नैर्हरदृष्टिपातैः
सुवर्णसूत्रैरिव
कृष्यमाणः
॥
तस्योपकण्ठे
घननीलकण्ट्ःअः
कुतूहलादुन्मुखपौरदृष्टः
।
स्वबाणचिह्नादवतीर्य
मार्गादासन्नभूपृष्ठमियाय
देवः
॥
तम्
ऋद्धिमद्बन्धुजनाधिरूढैर्वृन्दैर्गजानां
गिरिचक्रवर्ती
।
प्रत्युज्जगामागमनप्रतीतः
प्रफुल्लवृक्षैः
कटकैरिव
स्वैः
॥
वर्गावुभौ
देवमहीधराणां
द्वारे
पुरस्योद्घटितापिधाने
।
समीयतुर्दूरविसर्पिघोषौ
भिन्नैकसेतू
पयसामिवौघौ
॥
ह्रीमानभूद्भूमिधरो
हरेण
त्रैलोक्यवन्द्येन
कृतप्रणामः
।
पूर्वं
महिम्ना
स
हि
तस्य
दूरमावर्जितं
नात्मशिरो
विवेद
॥
स
प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रेसरतामुपेत्य
।
प्रावेशयन्मन्दिरम्
ऋद्धमेनमागुल्फकीर्णापणमार्गपुष्पम्
॥
तस्मिन्मुहूर्ते
पुरसुन्दरीणामीशानसंदर्शनलालसानाम्
।
प्रासादमालासु
बभूवुरित्थं
त्यक्तान्यकार्याणि
विचेष्टितानि
॥
आलोकमार्गं
सहसा
व्रजन्त्या
कयाचिदुद्वेष्टनवान्तमाल्यः
।
बन्धुं
न
संभावित
एव
तावत्करेण
रुद्धो
ऽपि
न
केशपाशः
॥
प्रसाधिकालम्बितमग्रपादमाक्षिप्य
काचिद्द्रवरागमेव
।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां
पदवीं
ततान
॥
विलोचनं
दक्षिणमञ्जनेन
संभाव्य
तद्वञ्चितवामनेत्रा
।
तथैव
वातायनसंनिकर्षं
ययौ
शलाकामपरा
वहन्ती
॥
जालान्तरप्रेषितदृष्तिरन्या
प्रस्थानभिन्नां
न
बबन्ध
नीवीम्
।
नाभिप्रविष्टाभरणप्रभेण
हस्तेन
तस्थाववलम्ब्य
वासः
॥
अर्धाचिता
सत्वरमुत्थितायाः
पदे
पदे
दुर्निमिते
गलन्ती
।
कस्याश्चिदासीद्रशना
तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा
॥
तासां
मुखैरासवगन्धगर्भैर्व्याप्तान्तराः
सान्द्रकुतूहलानाम्
।
विलोलनेत्रभ्रमरैर्गवाक्षाः
सहस्रपत्राभरणा
इवासन्
॥
तावत्पताकाकुलमिन्दुमौलिरुत्तोरणं
राजपथं
प्रपेदे
।
प्रासादशृङ्गाणि
दिवापि
कुर्वञ्ज्योत्स्नाभिषेकद्विगुणद्युतीनि
॥
तमेकदृश्यं
नयनैः
पिबन्त्यो
नार्यो
न
जग्मुर्विषयान्तराणि
।
तथा
हि
शेषेन्द्रियवृत्तिरासां
सर्वात्मना
चक्षुरिव
प्रविष्टा
॥
स्थाने
तपो
दुश्चरमेतदर्थमपर्णया
पेलवयापि
तप्तम्
।
या
दास्यमप्यस्य
लभेत
नारी
सा
स्यात्कृतार्था
किमुताङ्कशय्याम्
॥
परस्परेण
स्पृहणीयशोभं
न
चेदिदं
द्वन्द्वमयोजयिष्यत्
।
अस्मिन्द्वये
रूपविधानयत्नः
पत्युः
प्रजानां
विफलो
ऽभविश्यत्
॥
न
नूनमारूढरुषा
शरीरमनेन
दग्धं
कुसुमायुधस्य
।
व्रीडादमुं
देवमुदीक्ष्य
मन्ये
संन्यस्तदेहः
स्वयमेव
कामः
॥
अनेन
संबन्धमुपेत्य
दिष्ट्या
मनोरथप्रार्थितमीश्वरेण
।
मूर्धानमालि
क्षितिधारणोच्चमुच्चैस्तरां
वक्ष्यति
शैलराजः
॥
इत्योषधिप्रस्थविलासिनीनां
शृण्वन्कथाः
श्रोत्रसुखास्त्रिनेत्रः
।
केयूरचूर्णीकृतलाजमुष्टिं
हिमालयस्यालयमाससाद
॥
तत्रावतीर्याच्युतदत्तहस्तः
शरद्घनाद्दीधितिमानिवोक्ष्णः
।
क्रान्तानि
पूर्वं
कमलासनेन
कक्ष्यान्तराण्यद्रिपतेर्विवेश
॥
तमन्वगिन्द्रप्रमुखाश्च
देवाः
सप्तर्षिपूर्वाः
परमर्षयश्च
।
गणाश्च
गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः
॥
तत्रेश्वरो
विष्टरभाग्यथावत्सरत्नमर्घ्यं
मधुमच्च
गव्यम्
।
नवे
दुकूले
च
नगोपनीतं
प्रत्यग्रहीत्सर्वममन्त्रवर्जम्
॥
दुकूलवासाः
स
वधूसमीपं
निन्ये
विनीतैरवरोधरक्षैः
।
वेलासमीपं
स्फुटफेनराजिर्नवैरुदन्वानिव
चन्द्रपादैः
॥
तया
प्रवृद्धाननचन्द्रकान्त्या
प्रफुल्लचक्षुःकुमुदः
कुमार्या
।
प्रसन्नचेतःसलिलः
शिवो
ऽभूत्संसृज्यमानः
शरदेव
लोकः
॥
तयोः
समापत्तिषु
कातराणि
किंचिद्व्यवस्थापितसंहृतानि
।
ह्रीयन्त्रणां
तत्क्षणमन्वभूवन्नन्योन्यलोलानि
विलोचनानि
॥
तस्याः
करं
शैलगुरूपनीतं
जग्राह
ताम्राङ्गुलिमष्टमूर्त्तिः
।
उमातनौ
गूढतनोः
स्मरस्य
तच्छङ्किनः
पूर्वमिव
प्ररोहम्
॥
रोमोद्गमः
प्रादुरभूदुमायाः
स्विन्नाङ्गुलिः
पुङ्गवकेतुरासीत्
।
वृत्तिस्तयोः
पाणिसमागमेन
समं
विभक्तेव
मनोभवस्य
॥
प्रयुक्तपाणिग्रहणं
यदन्यद्वधूवरं
पुष्यति
कान्तिमग्र्याम्
।
सान्निध्ययोगादनयोस्तदानीं
किं
कथ्यते
श्रीरुभयस्य
तस्य
॥
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं
चकासे
।
मेरोरुपान्तेष्विव
वर्तमानमन्योन्यसंसक्तमहस्त्रियामम्
॥
तौ
दम्पती
त्रिः
परिणीय
वह्निम्कराग्रसंस्पर्शनिमीलिताक्षीम्
।
तां
कारयामास
वधूं
पुरोधास्तस्मिन्समिद्धार्चिषि
लाजमोक्षम्
॥
सा
लाजधूमाञ्जलिमिष्टगन्धं
गुरूपदेशाद्वदनं
निनाय
।
कपोलसंसर्पिशिखः
स
तस्या
मुहूर्तकर्णोत्पलतां
प्रपेदे
॥
तदीषदार्द्रारुणगण्डलेखमुच्छ्वासिकालाञ्जनरागमक्ष्णोः
।
वधूमुखं
क्लान्तयवावतंसमाचारधूमग्रहणाद्बभूव
॥
वधूं
द्विजः
प्राह
तवैष
वत्से
वह्निर्विवाहं
प्रति
पूर्वसाक्षी
।
शिवेन
भर्त्रा
सह
धर्मचर्या
कार्या
त्वया
मुक्तविचारयेति
॥
आलोचनान्तं
श्रवणे
वितत्य
पीतं
गुरोस्तद्वचनं
भवान्या
।
निदाघकालोल्बणतापयेव
माहेन्द्रमम्भः
प्रथमं
पृथिव्या
॥
ध्रुवेण
भर्त्रा
ध्रुवदर्शनाय
प्रयुज्यमाना
प्रियदर्शनेन
।
सा
दृष्ट
इत्याननमुन्नमय्य
ह्रीसन्नकण्ठी
कथमप्युवाच
॥
इत्थं
विधिज्ञेन
पुरोहितेन
प्रयुक्तपाणिग्रहणोपचारौ
।
प्रणेमतुस्तौ
पितरौ
प्रजानां
पद्मासनस्थाय
पितामहाय
॥
वधूर्विधात्रा
प्रतिनन्द्यते
स्म
कल्याणि
वीरप्रसवा
भवेति
।
वाचस्पतिः
सन्नपि
सो
ऽष्टमूर्त्तवाशास्य
चिन्तास्तिमितो
बभूव
॥
कॢप्तोपचारां
चतुरस्रवेदीं
तावेत्य
पश्चाट्कनकासनस्थौ
।
जायापती
लौकिकमेषितव्यमार्द्राक्षतारोपणमन्वभूताम्
॥
पत्रान्तलग्नैर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम्
।
तयोरुपर्यायतनालदण्डमाधत्त
लक्ष्मीः
कमलातपत्रम्
॥
द्विधा
प्रयुक्तेन
च
वाङ्मयेन
सरस्वती
तन्मिथुनं
नुनाव
।
संस्कारपूतेन
वरं
वरेण्यं
वधूं
सुखग्राह्यनिबन्धनेन
॥
तौ
सन्धिषु
व्यञ्जितवृत्तिभेदं
रसान्तरेषु
प्रतिबद्धरागम्
।
अपश्यतामप्सरसां
मुहूर्तं
प्रयोगमाद्यं
ललिताङ्गहारम्
॥
देवास्तदन्ते
हरमूढभार्यं
किरीटबद्धाञ्जलयो
निपत्य
।
शापावसाने
प्रतिपन्नमूर्त्तेर्ययाचिरे
पञ्चशरस्य
सेवाम्
॥
तस्यानुमेने
भगवान्विमन्युर्व्यापारमात्मन्यपि
सायकानाम्
।
काले
प्रयुक्ता
खलु
कार्यविद्भिर्विज्णापना
भर्तृषु
सिद्धिमेति
॥
अथ
विबुधगणांस्तानिन्दुमौलिर्विसृज्य
क्षितिधरपतिकन्यामाददानः
करेण
।
कनककलशरक्शाभक्तिशोभासनाथं
क्षितिविरचितशय्यं
कौतुकागारमागात्
॥
नवपरिणयलज्जाभूषणां
तत्र
गौरीं
वदनमपहरन्तीं
तत्कृतोत्क्षेपमीशः
।
अपि
शयनसखीभ्यो
दत्तवाचं
कथंचित्प्रमथमुखविकारैर्हासयामास
गूढम्
॥