पाणिपीडनविधेरनन्तरं
शैलराजदुहितुर्हरं
प्रति
।
भावसाध्वसपरिग्रहादभूत्कामदोहदमनोहरं
वपुः
॥
व्याहृता
प्रतिवचो
न
सन्दधे
गन्तुमैच्छदवलम्बितांशुका
।
सेवते
स्म
शयनं
पराङ्मुखी
सा
तथापि
रतये
पिनाकिनः
॥
कैतवेन
शयिते
कुतूहलात्पार्वती
प्रतिमुखं
निपातितम्
।
चक्षुरुन्मिषति
सस्मितं
प्रिये
विद्युदाहतमिव
न्यमीलयत्
॥
नाभिदेशनिहितः
सकम्पया
शङ्करस्य
रुरुधे
तया
करः
।
तद्दुकूलमथ
चाभवत्स्वयं
दूरमुच्छ्वसितनीविबन्धनम्
॥
एवमालि
निगृहीतसाध्वसं
शङ्करो
रहसि
सेव्यतामिति
।
सा
सखीभिरुपदिष्टमाकुला
नास्मरत्प्रमुखवर्तिनि
प्रिये
॥
अप्यवस्तुनि
कथाप्रवृत्तये
प्रश्नतत्परमनङ्गशासनम्
।
वीक्षितेन
परिगृह्य
पार्वती
मूर्धकम्पमयमुत्तरं
ददौ
॥
शूलिनः
करतलद्वयेन
सा
संनिरुध्य
नयने
हृतांशुका
।
तस्य
पश्यति
ललाटलोचने
मोघयत्नविधुरा
रहस्यभूत्
॥
चुम्बनेष्वधरदानवर्जितं
सन्नहस्तमदयोपगूहने
।
क्लिष्टमन्मथमपि
प्रियं
प्रभोर्दुर्लभप्रतिकृतं
वधूरतम्
॥
यन्मुखग्रहणमक्षताधरं
दत्तमव्रणपदं
नखं
च
यत्
।
यद्रतं
च
सदयं
प्रियस्य
तत्पार्वती
विषहते
स्म
नेतरत्
॥
रात्रिवृत्तमनुयोक्तुमुद्यतं
सा
विभातसमये
सखीजनम्
।
नाकरोदपकुतूहलं
ह्रिया
शंसितुं
च
हृदयेन
तत्वरे
॥
दर्पणे
च
परिभोगदर्शिनी
पृष्ठतः
प्रणयिनो
निषेदुषः
।
प्रेक्ष्य
बिम्बमनु
बिम्बमात्मनः
कानि
कानि
न
चकार
लज्जया
॥
नीलकण्ठपरिभुक्तयौवनां
तां
विलोक्य
जननी
समाश्वसत्
।
भर्तृवल्लभतया
हि
मानसीं
मातुरस्यति
शुचं
वधूजनः
॥
वासराणि
कतिचित्कथञ्चन
स्थाणुना
रतमकारि
चानया
।
ज्ञातमन्मथरसा
शनैः
शनैः
सा
मुमोच
रतिदुःखशीलताम्
॥
सस्वजे
प्रियमुरोनिपीडिता
प्रार्थितं
मुखमनेन
नाहरत्
।
मेखलापणयलोलतां
गतं
हस्तमस्य
शिथिलं
रुरोध
सा
॥
भावसूचितमदृष्टविप्रियं
चाटुमत्क्षणवियोगकातरम्
।
कैश्चिदेव
दिवसैस्तदा
तयोः
प्रेम
रूढमितरेतराश्रयम्
॥
तं
यथात्मसदृशं
वरं
वधूरन्वरज्यत
वरस्तथैव
ताम्
।
सागरादनपगा
हि
जाह्नवी
सो
ऽपि
तन्मुखरसैकनिर्वृतिः
॥
शिष्यतां
निधुवनोपदेशिनः
शङ्करस्य
रहसि
प्रपन्नया
।
शिक्षितं
युवतिनैपुणं
तया
यत्तदेव
गुरुदक्षिणीकृतम्
॥
दष्टमुक्तमधरोष्ठमाम्बिका
वेदनाविधुतहस्तपल्लवा
।
शीतलेन
निरवापयत्क्षणं
मौलिचन्द्रशकलेन
शूलिनः
॥
चुम्बनादलकचूर्णदूषितं
शङ्करो
ऽपि
नयनं
ललाटजम्
।
उच्छ्वसत्कमलगन्धये
ददौ
पार्वतीवदनगन्धवाहिने
॥
एवमिन्द्रियसुखस्य
वर्त्मनः
सेवनादनुगृहीतमन्मथः
।
शैलराजभवने
सहोमया
मासमात्रमवसद्वृषध्वजः
॥
सो
ऽनुमान्य
हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम्
।
तत्र
तत्र
विजहार
संपतन्नप्रमेयगतिना
ककुद्मता
॥
मेरुमेत्य
मरुदाशुगोक्षकः
पार्वतीस्तनपुरस्कृतान्कृती
।
हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमान्
॥
पद्मनाभचरणाङ्किताश्मसु
प्राप्तवत्स्वमृतविप्रुषो
नवाः
।
मन्दरस्य
कटकेषु
चावसत्पार्वतीवदनपद्मषट्पदः
॥
वारणध्वनितभीतया
तया
कण्ठसक्तघनबाहुबन्धनः
।
एकपिङ्गलगिरौ
जगद्गुरुर्निर्विवेश
विशदाः
शशिप्रभाः
॥
तस्य
जातु
मलयस्थलीरते
धूतचन्दनलतः
प्रियाक्लमम्
।
आचचाम
सलवङ्गकेसरश्चाटुकार
इव
दक्षिणानिलः
॥
हेमतामरसताडितप्रिया
तत्कराम्बुविनिमीलितेक्षणा
।
खे
व्यगाहत
तरङ्गिणीमुमा
मीनपङ्क्तिपुनरुक्तमेखला
॥
तां
पुलोमतनयालकोचितैः
पारिजातकुसुमैः
प्रसाधयन्
।
नन्दने
चिरमयुग्मलोचनः
सस्पृहं
सुरवधूभिरीक्षितः
॥
इत्यभौममनुभूय
शङ्करः
पार्थिवं
च
दयितासखः
सुखम्
।
लोहितायति
कदाचिदातपे
गन्धमादनगिरिं
व्यगाहत
॥
तत्र
काञ्चनशिलातलाश्रयो
नेत्रगम्यमवलोक्य
भास्करम्
।
दक्षिणेतरभुजव्यपाश्रयां
व्याजहार
सहधर्मचारिणीम्
॥
पद्मकान्तिमरुणत्रिभागयोः
संक्रमय्य
तव
नेत्रयोरिव
।
संक्षये
जगदिव
प्रजेश्वरः
संहरत्यहरसावहर्पतिः
॥
सीकरव्यतिकरं
मरीचिभिर्दूरयत्यवनते
विवस्वति
।
इन्द्रचापपरिवेषशून्यतां
निर्झरास्तव
पितुर्व्रजन्त्यमी
॥
दष्टतामरसकेसरस्रजोः
क्रन्दतोर्विपरिवृत्तकण्ठयोः
।
निघ्नयोः
सरसि
चक्रवाकयोरल्पमन्तरमनल्पतां
गतम्
॥
स्थानमाह्निकमपास्य
दन्तिनः
सल्लकीविटपभङ्गवासितम्
।
आविभातचरणाय
गृह्णाते
वारि
वारिरुहबद्धषट्पदम्
॥
पश्य
पश्चिमदिगन्तलम्बिना
निर्मितं
मितकथे
विवस्वता
।
दीर्घया
प्रतिमया
सरो
ऽम्भसां
तापनीयमिव
सेतुबन्धनम्
॥
उत्तरन्ति
विनिकीर्य
पल्वलं
गाढपङ्क्तमतिवाहितातपाः
।
दंष्ट्रिणो
वनवराहयूथपा
दष्टभङ्गुरबिसाङ्कुरा
इव
॥
एष
वृक्षशिखरे
कृतास्पदो
जातरूपरसगौरमण्डलः
।
हीयमानमहरत्ययातपं
पीवरोरु
पिबतीव
बर्हिणः
॥
पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव
जातमेकतः
।
खं
हृतातपजलं
विवस्वता
भाति
किञ्चिदिव
शेषवत्सरः
॥
आविशद्भिरुटजाङ्गणं
मृगैर्मूलसेकसरसैश्च
वृक्षकैः
।
आश्रमाः
प्रविशदग्निधेनवो
बिभ्रति
श्रियमुदीरिताग्नयः
॥
बद्धकोशमपि
तिष्ठति
क्षणं
सावशेषविवरं
कुशेशयम्
।
षट्पदाय
वसतिं
ग्रहीष्यते
प्रीतिपूर्वमिव
दातुमन्तरम्
॥
दूरमग्रपरिमेयरश्मिना
वारुणी
दिगरुणेन
भानुना
।
भाति
केसरवतेव
मण्डिता
बन्धुजीवतिलकेन
कन्यका
॥
सामभिः
सहचराः
सहस्रशः
स्यन्दनाश्वहृदयङ्गमस्वरैः
।
भानुमग्निपरिकीर्णतेजसं
संस्तुवन्ति
किरणोष्मपायिनः
॥
सो
ऽयमानतशिरोधरैर्हयैः
कर्णचामरविघट्टितेक्षणैः
।
अस्तमेति
युगभुग्नकेसरैः
संनिधाय
दिवसं
महोदधौ
॥
खं
प्रसुप्तमिव
संस्थिते
रवौ
तेजसो
महत
ईदृशी
गतिः
।
तत्प्रकाशयति
यावदुद्गतं
मीलनाय
खलु
तावतश्च्युतम्
॥
संध्ययाप्यनुगतं
रवेर्वपुर्वन्द्यमस्तशिखरे
समर्पितम्
।
येन
पूर्वमुदये
पुरस्कृता
नानुयास्यति
कथं
तमापदि
॥
रक्तपीतकपिशाः
पयोमुचां
कोटयः
कुटिलकेशि
भान्त्यमूः
।
द्रक्ष्यसि
त्वमिति
संध्ययानया
वर्तिकाभिरिव
साधुमण्डिताः
॥
सिंहकेसरसटासु
भूभृतां
पल्लवप्रसविषु
द्रुमेषु
च
।
पश्य
धातुशिखरेषु
भानुना
संविभक्तमिव
सांध्यमातपम्
॥
अद्रिराजतनये
तपस्विनः
पावनाम्बुविहिताञ्जलिक्रियाः
।
ब्रह्म
गूढमभिसंध्यमादृताः
शुद्धये
विधिविदो
गृणन्त्यमी
॥
तन्मुहूर्त्तमनुमन्तुमर्हसि
प्रस्तुताय
नियमाय
मामपि
।
त्वां
विनोदनिपुणः
सखीजनो
वल्गुवादिनि
विनोदयिष्यति
॥
निर्विभुज्य
दशनच्छदं
ततो
वाचि
भर्तुरवधीरणापरा
।
शैलराजतनया
समीपगामाललाप
विजयामहेतुकम्
॥
ईश्वरो
ऽपि
दिवसात्ययोचितं
मन्त्रपूर्वमनुतस्थिवान्विधिम्
।
पार्वतीमवचनामसूयया
प्रत्युपेत्य
पुनराह
सस्मितम्
॥
मुञ्च
कोपमनिमित्तकोपने
संध्यया
प्रणमितो
ऽस्मि
नान्यया
।
किं
न
वेत्सि
सहधर्मचारिणं
चक्रवाकसमवृत्तिमात्मनः
॥
निर्मितेषु
पितृषु
स्वयंभुवा
या
तनुः
सुतनु
पूर्वमुज्झिता
।
सेयमस्तमुदयं
च
सेवते
तेन
मानिनि
ममात्र
गौरवम्
॥
तामिमां
तिमिरवृद्धिपीडितां
शैलराजतनये
ऽधुना
स्थिताम्
।
एकतस्तटतमालमालिनीं
पश्य
धातुरसनिम्नगामिव
॥
सान्ध्यमस्तमितशेषमातपं
रक्तलेखमपरा
बिभर्ति
दिक्
।
सांपरायवसुधा
सशोणितं
मण्डलाग्रमिव
तिर्यगुज्झितम्
॥
यामिनीदिवससन्धिसम्भवे
तेजसि
व्यवहिते
सुमेरुणा
।
एतदन्धतमसं
निरङ्कुशं
दिक्षु
दीर्घनयने
विजृम्भते
॥
नोर्ध्वमीक्षणगतिर्न
चाप्यधो
नाभितो
न
पुरतो
न
पृष्ठतः
।
लोक
एष
तिमिरौघवेष्टितो
गर्भवास
इव
वर्तते
निशि
॥
शुद्धमाविलमवस्थितं
चलं
वक्रमार्जवगुणान्वितं
च
यत्
।
सर्वमेव
तमसा
समीकृतं
धिङ्महत्त्वमसतां
हृतान्तरम्
॥
नूनमुन्नमति
यज्वनां
पतिः
शार्वरस्य
तमसो
निषिद्धये
।
पुण्डरीकमुखि
पूर्वदिङ्मुखं
कैतकैरिव
रजोभिरावृतम्
॥
मन्दरान्तरितमूर्तिना
निशा
लक्ष्यते
शशभृता
सतारका
।
त्वं
मया
प्रियसखीसमागता
श्रोष्यतेव
वचनानि
पृष्ठतः
॥
रुद्धनिर्गमनमा
दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम्
।
एतदुद्गिरति
चन्द्रमण्डलं
दिग्रहस्यमिव
रात्रिचोदितम्
॥
पश्य
पक्वफलिनीफलत्विषा
बिम्बलाञ्छितवियत्सरो
ऽम्भसा
।
विप्रकृष्टविवरं
हिमांशुना
चक्रवाकमिथुनं
विडम्ब्यते
॥
शक्यमोषधिपतेर्नवोदयाः
कर्णपूररचनाकृते
तव
।
अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः
कराः
॥
अङ्गुलीभिरिव
केशसंचयं
सन्निगृह्य
तिमिरं
मरीचिभिः
।
कुड्मलीकृतसरोजलोचनं
चुम्बतीव
रजनीमुखं
शशी
॥
पश्य
पार्वति
नवेन्दुरश्मिभिः
सामिभिन्नतिमिरं
नभस्तलम्
।
लक्ष्यते
द्विरदभोगदूषितं
संप्रसीददिव
मानसं
सरः
॥
रक्तभावमपहाय
चन्द्रमा
जात
एष
परिशुद्धमण्डलः
।
विक्रिया
न
खलु
कालदोषजा
निर्मलप्रकृतिषु
स्थिरोदया
॥
उन्नतेषु
शशिनः
प्रभा
स्थिता
निम्नसंश्रयपरं
निशातमः
।
नूनमात्मसदृशी
प्रकल्पिता
वेधसेह
गुणदोषयोर्गतिः
॥
चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः
।
मेखलातरुषु
निद्रितानमून्बोधयत्यसमये
शिखण्डिनः
॥
कल्पवृक्षशिखरेषु
संप्रति
प्रस्फुरद्भिरिव
पश्य
सुन्दरि
।
हारयष्टिगणनामिवांशुभिः
कर्तुमागतकुतूहलः
शशी
॥
उन्नतावनतभाववत्तया
चन्द्रिका
सतिमिरा
गिरेरियम्
।
भक्तिभिर्बहुविधाभिरर्पिता
भाति
भूतिरिव
मत्तदन्तिनः
॥
एतदुच्छ्वसितपीतमैन्दवं
वोढुमक्षममिव
प्रभारसम्
।
मुक्तषट्पदविरावमञ्जसा
भिद्यते
कुमुदमा
निबन्धनात्
॥
पश्य
कल्पतरुलम्बि
शुद्धया
ज्योत्स्नया
जनितरूपसंशयम्
।
मारुते
चलति
चण्डि
केवलं
व्यज्यते
विपरिवृत्तमंशुकम्
॥
शक्यमङ्गुलिभिरुद्धृतैरधः
शाखिनां
पतितपुष्पपेशलैः
।
पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं
तवालकान्
॥
एष
चारुमुखि
योगतारया
युज्यते
तरलबिम्बया
शशी
।
साध्वसादुपगतप्रकम्पया
कन्ययेव
नवदीक्षया
वरः
॥
पाकभिन्नशरकाण्डगौरयोरुल्लसत्प्रतिकृतिप्रसन्नयोः
।
रोहतीव
तव
गण्डलेखयोश्चन्द्रबिम्बनिहिताक्ष्णि
चन्द्रिका
॥
लोहितार्कमणिभाजनार्पितं
कल्पवृक्षमधु
बिभ्रती
स्वयम्
।
त्वामियं
स्थितिमतीमुपस्थिता
गन्धमादनवनाधिदेवता
॥
आर्द्रकेसरसुगन्धि
ते
मुखं
मत्तरक्तनयनं
स्वभावतः
।
अत्र
लब्धवसतिर्गुणान्तरं
किं
विलासिनि
मदः
करिष्यति
॥
मान्यभक्तिरथवा
सखीजनः
सेव्यतामिदमनङ्गदीपनम्
।
इत्युदारमभिधाय
शङ्करस्तामपाययत
पानमम्बिकाम्
॥
पार्वती
तदुपयोगसम्भवां
विक्रियामपि
सतां
मनोहराम्
।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव
सहकारतां
ययौ
॥
तत्क्षणं
विपरिवर्तितह्रियोर्नेष्यतोः
शयनमिद्धरागयोः
।
सा
बभूव
वशवर्तिनी
द्वयोः
शूलिनः
सुवदना
मदस्य
च
॥
घूर्णमाननयनं
स्खलत्कथं
स्वेदिबिन्दुमदकारणस्मितम्
।
आननेन
न
तु
तावदीश्वरश्चक्षुषा
चिरमुमामुखं
पपौ
॥
तां
विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम्
।
ध्यानसंभृतविभूतिरीश्वरः
प्राविशन्मणिशिलागृहं
रहः
॥
तत्र
हंसधवलोत्तरच्छदं
जाह्नवीपुलिनचारुदर्शनम्
।
अध्यशेत
शयनं
प्रियासखः
शारदाभ्रमिव
रोहिणीपतिः
॥
क्लिष्टकेशमवलुप्तचन्दनं
व्यत्ययार्पितनखं
समत्सरम्
।
तस्य
तच्छिदुरमेखलागुणं
पार्वतीरतमभून्न
तृप्तये
॥
केवलं
प्रियतमादयालुना
ज्योतिषामवनतासु
पङ्क्तिषु
।
तेन
तत्परिगृहीतवक्षसा
नेत्रमीलनकुतूहलं
कृतम्
॥
स
व्यबुध्यत
बुधस्तवोचितः
शतकुम्भकमलाकरैः
समम्
।
मूर्च्छनापरिगृहीतकैशिकैः
किन्नरैरुषसि
गीतमङ्गलः
॥
तौ
क्षणं
शिथिलितोपगूहनौ
दम्पती
चलितमानसोर्मयः
।
पद्मभेदपिशुनाः
सिषेविरे
गन्धमादनवनान्तमारुताः
॥
ऊरुमूलनखमार्गराजिभिस्तत्क्षणं
हृतविलोचनो
हरः
।
वाससः
प्रशिथिलस्य
संयमं
कुर्वतीं
प्रियतमामवारयत्
॥
स
प्रजागरकषायलोचनं
गाढदन्तपदताडिताधरम्
।
आकुलालकमरंस्त
रागवान्प्रेक्ष्य
भिन्नतिलकं
प्रियामुखम्
॥
तेन
भङ्गिविषमोत्तरच्छदं
मध्यपिण्डितविसूत्रमेखलम्
।
निर्मले
ऽपि
शयनं
निशात्यये
नोज्झितं
चरणरागलाञ्छितम्
॥
स
प्रियामुखरसं
दिवानिशं
हर्षवृद्धिजननं
सिषेविषुः
।
दर्शनप्रणयिनामदृश्यतामाजगाम
विजयानिवेदनात्
॥
समदिवसनिशीथं
सङ्गिनस्तत्र
शम्भोः
शतमगमद्
ऋतूनां
साग्रमेका
निशेव
।
न
तु
सुरतसुखेषु
छिन्नतृष्णो
बभूव
ज्वलन
इव
समुद्रान्तर्गतस्तज्जलेषु
॥