वागर्थाविव
संपृक्तौ
वागर्थप्रतिपत्तये
।
जगतः
पितरौ
वन्दे
पार्वतीपरमेश्वरौ
॥
क्व
सूर्यप्रभवो
वंशः
क्व
चाल्पविषया
मतिः
।
तितीर्षुर्दुस्तरं
मोहादुडुपेनास्मि
सागरम्
॥
मन्दः
कवियशःप्रार्थी
गमिष्याम्युपहास्यताम्
।
प्रांशुलभ्ये
फले
लोभादुद्बाहुरिव
वामनः
॥
अथ
वा
कृतवाग्द्वारे
वंशेऽस्मिन्पूर्वसूरिभिः
।
मणौ
वज्रसमुत्कीर्णे
सूत्रस्येवास्ति
मे
गतिः
॥
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम्
।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम्
॥
यथाविधिहुताग्नीनां
यथाकामार्चितार्थिनाम्
।
यथापराधदण्डानां
यथाकालप्रबोधिनाम्
॥
त्यागाय
संभृतार्थानां
सत्याय
मितभाषिणाम्
।
यशसे
विजिगीषूणां
प्रजायै
गृहमेधिनाम्
॥
शैशवेऽभ्यस्तविद्यानां
यौवने
विषयैषिणाम्
।
वार्धके
मुनिवृत्तीनां
योगेनान्ते
तनुत्यजाम्
॥
रघूणामन्वयं
वक्ष्ये
तनुवाग्विभवोऽपि
सन्
।
तद्गुणैः
कर्णमागत्य
चापलाय
प्रचोदितः
॥
तं
सन्तः
श्रोतुमर्हन्ति
सदसद्व्यक्तिहेतवः
।
हेम्नः
संलक्ष्यते
ह्यग्नौ
विशुद्धिः
श्यामिकापि
वा
॥
वैवस्वतो
मनुर्नाम
माननीयो
मनीषिणाम्
।
आसीन्महीक्षितामाद्यः
प्रणवश्छन्दसामिव
॥
तदन्वये
शुद्धिमति
प्रसूतः
शुद्धिमत्तरः
।
दिलीप
इति
राजेन्दुरिन्दुः
क्षीरनिधाविव
॥
व्यूढोरस्को
वृषस्कन्धः
शालप्रांशुर्महाभुजः
।
आत्मकर्मक्षमं
देहं
क्षात्रो
धर्म
इवाश्रितः
॥
सर्वातिरिक्तसारेण
सर्वतेजोभिभाविना
।
स्थितः
सर्वोन्नतेनोर्वीं
क्रान्त्वा
मेरुरिवात्मना
॥
आकारसदृशप्रज्ञः
प्रज्ञया
सदृशागमः
।
आगमैः
सदृशारम्भ
आरम्भसदृशोदयः
॥
भीमकान्तैर्नृपगुणैः
स
बभूवोपजीविनाम्
।
अधृष्यश्चाभिगम्यश्य
यादोरत्नैरिवार्णवः
॥
रेखामात्रमपि
क्षुण्णादा
मनोर्वर्त्मनः
परम्
।
न
व्यतीयुः
प्रजास्तस्य
नियन्तुर्नेमिवृत्तयः
॥
प्रजानामेव
भूत्यर्थं
स
ताभ्यो
बलिमग्रहीत्
।
सहस्रगुणमुत्स्रष्टुमादत्ते
हि
रसं
रविः
॥
सेना
परिच्छदस्तस्य
द्वयमेवार्थसाधनम्
।
शास्रेष्वकुण्ठिता
बुद्धिर्मौर्वी
धनुषि
चातता
॥
तस्य
संवृतमन्त्रस्य
गूढाकारेङ्गितस्य
च
।
फलानुमेयाः
प्रारम्भाः
संस्काराः
प्राक्तना
इव
॥
जुगोपात्मानमत्रस्तो
भेजे
धर्ममनातुरः
।
अगृध्नुराददे
सोऽर्थमसक्तः
सुखमन्वभूत्
॥
ज्ञाने
मौनं
क्षमा
शक्तौ
त्यागे
श्लाघाविपर्ययः
।
गुणा
गुणानुबन्धित्वात्तस्य
सप्रसवा
इव
॥
अनाकृष्टस्य
विषयैर्विद्यानां
पारदृश्वनः
।
तस्य
धर्मरतेरासीद्वृद्धत्वं
जरसा
विना
॥
प्रजानां
विनयाधानाद्रक्षणाद्भरणादपि
।
स
पिता
पितरत्त्तसां
केवलं
जन्महेतवः
॥
स्थित्यै
दण्डयतो
दण्ड्यान्परिणेतुः
प्रसूतये
।
अप्यर्थकामौ
तस्यास्तां
धर्म
एव
मनीषिणः
॥
दुदोह
गां
स
यज्ञाय
सस्याय
मघवा
दिवम्
।
संपद्विनिमयेनोभौ
दधतुर्भुवनद्वयम्
॥
न
किलानुययुस्तस्य
राजानो
रक्षितुर्यशः
।
व्यावृत्ता
यत्परस्वेभ्यः
श्रुतौ
तस्करता
स्थिता
॥
द्वेष्योऽपि
संमतः
शिष्टस्तस्यार्तस्य
यथौषधम्
।
त्याज्यो
दुष्टः
प्रियोऽप्यासीदङ्गुलीवोरगक्षता
॥
तं
वेधा
विदधे
नूनं
महाभूतसमाधिना
।
तथा
हि
सर्वे
तस्यासन्परार्थैकफला
गुणा
॥
स
वेलावप्रवलयां
परिखीकृतसागराम्
।
अनन्यशासनामुर्वीं
शशासैकपुरीमिव
॥
तस्य
दाक्षिण्यरूढेन
नाम्ना
मगधवंशजा
।
पत्नी
सुदक्षिणेत्यादीदध्वरस्येव
दक्षिणा
॥
कलत्रवन्तमात्मानमवरोधे
महत्यपि
।
तया
मेने
मनस्विन्या
लक्ष्म्या
च
वसुधाधिपः
॥
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः
।
विलम्बितफलैः
कालं
स
निनाय
मनोरथैः
॥
संतानार्थाय
विधये
स्वभुजादवतारिता
।
तेन
धूर्जगतो
गुर्वी
सचिवेषु
निचिक्षिपे
॥
अथाभ्यर्च्य
विधातारं
प्रयतौ
पुत्रकाम्यया
।
तौ
दंपती
वसिष्ठस्य
गुरोर्जग्मतुराश्रमम्
॥
स्निग्धगम्भीरनिर्घोषमेकं
स्यन्दनमाश्रितौ
।
प्रावृषेण्यं
पयोवाहं
विद्युदैरावताविव
॥
मा
भूदाश्रमपीडेति
परिमेयपुरः
सरौ
।
अनुभावविशेषात्तु
सेनापरिवृताविव
॥
सेव्यमानौ
सुखस्पर्शैः
शालनिर्यासगन्धिभिः
।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः
॥
मनोभिरामाः
श्रृण्वन्तौ
रथनेमिस्वनोन्मुखैः
।
षड्जसंवादिनीः
केका
द्विधा
भिन्नाः
शिखण्डिभिः
॥
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु
।
मृगद्वन्द्वेषु
पश्यन्तौ
स्यन्दनाबद्धदृष्टिषु
॥
श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां
तोरणस्रजम्
।
सारसैः
कलनिर्ह्रादैः
क्वचिदुन्नमिताननौ
॥
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः
।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ
॥
सरसीष्वरविन्दानां
वीचिविक्षोभशीतलम्
।
आमोदमुपजिघ्रन्तौ
स्वनिःश्वासानकारिणम्
॥
ग्रामेष्वात्मविसृष्टेषु
यूपचिह्नेषु
यज्वनाम्
।
अमोघाः
प्रतिगृह्णन्तावर्ध्यानुपदमाशिषः
॥
हैयंगवीनमादाय
घोषवृद्धानुपस्थितान्
।
नामधेयानि
पृच्छन्तौ
वन्यानां
मार्गशाखिनाम्
॥
काप्यभिख्या
तयोरासीद्व्रजतोः
शुद्धवेषयोः
।
हिमनिर्मुक्तयोर्योगे
चित्राचन्द्रमसोरिव
॥
तत्तद्भूमिपतिः
पत्न्यै
दर्शयन्प्रियदर्शनः
।
अपि
लङ्घितमध्वानं
बुबुधे
न
बुधोपमः
॥
स
दुष्प्रापयशाः
प्रापदाश्रमं
श्रान्तवाहनः
।
सायं
संयमिनस्तस्य
महर्षेर्महिषीसखः
॥
वनान्तरादुपावृत्तैः
समित्कुशफलाहरैः
।
पूर्यमाणमदृश्याग्रिप्रत्युद्यातैस्तपस्विभिः
॥
आकीर्णऋषिपत्नीनामुटजद्वाररोधिभिः
।
अपत्यैरिव
नीवारभागधेयोचितैर्मृगैः
॥
सेकान्ते
मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्
।
विश्वासाय
विहंगानामालवालाम्बुपायिनाम्
॥
आतपात्ययसंक्षिप्तनीवारासु
निषादिभिः
।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु
॥
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान्
।
पुनानं
पवनोद्धूतैर्धूमैराहुतिगन्धिभिः
॥
अथ
यन्तारमादिश्य
धुर्यान्विश्रामयेति
सः
।
तामवारोहत्पत्नीं
रथादवततार
च
॥
तस्मै
सभ्याः
सभार्याय
गोप्त्रे
गुप्ततमेन्द्रियाः
।
अर्हणामर्हते
चक्रुर्मुनयो
नयचक्षुषे
॥
विधेः
सायंतनस्यान्ते
स
ददर्श
तपोनिधिम्
।
अन्वासितमरुन्धत्या
स्वाहयेव
हविर्भुजम्
॥
तयोर्जगृहतुः
पादान्राजा
राज्ञी
च
मागधी
।
तौ
गुरुर्गुरुपत्नी
च
प्रीत्या
प्रतिननन्दतुः
॥
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम्
।
पप्रच्छ
कुशलं
राज्ये
राज्याश्रममुनिं
मुनिः
॥
अथाथर्वनिधेस्तस्य
विजितारिपुरः
पुरः
।
अर्थ्यामर्थपतिर्वाचमाददे
वदतां
वरः
॥
उपपन्नं
ननु
शिवं
सप्तस्वङ्गेषु
यस्य
मे
।
दैवीनां
मानुषीणां
च
प्रतिहर्ता
त्वमापदाम्
॥
तव
मन्त्रकृतो
मन्त्रैर्दूरात्प्रशमितारिभिः
।
प्रत्यादिश्यन्त
इव
मे
दृष्टलक्ष्यभिदः
शराः
॥
हविरावर्जितं
होतस्त्वया
विधिवदग्निषु
।
वृष्टिर्भवति
सस्यानामवग्रहविशोषिणाम्
॥
पुरुषायुषजीविन्यो
निरातङ्का
निरीतयः
।
यन्मदीयाः
प्रजास्तस्य
हेतुस्त्वद्बह्मवर्चसम्
॥
त्वयैवं
चिन्त्यमानस्य
गुरुणा
ब्रह्मयोनिना
।
सानुबन्धाः
कथं
न
स्युः
संपदो
मे
निरापदः
॥
किंतु
वध्वां
तवैतस्यामदृष्टसदृशप्रजम्
।
न
मामवति
सद्वीपा
रत्नसूरपि
मेदिनी
॥
नूनं
मत्तः
परं
वंश्याः
पिण्डविच्छेददर्शिनः
।
न
प्रकामभुजः
श्राद्धे
स्वधासंग्रहतत्पराः
॥
मत्परं
दुर्लभं
मत्वा
नूनमावर्जितं
मया
।
पयः
पूर्वैः
स्वनिःश्वासैः
कवोष्णमुपभुज्यते
॥
सोऽहमिज्याविशुद्धात्मा
प्रजालोपनिमीलितः
।
प्रकाशश्चाप्रकाशश्च
लोकालोक
इवाचलः
॥
लोकान्तरसुखं
पुण्यं
तपोदानसमुद्भवम्
।
संततिः
शुद्धवंश्या
हि
परत्रेह
च
शर्मणे
॥
तया
हीनं
विधातर्मां
कथं
पश्यन्न
दूयसे?
।
सिक्तं
स्वयमिव
स्नेहाद्वन्ध्यमाश्रमवृक्षकम्
॥
असह्यपीडं
भगवन्नृणमन्त्यमवेहि
मे
।
अरुन्तुदमिवालानमनिर्वाणस्य
दन्तिनः
॥
तस्मान्मुच्ये
यथा
तात!
संविधातुं
तथार्हसि
।
इक्ष्वाकूणां
दुरापेऽर्थे
त्वदधीना
हि
सिद्धयः
॥
इति
विज्ञापितो
राज्ञा
ध्यानस्तिमितलोचनः
।
क्षणमात्रमृषिस्तस्थौ
सुप्तमीन
इव
ह्रदः
॥
सोऽपश्यत्प्रणिधानेन
संततेः
स्तम्भकारणम्
।
भावितात्मा
भुवो
भर्तुरथैनं
प्रत्यबोधयत्
॥
पुरा
शक्रमुपस्थाय
तवोर्वीं
प्रति
यास्यतः
।
आसीत्कल्पतरुच्छायामाश्रिता
सुरभिः
पथि
॥
धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां
स्मरन्
।
प्रदक्षिणक्रियार्हायां
तस्यां
त्वं
साधु
नाचरः
॥
अवजानासि
मां
यस्मादतस्ते
न
भविष्यति।
मत्प्रसूतिमनाराध्य
प्रजेति
त्वां
शशाप
सा
॥
स
शापो
न
त्वया
राजन्न
च
सारथिना
श्रुतः
।
नदत्याकाशगङ्गायाः
स्रोतस्युद्दामदिग्गजे
॥
ईप्सितं
तदवज्ञानाद्विद्धि
सार्गलमात्मनः
।
प्रतिबध्नाति
हि
श्रेयः
पूज्यपूजाव्यतिक्रमः
॥
हविषे
दीर्घसत्रस्य
सा
चेदानीं
प्रचेतसः
।
भुजङ्गपिहितद्वारं
पातालमधितिष्टति
॥
सुतां
तदीयां
सुरभेः
कृत्वा
प्रतिनिधिं
शुचिः
।
आराधय
सपत्नीकः
प्रीता
कामदुघा
हि
सा
॥
इति
वादिन
एवास्य
होतुराहुतिसाधनम्
।
अनिन्द्या
नन्दिनी
नाम
धेनुराववृते
वनात्
॥
ललाटोदयमाभुग्नं
पल्लवस्निग्धापाटला
।
बिभ्रती
श्वेतरोमाङ्कं
संध्येव
शशिनं
नवम्
॥
भुवं
कोष्णेन
कुण्डोध्नी
मेध्येनावभृथादपि
।
प्रस्रवेणाभिवर्षन्ती
वत्सालोकप्रवर्तिना
॥
रजःकणैः
खुरोद्धूतैः
स्पृशद्भिर्गात्रमन्तिकात्
।
तीर्थाभिषेकजां
शुद्धिमादधाना
महीक्षितः
॥
तां
पुण्यदर्शनां
दृष्ट्वा
निमित्तज्ञस्तपोनिधिः
।
याज्यमाशंसितावन्ध्यप्रार्थनं
पुनरब्रवीत्
॥
अदूरवर्तिनीं
सिद्धिं
राजन्विगणयात्मनः
।
उपस्थितेयं
कल्याणी
नाम्नि
कीर्तित
एव
यत्
॥
वन्यवृत्तिरिमां
शश्वदात्मानुगमनेन
गाम्
।
विद्यामभ्यसनेनेव
प्रसादयितुमर्हसि
॥
प्रस्थितायां
प्रतिष्ठेथाः
स्थितायां
स्थितिमाचरेः
।
निषण्णायां
निषीदास्यां
पीताम्भसि
पिबेरपः
॥
वधूर्भक्तिमती
चैनामर्चितामा
तपोवनात्
।
प्रयता
प्रातरन्वेतु
सायं
प्रत्युद्व्रजेदपि
॥
इत्या
प्रसादादस्यास्त्वं
परिचर्यापरो
भव
।
अविघ्नमस्तु
ते
स्थेयाः
पितेव
धुरि
पुत्रिणाम्
॥
तथेति
प्रतिजग्राह
प्रीतिमान्सपरिग्रहः
।
आदेशं
देशकालज्ञः
शिष्यः
शासितुरानतः
॥
अथ
प्रदोषे
दोषज्ञः
संवेशाय
विशांपतिम्
।
सूनुः
सूनृतवाक्स्रष्टुर्विससर्जोदितश्रियम्
॥
सत्यामपि
तपःसिद्धौ
नियमापेक्षया
मुनिः
।
कल्पवित्कल्पयामास
वन्यामेवास्य
संविधाम्
॥
निर्दिष्टां
कुलपतिना
स
पर्णशालामध्यास्य
प्रयतपरिग्रहद्वितीयः
।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः
कुशशयने
निशां
निनाय
॥