कौशिकेन
स
किल
क्षितीश्वरो
राममध्वरविघातशान्तये
।
काकपक्षधरमेत्य
याचितस्तेजसां
हि
न
वयः
समीक्ष्यते
॥
कृच्छ्रलब्धमपि
लब्धवर्णभाक्यं
दिदेश
मुनये
सलक्ष्मणम्
।
अप्यसुप्रणयिनां
रघोः
कुले
न
व्यहन्यत
कदाचिदर्थिता
॥
यावदादिशति
पार्थिवास्तयोर्निर्गमाय
पुरमार्गसंस्क्रियाम्
।
तावदाशु
विदधे
मरुत्सखैः
सा
सपुष्पजलवर्षिभिर्घनैः
॥
तौ
निदेशकरणोद्यतौ
पितुर्धन्विनौ
चरणयोर्निपेततुः
।
भूपतेरपि
तयोः
प्रवत्स्यतोर्नम्रयोरुपरि
बाष्पबिन्दवः
॥
तौ
पितुर्नयनजेन
वारिणा
किंचिदुक्षितशिखण्डकावुभौ
।
धन्विनौ
तमृषिमन्वगच्छतां
पौरदृष्टिकृतमार्गतोरणौ
॥
लक्ष्मणानुचरमेव
राघवं
नेतुमैच्छदृषिरित्यसौ
नृपः
।
आशिषं
प्रयुयुजे
न
वाहिनीं
सा
हि
रक्षणविधौ
तयोः
क्षमा
॥
मातृवर्गचरणस्पृशौ
मुनेस्तौ
प्रपद्य
पदवीं
महौजसः
।
रेचतुर्गतिवशात्प्रवर्तिनौ
भास्करस्य
मधुमाधवाविव
॥
वीचिलोलभुजयोस्तयोर्गतं
शैशवाञ्चपलमप्यशोभत
।
तोयदागम
इवोद्ध्यभिद्ययोर्नामधेयसदृशं
विचेष्टितम्
॥
तौ
बलातिबलयोः
प्रभावतो
विद्ययोः
पथि
मुनिप्रदिष्टयोः
।
मम्लतुर्न
मणिकुट्टिमोचितौ
मातृपार्श्वपरिवर्तिनाविवि
॥
पूर्ववृत्तकथितैः
पुराविदः
सानुजः
पितृसखस्य
राघवः
।
उह्यमान
इव
वाहनोचितः
पादचारमपि
न
व्यभावयत्
॥
तौ
सरांसि
रसवद्भिरम्बुभिः
कूजितैः
श्रुतिसुखैः
पतत्रिणः
।
वायवः
सुरभिपुष्परेणुभिश्छायया
च
जलदाः
सिषेविरे
॥
नाम्भसां
कमलशोभिनां
तथा
शाखिनां
च
न
परिश्रमच्छिदाम्
।
दर्शनेन
लघुना
यथा
तयोः
प्रीतिमापुरुभयोस्तपस्विनः
॥
स्थाणुदग्धवपुषस्तपोवनं
प्राप्य
दाशरथिरात्तकार्मुकः
।
विग्रहेण
मदनस्य
चारुणा
सोऽभवत्प्रतिनिधिर्न
कर्मणा
॥
तौ
सुकेतुसुतया
खिलीकृते
कौशिकाद्विदितशापया
पथि
।
निन्यतुः
स्थलनिवेशिताटनी
लीलयैव
धनुषी
अधिज्यताम्
॥
ज्यानिनादमथ
गृह्णती
तयोः
प्रादुरास
बहुलक्षपाछविः
।
ताडका
चलकपालकुण्डला
कालिकेव
निबिडा
बलाकिनी
॥
तीव्रवेगधुतमार्गवृक्षया
प्रेतचीवरवसा
स्वनोग्रया
।
अभ्यभावि
भरताग्रजस्तया
वात्ययेव
पितृकाननोत्थया
॥
उद्यतैकभुजयष्टिमायतीं
श्रोणिलम्बिपुरुषान्त्रमेखलाम्
।
तां
विलोक्य
वनितावधे
घृणां
पत्रिणा
सह
मुमोच
राघवः
॥
यञ्चकार
विवरं
शिलाघने
ताडकोरसि
स
रामसायकः
।
अप्रविष्टविषयस्य
रक्षसां
द्वारतामगमदन्तकस्य
तत्
॥
बाणभिन्नहृदया
निपेतुषी
सा
स्वकाननभुवं
न
केवलाम्
।
विष्टपत्रयपराजयस्थिरां
रावणश्रियमपि
व्यकम्पयत्
॥
राममन्मथशरेण
ताडिता
दुःसहेन
हृदये
निशाचरी
।
गन्धवद्रुधिरचन्दनोक्षिता
जीवितेशवसतिं
जगाम
सा
॥
नैर्ऋतघ्नमथ
मन्त्रवन्मुनेः
प्रापदस्त्रमवदानतोषितात्
।
ज्योतिरिन्धननिपाति
भास्करात्सूर्यकान्त
इव
ताडकान्तकः
॥
वामनाश्रमपदं
ततः
परं
पावनं
श्रुतमृषेरुपेयिवान्
।
उन्मनाः
प्रथमजन्मचेष्टितान्यस्मरन्नपि
बभूव
राघवः
॥
आससाद
मुनिरात्मनस्ततः
शिष्यवर्गपरिकल्पितार्हणम्
।
बद्धपल्लवपुटाञ्जलिद्रुमं
दर्शनोन्मुखमृगं
तपोवनम्
॥
तत्र
दीक्षितमृषिं
ररक्षतुर्विघ्नतो
दशरथात्मजौ
शरैः
।
लोकमन्धतमसात्क्रमोदितौ
रश्मिभिः
शशिदिवाकराविव
॥
वीक्ष्य
वेदिमथ
रक्तबिन्दुभिर्बन्धुजीवपृथुभिः
प्रदूषिताम्
।
संभ्रमोऽभवदपोढकर्मणामृत्विजां
च्युतविकङ्कतस्रुचाम्
॥
उन्मुखः
सपदि
लक्ष्मणाग्रजो
बाणमाश्रयमुखात्समुद्धरन्
।
रक्षसां
बलमपश्यदम्बरे
गृध्रपक्षपवनेरितध्वजम्
॥
तत्र
यावधिपती
मखद्विषां
तौ
शरव्यमकरोत्स
नेतरान्
।
किं
महोरगविसर्पिविक्रमो
राजिलेषु
गरुडः
प्रवर्तते?
॥
सोऽस्त्रमुग्रजवमस्त्रकोविदः
संदधे
धनुषि
वायुदैवतम्
।
तेन
शैलगुरुमप्यपातयत्पाण्डुपत्रमिव
ताडकासुतम्
॥
यः
सुबाहुरिति
राक्षसोऽपरस्तत्र
तत्र
विससर्प
मायया
।
तं
क्षुरप्रशकलीकृतं
कृती
पत्रिणां
व्यभजदाश्रमाद्वहिः
॥
इत्यपास्तमखविघ्नयोस्तयोः
सांयुगीनमभिनन्द्य
विक्रमम्
।
ऋत्विजः
कुलपतेर्यथाक्रमं
वाग्यतस्य
निरवर्तयन्क्रियाः
॥
तौ
प्रणामचलकाकपक्षकौ
भ्रातराववभृथाक्लुतो
मुनिः
।
आशिषामनुपदं
समस्पृशद्दर्भपाटिततलेन
पाणिना
॥
तं
न्यमन्त्रयत
संभृतक्रतुर्मैथिलः
स
मिथिलां
व्रजन्वशी
।
राघवावपि
निनाय
बिभ्रतौ
तद्धनुःश्रवणजं
कुतूहलम्
॥
तैः
शिवेषु
वसतिर्गताध्वभिः
सायमाश्रमतरुष्वगृह्यत
।
येषु
दीर्घतपसः
परिग्रहो
वासवक्षणकलत्रतां
ययौ
॥
प्रत्यपद्यत
चिराय
यत्पुनश्चारु
गौतमवधूः
शइलामयी
।
स्वं
वपुः
स
किल
किल्बिषच्छिदां
रामपादरजसामनुग्रहः
॥
राघवान्वितमुपस्थितं
मुनिं
तं
निशम्य
जनको
जनेश्वरः
।
अर्थकामसहितं
सपर्यया
देहबद्धमिव
धर्ममभ्यगात्
॥
तौ
विदेहनगरीनिवासिनां
गां
गताविव
दिवः
पुनर्वसू
।
मन्यते
स
पिबतां
विलोचनैः
पक्ष्मपातमपि
वञ्चनां
मनः
॥
यूपवत्यवसिते
क्रियाविधौ
कालवित्कुशिकवंशवर्धनः
।
राममिष्वसनदर्शनोत्सुकं
मैथिलाय
कथयांबभूव
सः
॥
तस्य
वीक्ष्य
ललितं
वपुः
शिशोः
पार्थिवः
प्रथितवंशजन्मनः
।
स्वं
विचिन्त्य
च
धनुर्दुरानमं
पीडितो
दुहितृशुल्कसंस्थया
॥
अव्रवीञ्च
भगवन्मतङ्गजैर्यद्बृहद्भिरपि
कर्म
दुष्करम्
।
तत्र
नाहमनुमन्तुमुत्सहे
मोघवृत्ति
कलभस्य
चेष्टितम्
॥
ह्रेपिता
हि
बहवो
नरेश्वरास्तेन
तात!
धनुषा
धनुर्भृतः
।
ज्यानिघातकठिनत्वचो
भुजान्स्वान्विधूय
धिगिति
प्रतस्थिरे
॥
प्रत्युवाच
तमृषिर्निशम्यतां
सारतोऽयमथवा
गिरा
कृतम्
।
चाप
एव
भवतो
भविष्यति
व्यक्तशक्तिरशनिर्गिराविव
॥
एवमाप्तवचनात्स
पौरुषं
काकपक्षकधरेऽपि
राघवे
।
श्रद्धधे
त्रिदशगोपमात्रके
दाहशक्तिमिव
कृष्णवर्त्मनि
॥
व्यादिदेश
गणशोऽथ
पार्श्वगान्कार्मुकाभिहरणाय
मैथिलः
।
तैजसस्य
धनुषः
प्रवृत्तये
तोयदानिव
सहस्रलोचनः
॥
तत्प्रसुप्तभुजगेन्द्रभीषणं
वीक्ष्य
दाशरथिराददे
धनुः
।
विद्रुतक्रतुमृगानुसारिणं
येन
बाणमसृजद्वृषध्वजः
॥
आततज्यमकरोत्स
संसदा
विस्मयस्तिमितनेत्रमीक्षितः
।
शैलसारमपि
नातियत्नतः
पुष्पचापमिव
पेशलं
स्मरः
॥
भज्यमानमतिमात्रकर्षणात्तेन
वज्रपरुषस्वनं
धनुः
।
भार्गवाय
दृढमन्यवे
पुनः
क्षत्रमुद्यतमिव
न्यवेदयत्
॥
दृष्टसारमथ
रुद्रकार्मुके
वीर्यशुल्कमभिनन्द्य
मैथिलः
।
राघवाय
तनयामयोनिजां
रूपिणीं
श्रियमिव
न्यवेदयत्
॥
मैथिलः
सपदि
सत्यसंगरो
राघवाय
तनयामयोनिजाम्
।
संनिधौ
द्युतिमतस्तपोनिधेरग्निसाक्षिक
इवातिसृष्टवान्
॥
प्राहिणोञ्च
महितं
महाद्युतिः
कोसलाधिपतये
पुराधसम्
।
भृत्यभावि
दुहितुः
परिग्रहाद्दिश्यतां
कुलमिदं
निमेरिति
॥
अन्वियेष
सदृशीं
स
च
स्नुषां
प्राप
चैनमनुकूलवाग्द्विजः
।
सद्य
एव
सुकृतां
हि
पच्यते
कल्पवृक्षफलधर्मिकाङ्क्षितम्
॥
तस्य
कल्पितपुरस्क्रियाविधेः
शुश्रुवान्वचनमग्रजन्मनः
।
उञ्चचाल
बलभित्सखो
वशी
सैन्यरेणुमुषितार्कदीधितिः
॥
आससाद
मिथिलां
स
वेष्टयन्पीडितोपवनपादपां
बलैः
।
प्रीतिरोधमसहिष्ट
सा
पुरी
स्त्रीव
कान्तपरिभोगमायतम्
॥
तौ
समेत्य
समये
स्थितावुभौ
भूपती
वरुणवासवोपमौ
।
कन्यकातनयकौतुकक्रियां
स्वप्रभावसदृशीं
वितेनतुः
॥
पार्थिवीमुदवहद्रघूद्वहो
लक्ष्मणस्तदनुजामथोर्मिलाम्
।
यौ
तयोरवरजौं
वरौजसौ
तौ
कुशध्वजसुते
सुमध्यमे
॥
ते
चतुर्थसहितास्त्रयो
बभुः
सूनवो
नववधूपरिग्रहाः
।
सामदानविधइभेदनिग्रहाः
सिद्धिमन्त
इव
तस्य
भूपतेः
॥
ता
नराधिपसुता
नृपात्मजैस्ते
च
ताभिरगमन्कृतार्थताम्
।
सोऽभवद्वरवधूसमागमः
प्रत्ययप्रकृतियोगसंनिभः
॥
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य
चतुरोऽपि
तत्र
सः
।
अध्वसु
त्रिषु
विसृष्टमैथिलः
स्वां
पुरीं
दशरथो
न्यवर्तत
॥
तस्य
जातु
मरुतः
प्रतीपगा
वर्त्मसु
ध्वजतरुप्रमाथिनः
।
चिक्लिशुर्भृशतया
वरूथिनीमुत्तटा
इव
नदीरयाः
स्थलीम्
॥
लक्ष्यते
स्म
तदनन्तरं
रविर्बद्धभीमपरिवेषमण्डलः
।
वैनतेयशमितस्य
भोगिनो
भोगवेष्टित
इव
च्युतो
मणिः
॥
श्येनपक्षपरिधूसरालकाः
सांध्यमेघरुधिरार्द्रवाससः
।
अङ्गना
इव
रजस्वला
दिशो
नो
बभूवुरवलोकनक्षमाः
॥
भास्करश्च
दिशमध्युवास
यां
तां
श्रितः
प्रतिभयं
ववासिरे
।
क्षत्रशोणितपितृक्रियोचितं
चोदयन्त्य
इव
भार्गवं
शिवाः
॥
तत्प्रतीपपवनादि
वैकृतं
प्रेक्ष्य
शान्तिमधिकृत्य
कृत्यवित्
।
अन्वयुङ्क्त
गुरुमीश्वरः
क्षितेः
स्वन्तमित्यलघयत्स
तद्व्यथाम्
॥
तेजसः
सपदि
राशिरुत्थइतः
प्रादुरास
किल
वाहिनीमुखे
।
यः
प्रमृज्य
नयनानि
सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात्
॥
पित्र्यमंशमुपवीतलक्षणं
मातृकं
च
धनुरूर्जितं
दधत्
।
यः
ससोम
इव
घर्मदीधितिः
सद्विजिह्व
इव
चन्दनद्रुमः
॥
येन
रोषपरुषात्मनः
पितुः
शासने
स्थितिभिदोऽपि
तस्थुषा
।
वेपमानजननीशइरश्छिदा
प्रागजीयत
घृणा
ततो
मही
॥
अक्षबीजवलयेन
निर्बभौ
दक्षिणश्रवणसंस्थितेन
यः
।
क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनामिवोद्वहन्
॥
तं
पितुर्वधभवेन
मन्युना
राजवंशनिधनाय
दीक्षितम्
।
बालसूनुरवलोक्य
भार्गवं
स्वां
दशां
च
विषसाद
पार्थिवः
॥
नाम
राम
इति
तुल्यमात्मजे
वर्तमानमहिते
च
दारुणे
।
ह्यद्यमस्य
भयदायि
चाभवद्रत्नजातमिव
हारसर्पयोः
॥
अर्ध्यमर्ध्यमिति
वादिनं
नृपं
सोऽनवेक्ष्य
मरताग्रजो
यतः
।
क्षत्रकोपदहनार्चिषं
ततः
संदधे
दृशमुदग्रतारकाम्
॥
तेन
कार्मुकनिषक्तमुष्टिना
राघवो
विगतभीः
पुरोगतः
।
अङ्गुलीविवरचारिणं
शरं
कुर्वता
निजगदे
युयुत्सुना
॥
क्षत्रजातमपकारवैरि
मे
तन्निहत्य
बहुशः
शमं
गतः
।
सुप्तसर्प
इव
दण्डघट्टनाद्रोषितोऽस्मि
तव
विक्रमश्रवात्
॥
मैथिलस्य
धनुरन्यपार्थिवैस्त्वं
किलानमितपूर्वमक्षणोः
।
तन्निशम्य
भवता
समर्थये
वीर्यश्रृङ्गमिव
भग्नमात्मनः
॥
अन्यदा
जगति
राम
इत्ययं
शब्द
उञ्चरित
एव
मामगात्
।
व्रीडमावहति
मे
स
संप्रति
व्यास्तवृत्तिरुदयोन्मुखे
त्वयि
॥
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं
द्वौ
रिपू
मम
मतौ
समागसौ
।
धेनुवत्सहरणाञ्च
हैहयस्त्वं
च
कीर्तिमपहर्तुमुद्यतः
॥
क्षत्रियान्तकरणोऽपि
विक्रमस्तेन
मामवति
नाजिते
त्वयि
।
पावकस्य
महिमा
स
गण्यते
कक्षवज्ज्वलति
सागरेऽपि
यः
॥
विद्धि
चात्तबलमोजसा
हरेरैश्वरं
धनुरभाजि
यत्त्वया
।
खातमूलमनिलो
नदीरयैः
पातयत्यपि
मृदुस्तटद्रुमम्
॥
तन्मदीयमिदमायुधं
ज्यया
संगमय्य
सशरं
विकृष्यताम्
।
तिष्ठतु
प्रधनमेवमप्यहं
तुल्यबाहुतरसा
जितस्त्वया
॥
कातरोऽसि
यदि
वाद्गतार्चिषा
तर्जितः
परशुधारया
मम
।
ज्यानिघातकठिनाङ्गुलिर्वृथा
बध्यतामभयययाचनाञ्जलिः
॥
एवमुक्तवति
भीमदर्शने
भार्गवे
स्मितविकम्पिताधरः
।
तद्धनुर्ग्रहणमेव
राघवः
प्रत्यपद्यत
समर्थमुत्तरम्
॥
पूर्वजन्मधनुषा
समागतः
सोऽतिमात्रलघुदर्शनोऽभवत्
।
केवलोऽपि
सुभगो
नवाम्बुदः
किं
पुनस्त्रिदशचापलाञ्छितः
॥
तेन
भूमिनिहितैककोटि
तत्कार्मुकं
च
बलिनाधिरोपितम्
।
निष्प्रभश्च
रिपुरास
भूभृतां
धूमशेष
इव
धूमकेतनः
॥
तावुभावपि
परस्परस्थितौ
वर्धमानपरिहीनतेजसौ
।
पश्यति
स्म
जनता
दिनात्यये
पार्वणौ
शशिदिवाकराविव
॥
तं
कृपामृदुरवेक्ष्य
भार्गवं
राघवः
स्खलितवीर्यमात्मनि
।
स्वं
च
संहितममोघमाशुगं
व्याजहार
हरसूनुसंनिभः
॥
न
प्रहर्तुमलमस्मि
निर्दयं
विप्र
इत्यभिभवत्यपि
त्वयि
।
शंस
किं
गतिमनेन
पत्रिणा
हन्मि
लोकमुत
ते
मखार्जितम्
॥
प्रत्युवाच
तमृषिर्न
तत्त्वतस्त्वां
न
वेद्मि
पुरुषं
पुरातनम्
।
गां
गतस्य
तव
धाम
वैष्णवं
कोपितो
ह्यसि
मया
दिदृक्षुणा
॥
भस्मसात्कृतवतः
पितृद्विषः
पात्रसाञ्च
वसुधां
ससागराम्
।
आहितो
जयविपर्ययोऽपि
मे
श्लाध्य
एव
परमेष्ठिना
त्वया
॥
तद्गतिं
मतिमतां
वरेप्सितां
पुण्यतीर्थगमनाय
रक्ष
मे
।
पीडयिषअयति
न
मां
खिलीकृता
स्वर्गपद्धतिरभोगलोलुपम्
॥
प्रत्यपद्यत
तथेति
राघवः
प्राङ्मुखश्च
विससर्ज
सायकम्
।
भार्गवस्य
सुकृतोऽपि
सोऽभवत्स्वर्गमार्गपरिघो
दुरत्ययः
॥
राघवोऽपि
चरणौ
तपोनिधेः
क्षम्यतामिति
वदन्समस्पृशत्
।
निर्जितेषु
तरसा
तरस्विनां
शत्रुषु
प्रणतिरेव
कीर्तये
॥
राजसत्वमवधूय
मातृकं
पित्र्यमस्मि
गमितः
शमं
यदा
।
नन्वनिन्दितफलो
मम
त्वया
निग्रहोऽप्ययमनुग्रहीकृतः
॥
साधयाम्यहमविघ्नमस्तु
ते
देवकार्यमुपपादयिष्यतः
।
ऊचिवानिति
वचः
सलक्ष्मणं
लक्ष्मणाग्रजमृषिस्तिरोदधे
॥
तस्मिन्गते
विजयिनं
परिरभ्य
रामं
स्नेहादमन्यत
पिता
पुनरेव
जातम्
।
तस्याभवत्क्षणशुचः
परितोषलाभः
कक्षाग्निलङ्घिततरोरिव
वृष्टिपातः
॥
अथ
पथि
गमयित्वा
क्लृप्तरम्योपकार्ये
कतिचिदवनिपालः
शर्वरीः
शर्वकल्पः
।
पुरमविशदयोध्यां
मैथिलीदर्शनीनां
कुवलयितगवाक्षां
लोचनैरङ्गनानाम्
॥