निर्विष्टविषयस्नेहः
स
दशान्तमुपेयिवान्
।
आसीदासन्ननिर्वाणः
प्रदीपार्चिरिवोषसि
॥
तं
कर्ममूलमागत्य
रामे
श्रीर्न्यस्यतामिति
।
कैकेयीशङ्कयेवाह
पलितच्छद्मना
जरा
॥
सा
पौरान्पौरकान्तस्य
रामस्याभ्युदयश्रुतिः
।
प्रत्येकं
ह्लादयांचक्रे
कुल्येवोद्यानपादपान्
॥
तस्याभिषेकसंभारं
कल्पितं
क्रूरनिश्चया
।
दूषयामास
कैकेयी
शोकोष्णैः
पार्थिवाश्रुभिः
॥
सा
किलाश्वासिता
चण्डी
भर्त्रा
तत्संश्रुतौ
वरौ
।
उद्ववामेन्द्रसिक्ता
भूर्बिलमग्नाविवोरगौ
॥
तयोश्चतुर्दशैकेन
रामं
प्राव्राजयत्समाः
।
द्वितीयेन
सुतस्यैच्छद्वैधव्यैकफलां
श्रियम्
॥
पित्रा
दत्तां
रुदन्रामः
प्राङ्महीं
प्रत्यपद्यत
।
पश्चाद्वनाय
गच्छेति
तदाज्ञां
मुदितोऽग्रहीत्
॥
दधतो
मङ्गलक्षौमे
वसानस्य
च
वल्कले
।
ददृशुर्विस्मितास्तस्य
मुखरागं
समं
जनाः
॥
स
सीतालक्ष्मणसखेः
सत्याद्गुरुमलोपयन्
।
विवेश
दण्डकारण्यं
प्रत्येकं
च
सतां
मनः
॥
राजापि
तद्वियोगार्तः
स्मृत्वा
शापं
स्वकर्मजम्
।
शरीरत्यागमात्रेण
शुद्धिलाभममन्यत
॥
विप्रोषितकुमारं
तद्राज्यमस्तमितेश्वरम्
।
रन्ध्रान्वेषणदक्षाणां
द्विषामामिषततां
ययौ
॥
अथानाथाः
प्रकृतयो
मातृबन्धुनिवासिनम्
।
मौलैरानाययामासुर्भरतं
स्तम्भिताश्रुभिः
॥
श्रुत्वा
तथाविधं
मृत्युं
कैकेयीतनयः
पितुः
।
मातुर्न
केवलं
स्वस्याः
श्रियोऽप्यासीत्पराङ्मुखः
॥
ससैन्यश्चान्वगाद्रामं
दर्शतानाश्रमालयैः
।
तस्य
पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान्
॥
चित्रकूटवनस्थं
च
कथितस्वर्गतिर्गुरोः
।
लक्ष्म्या
निमन्त्रयांचक्रे
तमनुच्छिष्टसंपदा
॥
स
हि
प्रथमजे
तस्मिन्नकृतश्रीपरिग्रहे
।
परिवेत्तारमात्मानं
मेने
स्वीकरणाद्भुवः
॥
तमशक्यमपाक्रष्टुं
निदेशात्स्वर्गिणः
पितुः
।
ययाचे
पादुके
पश्चात्कर्तुं
राज्याधिदेवते
॥
स
विसृष्टस्तथेत्युक्त्वा
भ्रात्रा
नैवाविशत्पुरीम्
।
नन्दिग्रामगतस्तस्य
राज्यं
न्यासमिवाभुनक्
॥
दृढभक्तिरिति
ज्येष्ठे
राज्यतृष्णापराङ्मुखः
।
मातुः
पापस्य
भरतः
प्रायश्चित्तमिवाकरोत्
॥
रामोऽपि
सह
वैदेह्या
वने
वन्येन
वर्तयन्
।
चचार
सानुजः
शान्तो
वृद्धेक्ष्वाकुव्रतं
युवा
॥
प्रभावस्तम्भितच्छायमाश्रितः
स
वनस्पतिम्
।
कदाचिदङ्के
सीतायाः
शिशअये
किंचिदिव
श्रमात्
॥
ऐन्द्रिः
किल
नखैस्तस्या
विददार
स्तनौ
द्विजः
।
प्रियोपभोगचिह्नेषु
पौरोभाग्यमिवाचरन्
॥
तस्मिन्नास्थदिषीकास्त्रं
रामो
रामावबोधितः
।
आत्मानं
मुमुचे
तस्मादिकेनेत्रव्ययेन
सः
॥
रामस्त्वासन्नदेशत्वाद्भरतागमनं
पुनः
।
आशङ्क्योत्सुकसारङ्गां
चित्रकूटस्थलीं
जहौ
॥
प्रययावातिथेयेषु
वसन्नृषिकुलेषु
सः
।
दक्षिणां
दिशमृक्षेषु
वार्षिकेष्विव
भास्करः
॥
बभौ
तमनुगच्छन्ती
विदेहाधिपतेः
सुता
।
प्रतिषिद्धापि
कैकेय्या
लक्ष्मीरिव
गुणोन्मुखी
॥
अनसूयातिसृष्टेन
पुण्यगन्धेन
काननम्
।
सा
चकाराङ्गरागेण
पुष्पोञ्चलितषट्पदम्
॥
संध्याभ्रकपिशस्तस्य
विरोधो
नाम
राक्षसः
।
अतिष्ठन्मार्गमावृत्य
रामस्येन्दोरिव
ग्रहः
॥
स
जहार
तयोर्मध्ये
मैथिलीं
लोकशोषणः
।
नभोनभस्ययोर्वृष्टिमवग्रह
इवान्तरे
॥
तं
विनिष्पिष्य
काकुत्स्थौ
पुरा
दूषयति
स्थलीम्
।
गन्धेनाशुचिना
चेति
वसुधायां
निचटख्नतुः
॥
पञ्चवट्यां
ततो
रामः
शासनात्कुम्भजन्मनः
।
अनपोढस्थितिस्तस्थौ
विन्ध्याद्रिः
प्रकृताविव
॥
रावणावरजा
तत्र
राघवं
मदनातुरा
।
अभिपेदे
निदाघार्ता
व्यालीव
मलयद्रुमम्
॥
सा
सीतासंनिधावेव
तं
वव्रे
कथितान्वया
।
अत्यारूढो
हि
नारीणामकालज्ञो
मनोभवः
॥
कलत्रवानहं
बाल!कनीयांसं
भजस्व
मे
।
इति
रामो
वृषस्यन्तीं
वृषस्कन्धः
शशास
ताम्
॥
ज्येष्ठाभिगमनात्पूर्वं
तेनाप्यनभिनन्दिताम्
।
साऽभूद्रामाश्रया
भूयो
नदीवोभयकूलभाक्
॥
संरम्भं
मैथिलीहासः
क्षणसौम्यां
निनाय
ताम्
।
निवातस्मिमितां
वेलां
चद्रोदय
इवोदधेः
॥
फलमस्योपहासस्य
सद्यः
प्राप्स्यसि
पश्य
माम्
।
मृग्याः
परिभवो
व्याघ्र्यामित्यवेहि
त्वया
कृतम्
॥
इत्युक्त्वा
मैथिलीं
भर्तुरङ्केः
निविशतीं
भयात्
।
रूपं
शूर्पणखा
नाम्नः
सदृशं
प्रत्यपद्यत
॥
लक्ष्मणः
प्रथमं
श्रुत्वा
कोकिलामञ्जुवादिनीम्
।
शइवाघोरस्वनां
पश्चाद्बुबुधे
विकृतेति
ताम्
॥
पर्णशालामथ
क्षिप्रं
विकृष्टासिः
प्रविश्य
सः
।
वैरूप्यपौनरुक्त्येन
भीषाणां
तामयोजयत्
॥
सा
वक्रनखधारिण्या
वेणुकर्कशपर्वया
।
अङ्कुशाकारयाङ्गुल्या
तावतर्जयदम्बरे
॥
प्राप्य
चाशु
जनस्थानं
खरादिभ्यस्तथाविधम्
।
रामोपक्रममाचख्यौ
रक्षःपरिभवं
नवम्
॥
मुखावयवलूनां
तां
नैर्ऋता
यत्पुरो
दधुः
।
रामाभियायिनां
तेषां
तदेवाभूदमङ्गलम्
॥
उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य
राघवः
।
निदधे
विजयाशंसां
चापे
सीतां
च
लक्ष्मणे
॥
एको
दाशरथिः
कामं
यातुधानाः
सहस्रशः
।
ते
तु
यावन्त
एवाजौ
तावांश्च
ददृशे
स
तैः
॥
असज्जनेन
काकुत्स्थः
प्रयुक्तमथ
दूषणम्
।
न
चक्षमे
शुभाचारः
स
दूषणमिवात्मनः
॥
तं
शरैः
प्रतिजग्राह
खरत्रिशिरसौ
च
सः
।
क्रमशस्ते
पुनस्तस्य
चापात्सममिवोद्ययुः
॥
तैस्त्रयाणां
शितैर्बाणैर्यथापूर्वविशुद्धिभिः
।
आयुर्देहातिगैः
पीतं
रुधइरं
तु
पतत्रिभिः
॥
तस्मिन्रामशरोत्कृत्ते
बले
महति
रक्षसाम्
।
उत्थइतं
ददृशेऽन्यञ्च
कबन्धेभ्यो
न
किंचन
॥
सा
बाणवर्षिणं
रामं
योधयित्वा
सुरद्विषाम्
।
अप्रबोधाय
सुष्वाप
गृध्रच्छाये
वरूथिनी
॥
राघवास्त्रविदीर्णानां
रावणं
प्रति
रक्षसाम्
।
तेषां
शूर्पणखैवैका
दुष्प्रवृत्तिहराऽभवत्
॥
निग्रहात्स्वसुराप्तानां
वधाञ्च
धनदानुजः
।
रामेण
निहितं
मेने
पदं
दशसु
मूर्धसु
॥
रक्षसा
मृगरूपेण
वञ्चयित्वा
स
रागवौ
।
जहार
सीतां
पक्षीन्द्रप्रयासक्षणविघ्नितः
॥
तौ
सीतान्वेषिणौ
गृध्रं
लूनपक्षमपश्यताम्
।
प्राणैर्दशरथप्रीतेरनृणं
कण्ठवर्तिभिः
॥
स
रावणहृतां
ताभअयां
वचसाचष्ट
मैथिलीम्
।
आत्मनः
सुमहत्कर्म
व्रणैरावेद्य
संस्थितः
॥
तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोकयोः
।
पितरीवाग्निसंस्कारात्परा
ववृतिरे
क्रियाः
॥
वधनिर्धूतशापस्य
कबन्धस्योपदेशतः
।
मुमूर्च्छ
सख्यं
रामस्य
समानव्यसने
हरौ
॥
स
हत्वा
वालिनं
वीरस्तत्पदे
चिरकाङ्क्षिते
।
धातोः
स्थान
इवादेशं
सुग्रीवं
संन्यवेशयथ्
॥
इतस्ततश्च
वैदेहीमन्वेष्टुं
भर्तृचोदिताः
।
कपयश्चेरुरार्तस्य
रामस्येव
मनोरथाः
॥
प्रवृत्तावुपलब्धायां
तस्याः
संपातिदर्शनात्
।
मारुतिः
सागरं
तीर्णः
संसारमिव
निर्ममः
॥
दृष्टा
विचिन्वता
तेन
लङ्कायां
राक्षसीवृता
।
जानकी
विषवल्लीभिः
परीतेव
महौषधिः
॥
तस्यै
भर्तुरभिज्ञानमङ्गुलीयं
दददौ
कपिः
॥
प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः
॥
निर्वाप्य
प्रियसंदेशैः
सीतामक्षवधोद्धतः
।
स
ददाह
पुरीं
लङ्कां
क्षणसोढारिनिग्रहः
॥
प्रत्यभिज्ञानरत्नं
च
रामायादर्शयत्कृती
।
हृदयं
स्वयमायातं
वैदेह्या
इव
मूर्तिमत्
॥
स
प्राप
हृदयन्यस्तमणिस्पर्शनिमीलितः
।
अपयोधरसंसर्गां
प्रियालिङ्गननिर्वृतिम्
॥
श्रुत्वा
रामः
प्रियोदन्तं
मेने
तत्संगमोत्सुकः
।
महार्णवपरिक्षेपं
लङ्कायाः
परिखालघुम्
॥
स
प्रतस्थेऽरिनाशाय
हरिसैन्यैरनुद्रूतः
।
न
केवलं
भुवः
पृष्ठे
व्योम्नि
संबाधवार्तिभिः
॥
निविष्टमुदधेः
कूले
तं
प्रपेदे
विभीषणः
।
स्नेहाद्राक्षसलक्ष्म्येव
बुद्धिमाविश्य
चोदितः
॥
तस्मै
निशाचरैश्वर्यं
प्रतिशुश्राव
राघवः
।
काले
खलु
समारब्धाः
फलं
बध्नन्ति
नीतयः
॥
स
सेतुं
बन्धयामास
प्लवगैर्लवणाम्भसि
।
रसातलादिवोन्मग्नं
शेषं
स्वप्नाय
शार्ङ्गिणः
॥
तेनोत्तीर्य
पथा
लङ्कां
रोधयामास
पिङ्गलैः
।
द्वितीयं
हेमप्राकारं
कुर्वद्भिरिव
वानरैः
॥
रणः
प्रववृते
तत्र
भीमः
प्लवगरक्षसाम्
।
दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः
॥
पादपाविद्धपरिघः
शिलानिष्पिष्टमुद्गरः
।
अतिशस्त्रनखन्यासः
शैलरुग्णमतंगजः
॥
अथ
रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम्
।
सीतां
मायेति
शंसन्ती
त्रिजटा
समजीवयत्
॥
कामं
जीवति
मे
नाथ
इति
सा
विजहौ
शुचम्
।
प्राङ्मत्वा
सत्यमस्यान्तं
जीविता
स्मीति
लज्जिता
॥
गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः
।
दाशरथ्योः
क्षणक्लेशः
स्वप्नवृत्त
इवाभवत्
॥
ततो
बिभेद
पौलस्त्यः
शक्त्या
वक्षसि
लक्ष्मणम्
।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः
शुचा
॥
स
मारुतिसमानीतमहौषधिहतव्यथः
।
लङ्कास्त्रीणां
पुनश्चक्रे
विलापाचार्यकं
शरैः
॥
स
नादं
मेघनादस्य
धनुश्चेन्द्रायुधप्रभम्
।
मेघस्येव
शरत्कालो
न
किंचित्पर्यशेषयत्
॥
कुम्भकर्णः
कपीन्द्रेण
तुल्यावस्थः
स्वसुः
कृतः
।
रुरोध
रामं
शृङ्गीव
टङ्कच्छिन्नमनः
शिलः
॥
अकाले
बोधितो
भ्रात्रा
प्रियस्वप्नो
वृथा
भवान्
।
रामेषुभिरितीवासौ
दीर्घनिद्रां
प्रवेशितः
॥
इतरण्यपि
रक्षांसि
पेतुर्वानरकोटिषु
।
रजांसि
समरोत्थानि
तच्छोणितनदीष्विव
॥
निर्ययावथ
पौलस्त्यः
पुनर्युद्धाय
मन्दिरात्
।
अरावणमरामं
वा
जगदद्येति
निश्चितः
॥
रामं
पदातिमालोक्य
लङ्केशं
च
वरूथिनम्
।
हरियुग्यं
रथं
तस्मै
प्रजिघाय
पुरंदरः
॥
तमाधूतध्वजपटं
व्योमगङ्गोर्मिवायुभिः
।
देवसूतभुजालम्बी
जैत्रमध्यास्त
राघवः
॥
मातलिस्तस्य
माहेन्द्रमामुमोच
तनुच्छदम्
।
यत्रोत्पलदलक्लैब्यमस्त्राण्यापुः
सुरद्विषाम्
॥
अन्योन्यदर्शनप्राप्तविक्रमावसरं
चिरात्
।
रामरावणयोर्युद्धं
चरितार्थमिवाभवत्
॥
भुजमूर्घोरुबाहुल्यादेकोऽपि
धनदानुजः
।
ददृशे
ह्ययथापूर्वो
मातृवंश
इव
स्थितः
॥
जेतारं
लोकपालानां
स्वमुखैरर्चितेश्वरम्
।
रामस्तुलितकैलासमरातिं
बह्वमन्यत
॥
तस्य
स्फुरति
पौलस्त्यः
सीतासंगमशंसिनि
।
निचखानाधिकक्रोधः
शरं
सव्येतरे
भुजे
॥
रावणस्यापि
रामास्तो
भित्त्वा
हृदयमाशुगः
।
विवेश
भुवमाख्यातुमुरगेभ्य
इव
प्रियम्
॥
वचसैव
तयोर्वाक्यमस्त्रमस्त्रेण
निघ्नतोः
।
अन्योन्यजयसंरम्भो
ववृधे
वादिनोरिव
॥
विक्रमव्यतिहारेण
सामान्याऽभूद्द्वयोरपि
।
जयश्रीरन्तरा
वेदिर्मत्तवारणयोरिव
॥
कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां
सुरासुरैः
।
परस्परशरव्राताः
पुष्पवृष्टिं
न
सेहिरे
॥
अयःशङ्कुचितां
रक्षः
शतघ्नीमथ
शत्रवे
।
हृतां
वैवस्वतस्येव
कृटाशाल्मलिमक्षिपत्
॥
राघवो
रथमप्राप्तं
तामाशां
च
सुरद्विषाम्
।
अर्धचन्द्रमुखैर्बाणैश्चिच्छेद
कदलीसुखम्
॥
अमोघं
संदधे
चास्मै
धनुष्येकधनुर्धरः
।
ब्राह्ममस्त्रं
प्रियाशोकशल्यनिष्कर्षणौषधम्
॥
तद्व्योम्नि
शतधा
भिन्नं
ददृशे
दीप्तिमन्मुखम्
।
वपुर्महोरगस्येव
करालफणमण्डलम्
॥
तेन
मन्त्रप्रयुक्तेन
निमेषार्धादपातयत्
।
स
रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम्
॥
बालार्कप्रतिमेवाप्सु
वीचिभिन्ना
पतिष्यतः
।
रराज
रक्षः
कायस्य
कण्ठच्छेदपरम्परा
॥
मरुतां
पश्यतां
तस्य
शिरांसि
पतितान्यपि
।
मनो
नातिविशश्वास
पुनःसंधानशङ्क्तिनाम्
॥
अथ
मदगुरुपक्षैर्लोकपालद्विपाना-
मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय
।
उपनतमणिबन्धे
मूर्ध्नि
पौलस्त्यशत्रोः
सुरभि
सुरविमुक्तं
पुष्पवर्षं
पपात
॥
यन्ता
हरेः
सपदि
संहृतकार्मुकज्य-
मापृच्छ्य
राघवमनुष्ठितदेवकार्यम्
।
नामाङ्करावणशराङ्कितकेतुयष्टि-
मूर्ध्वं
रथं
हरिसहस्रयुजं
निनाय
॥
रघुपतिरपि
जातवेदोविशुद्धां
प्रगृह्य
प्रियां
प्रियसुहृदि
विभीषणे
संगमय्य
श्रियं
वैरिणः
।
रविसुतसहितेन
तेनानुयातः
ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढः
प्रतस्थे
पुरीम्
॥