अथात्मनः
शब्दगुणं
गुणज्ञः
पदं
विमानेन
विगाहमानः
।
रत्नाकरं
वीक्ष्य
मिथः
स
जायां
रामाभिधानो
हरिरित्युवाच
॥
वैदेहि!
पश्याऽऽमलयाद्विभक्तं
मत्सेतुना
फेनिलमम्बुराशिम्
।
छायापथेनेव
शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम्
॥
गुरोर्यियक्षोः
कपिलेन
मेध्ये
रसातलं
संक्रमिते
तुरंगे
।
तदर्थमुर्वीमवदारयद्भिः
पूर्वैः
किलायं
परिवर्धितो
नः
॥
गर्भं
दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते
वसूनि
।
अबिन्धनं
वह्निमसौ
बिभर्ति
प्रह्लादनं
ज्योतिरजन्यनेन
॥
तां
तामवस्थां
प्रतिपद्यमानं
स्थितं
दश
व्याप्य
दिशो
महिम्ना
।
विष्णोरिवास्यानवधारणीयमीदृक्तया
रूपमियत्तया
वा
॥
नाभिप्ररूढाम्बुरुहासनेन
संस्तूयमानः
प्रथमेन
धात्रा
।
अमुं
युगान्तोचितयोगनिद्रः
संहृत्य
लोकान्पुरुषोऽधिशेते
॥
पक्षच्छिदा
गोत्रभिदात्तगन्धाः
शरण्यमेनं
शतशो
महीध्राः
।
नृपा
इवोपप्लविनः
परेभ्यो
धर्मोत्तरं
मध्यममाश्रयन्ते
॥
रसातलादादिभवेन
पुंसा
भुवः
प्रयुक्तोद्वहनक्रियायाः
।
अस्याच्छमम्मः
प्रलयप्रवृद्धं
मुहूर्तवक्राभरणं
बभूव
॥
मुखार्पणेषु
प्रकृतिप्रगल्भाः
स्वयं
तरंगाधरदानदक्षः
।
अनन्यसामान्यकलत्रवृत्तिः
पिबत्यसौ
पाययते
च
सिन्धूः
॥
ससत्त्वमादाय
नदीमुखाम्भः
संमीलयन्तो
विवृताननत्वात्
।
अमी
शिरोभिस्तिमयः
सरन्ध्रैरूर्ध्वं
वितन्वन्ति
जलप्रवाहान्
॥
मातंगनक्रैः
सहसोत्पतद्भिन्नान्द्विधा
पश्य
समुद्रफेनान्
।
कपोलसंसर्पितया
य
एषां
व्रजन्ति
कर्णक्षणचामरत्वम्
॥
वेलानिलाय
प्रसृता
भुजंगा
वहोर्मिविस्फूर्जथुनिर्विशेषाः
।
सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त
एते
मणिभिः
फणस्थैः
॥
तवाधरस्पर्धिषु
विद्रुमेषु
पर्यस्तमेतत्सहसोर्मिवेगात्
।
ऊर्ध्वाङ्कुरप्रोतमुखं
कथंचित्क्लेशादपक्रामति
शङ्खयूथम्
॥
प्रवृत्तमात्रेण
पयांसि
पातुमावर्तवेगाद्भ्रमता
घनेन
।
आभाति
भूयिष्ठमयं
समुद्रः
प्रमध्यमानो
गिरिणेव
भूयः
॥
दूरादयश्चक्रनिभस्य
तन्वी
तमालतालीवनराजिनीला
।
आभाति
वेला
लवणाम्बुराशेर्धारानिबद्धेव
कलङ्करेखा
॥
वेलानिलः
केतकरेणुभिस्ते
संभावयत्याननमायताक्षि!
।
मामक्षमं
मण्डनकालहानेर्वेत्तीव
बिम्बाधरबद्धतृष्णम्
॥
एते
वयं
सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं
पयोधेः
।
प्राप्ता
मुहूर्तेन
विमानवेगात्कूलं
फलावर्जितपूगमालम्
॥
कुरुष्व
तावत्करभोरु!
पश्चान्मार्गे
मृगप्रेक्षिणि!
दृष्टिपातम्
।
एषा
विदूरीभवतः
समुद्रात्सकानना
निष्पततीव
भूमिः
॥
क्वचित्पथा
संचरते
सुराणां
क्वचिद्धनानां
पततां
क्वचिञ्च
।
यथाविधो
मे
मनसोऽभिलाषः
प्रवर्तते
पश्य
तथा
विमानम्
॥
असौ
महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः
।
आकाशवायुर्दिनयौवनोत्थानाचामति
स्वेदलवान्मुखे
ते
॥
करेण
वातायनलम्बितेन
स्पृष्टस्त्वया
चण्डि!
कुतूहलिन्या
।
आमुञअचतीवाभरणं
द्वितीयमुद्भिन्नविद्युद्वलयो
घनस्ते
॥
अमी
जनस्थानमपोढविघ्नं
मत्वा
समारब्धनवोटजानि
।
अध्यासते
चीरभृतो
यथास्वं
चिरोज्झितान्याश्रममण्डलानि
॥
सैषा
स्थली
यत्र
विचिन्वता
त्वां
भ्रष्टां
मया
नूपुरमेकमुर्व्याम्
।
अदृश्यत
त्वञ्चरणारविन्दविश्लेषदुःखादिव
बद्धमौनम्
॥
त्वं
रक्षसा
भीरु!
यतोऽपनीता
तं
मार्गमेताः
कृपया
लता
मे
।
अदर्शयन्वक्तुमशक्नुवत्यः
शाखाभिरावर्जितपल्लवाभिः
॥
मृग्यश्च
दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं
समबोधयन्माम्
।
व्यापारयन्त्यो
दिशि
दक्षिणस्यामुत्पक्ष्मराजीनि
विलोचनानि
॥
एतद्गिरेर्माल्यवतः
पुरस्तादाविर्भवत्यम्बरलेखि
श्रृङ्गम्
।
नवं
पयो
यत्र
घनैर्मया
च
त्वद्विप्रयोगाश्रु
समं
विसृष्टम्
॥
गन्धश्च
धाराहतपल्वलानां
कादम्बमर्धोद्गतकेसरं
च
।
स्निग्धाशअच
केकाः
शिखिनां
बभूवुर्यस्मिन्नसह्यानि
विनात्वया
मे
॥
पूर्वानुभूतं
स्मरता
च
यत्र
कम्पोत्तरं
भीरु!
तवोपगूढम्
।
गुहाविसारीण्यतिवाहितानि
मया
कथंचिद्धनगर्जितानि
॥
आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र
विभिन्नकोशैः
।
विडम्ब्यमाना
नवकन्दलैस्ते
विवाहधूमारुणलोचनश्रीः
॥
उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि
।
दूरावतीर्णा
पिबतीव
खेदादमूनि
पम्पासलिलानि
दृष्टिः
॥
अत्रावियुक्तानि
रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि
।
द्वन्द्वानि
दूरान्तरवर्तिना
ते
मया
प्रिये!
सस्पृहमीक्षितानि
॥
इमां
तटाशोकलतां
च
त्वीं
स्तनाभिरामस्तबकाभिनम्राम्
।
त्वत्प्राप्तिबुद्ध्या
परिरब्धुकामः
सौमित्रिणा
साश्रुरहं
निषिद्धः
॥
अमूर्विमानान्तरलम्बिनीनां
श्रुत्वा
स्वनं
काञ्चनकिङ्किणीनाम्
।
प्रत्युद्द्रजन्तीव
खमुत्पतन्त्यो
गोदावरीसारसपङ्क्तयस्त्वाम्
॥
एषा
त्वया
पेशलमध्ययापि
घटाम्बुसंवर्धितबालचूता
।
आनन्दयत्युन्मुखकृष्णसारा
दृष्टा
चिरात्पञ्चवटी
मनो
मे
॥
अत्रानुगोदं
मृगयानिवृत्तस्तरंगवातेन
विनीतखेदः
।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा
स्मरामि
वानीरगृहेषु
सुप्तः
॥
भ्रूमेदमात्रेण
पदान्मघोनः
प्रभ्रंशयां
यो
नहुषं
चकार
।
तस्याविलाम्भः
परिशुद्धिहेतोर्भौमो
मुनेः
स्थआनपरिग्रहोऽयम्
॥
त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम्
।
घ्रात्वा
हविर्गन्धि
रजोविमुक्तः
समश्नुते
मेलघिमानमात्मा
॥
एतन्मुनेर्मानिनि!
शातकर्णेः
पञ्चाप्सरो
नाम
विहारवारि
।
आभाति
पर्यन्तवनं
विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम्
॥
पुरा
स
दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः
सार्धमृषिर्मघोनाः
।
समाधिभीतेन
किलोपनीतः
पञ्चाप्सरोयौवनकूटबन्धम्
॥
तस्यायमन्तर्हितसौधभाजः
प्रसक्तसंगीतमृदङ्गघोषः
।
वियद्गतः
पुष्पकचन्द्रशालाः
क्षणं
प्रतिश्रुन्मुखराः
करोति
॥
हविर्भुजामेधवतां
चतुर्णां
मध्ये
ललाटंतपसप्तसप्तिः
।
असौ
तपस्यत्यपरस्तपस्वी
नाम्ना
सुतीक्ष्णश्चरितेन
दान्तः
॥
अमुं
सहासप्रहितेक्षणानि
व्याजार्धसंदर्शितमेखलानि
।
नालं
विकर्तुं
जनितेन्द्रशङ्कं
सुराङ्गनाविभ्रमचेष्टितानि
॥
एषोऽक्षमालावलयं
मृगाणां
कण्डूयितारं
कुशसूचिलावम्
।
सभाजने
मे
भुजमूर्ध्वबाहुः
सव्येतरं
प्राध्वमितः
प्रयुङ्क्ते
॥
वाचंयमत्वात्प्रणतिं
ममैष
कम्पेन
किंचित्प्रतिगृह्य
मूर्ध्नः
।
दृष्टिं
विमानव्यवधानमुक्तां
पुनः
सहस्रार्चिषि
संनिधत्ते
॥
अदः
शरण्यं
शरभङ्गनाम्नस्तपोवनं
पावनमाहिताग्नेः
।
चिराय
संतर्प्य
समिद्भिरग्निं
यो
मन्त्रपूतां
तनुमप्यहौषीत्
॥
छायाविनीताध्वपरिश्रमेषु
भूयिष्ठसंभाव्यफलेष्वमीषु
।
तस्यातिथीनामधुना
सपर्या
स्थइता
सुपुत्रेष्विव
पादपेषु
॥
धारास्वनोद्गारिदरीमुखोऽसौ
श्रृङ्गाग्रलग्नाम्बुजवप्रपङ्कः
।
बध्नाति
मे
बन्धुरगात्रि!
चक्षुर्दृप्तः
ककुद्मानिव
चित्रकूटः
॥
एषा
प्रसन्नस्तिमितप्रवाहा
सरिद्विदूरान्तरभावतन्वी
।
मन्दाकिनी
भाति
नगोपकण्ठे
मुक्तावली
कण्ठगतेव
भूमेः
॥
अयं
सुजातोऽनुगिरं
तमालः
प्रवालमादाय
सुगन्धि
यस्य
।
यवाङ्कुरापाण्डुकपोलशोभी
मयावतंसः
परिकल्पितस्ते
॥
अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्फलबन्धिवृक्षम्
।
वनं
तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम्
॥
अत्राभिषेकाय
तपोधनानां
सप्तर्षिहस्तोद्धृतहेमपद्माम्
।
प्रवर्तयामास
किलानसूया
त्रिस्रोतसं
त्र्यम्बकमौलिमालाम्
॥
वीरसनैर्ध्यानजुषामृषीणाममी
समध्यासितवेदिमध्याः
।
निवातनिष्कम्पतया
विभान्ति
योगाधिरूढा
इव
शाखिनोऽपि
॥
त्वया
पुरस्तादुपयाचितो
यः
सोऽयं
वटः
श्याम
इति
प्रतीतः
।
राशिर्मणीनामिव
गारुडानां
सपद्मरागः
फलितो
विभाति
॥
क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी
यष्टिरिवानुविद्धा
।
अन्यत्र
माला
सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव
॥
क्वचित्खगानां
प्रियमानसानां
कादम्बसंसर्गवतीव
पङ्क्तिः
।
अन्यत्र
कालागुरुदत्तपत्रा
भक्तिर्भुवश्चन्दनकल्पितेव
॥
क्वचित्प्रभा
चान्द्रमसी
तमोभिश्छायाविलीनैः
शबलीकृतेव
।
अन्यत्र
शुभ्रा
शरदभ्रलेखा
रन्ध्रेष्विवालक्ष्यनभः
प्रदेशा
॥
क्वचिञ्च
कृष्णोरगभूषणेव
भस्माङ्गरागा
तनुरीश्वरस्य
।
पश्यानवद्याङअगि!
विभाति
गङ्गा
भिन्नप्रवाहा
यमुनातरङ्गैः
॥
समुद्रपत्न्योर्जलसंनिपाते
पूतात्मनामत्र
किलाभिषेकात्
।
तत्त्वावबोधेन
विनापि
भूयस्तनुत्यजां
नास्ति
शरीरबन्धः
॥
पुरं
निषादाधिपतेरिदं
तद्यस्मिन्मया
मौलिमणिं
विहाय
।
जटासु
बद्धास्वरुदत्सुमन्त्रः
कैकेयि!
कामाः
फलितास्तवेति
॥
पयोधरैः
पुण्यजनाङ्गनानां
निर्विष्टहेमाम्बुजरेणु
यस्याः
।
ब्राह्मं
सरः
कारणमाप्तवाचो
बुद्धेरिवाव्यक्तमुदाहरन्ति
॥
जलानि
या
तीरनिखातयूपा
वहत्ययोध्यामनु
राजधानीम्
।
तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभिः
पुण्यतरीकृतानि
॥
यां
सैकतोत्सङ्गसुखोचितानां
प्राज्यैः
पयोभिः
परिवर्धितानाम्
।
सामान्यधात्रीमिव
मानसं
मे
संभावयत्युत्तरकोसलानाम्
॥
सेयं
मदीया
जननीव
तेन
मान्येन
राज्ञा
सरयूर्वियुक्ता
।
दूरे
वसन्तं
शिशिरानिलैर्मां
तरंगहस्तैरुपगूहतीव
॥
विरक्तसंध्याकपिशं
परस्ताद्यतो
रजः
पार्थिवमुज्जिहीते
।
शङ्के
हनूमत्कथितप्रवृत्तिः
प्रत्युद्गतो
मां
भरतः
ससैन्यः
॥
अद्धा
श्रियं
पालितसंगराव
प्रत्यर्पयिष्यत्यनघां
स
साधुः
।
हत्वा
निवृत्ताय
मृधे
खरादीन्संरक्षितां
त्वामिव
लक्ष्मणो
मे
॥
असौ
पुरस्कृत्य
गुरुं
पदातिः
पश्चादवस्थापितवाहिनीकः
।
वृद्धैरमात्यैः
सह
चीरवासा
मामर्ध्यपाणिर्भरतोऽभ्युपैति
॥
पित्रा
विसृष्टां
मदपेक्षया
यः
श्रियं
युवाप्यङअकगतामभोक्ता
।
इयन्ति
वर्षाणि
तया
सहोग्रमभ्यस्यतीव
व्रतमासिधारम्
॥
एतावदुक्तवति
दाशरथौ
तदीया-
मिच्छां
विमानमधिदेवतया
विदित्वा
।
ज्योतिष्पथादवततार
सविस्मयाभि-
रुद्धीक्षितं
प्रकृतिभिर्भरतानुगाभिः
॥
तस्मात्पुरःसरबिभीषणदर्शितेन
सेवाविचक्षणहरीश्वरदत्तहस्तः
।
यानादवातरददूरमहीतलेन
मार्गेण
भङ्गिरचितस्फटिकेन
रामः
॥
इक्ष्वाकुवंशगुरवे
प्रयतः
प्रणम्य
स
भ्रातरं
भरतमर्घ्यपरिग्रहान्ते
।
पर्यश्रुरस्वजत
मूर्धनि
चोपजघ्नौ
तद्भक्त्यपोढपितृराज्यमहाभिषेके
॥
श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च
प्लक्षान्प्ररोहजटिलानिव
मन्त्रिवृद्धान्
।
अन्वग्रहीत्प्रणमतः
शुभदृष्टिपातै-
वार्तानुयोगमधुराक्षरया
च
वाचा
॥
दुर्जातबन्धुरयमृक्षहरीश्वरो
मे
पौलस्त्य
एष
समरेषु
पुरःप्रहर्ता
।
इत्यादृतेन
कथितौ
रघुनन्दनेन
व्युत्क्रम्य
लक्ष्मणमुभौ
भरतो
ववन्दे
॥
सौमित्रिणा
तदनु
संससृजे
स
चैन-
मुत्थाप्य
नम्रशिरसं
भृशमालिलिङ्ग
।
रूदेन्द्रजित्प्रहरणव्रणकर्कशेन
क्लिश्यन्निवास्य
भुजमध्यमुरःस्थलेन
॥
रामाज्ञया
हरिचमूपतयस्तदानीं
कृत्वा
मनुष्यवपुरारुरुहुर्गजेन्द्रान्
।
तेषु
क्षरत्सु
बहुधा
मदवारिधाराः
शैलाधिरोहणसुखान्युपलेभिरे
ते
॥
सानुप्लवः
प्रभुरपि
क्षणदाचराणां
भेजे
रथान्दशरथप्रभवानुशिष्टः
।
मायाविकल्परचितैरपि
ये
तदीयै-
र्न
स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः
॥
भूयस्ततो
रघुपतिर्विलसत्पताक-
मध्यास्त
कामगति
सावरजो
विमानम्
।
दोषातनं
बुधबृहस्पतियोगदृश्य-
स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम्
॥
तत्रेश्वरेण
जगतां
प्रलयादिवोर्वीं
वर्षात्ययेन
रुचमभ्रघनादिवेन्दोः
।
रामेण
मैथिलसुतां
दशकण्ठकृच्छ्रा-
त्प्रत्युद्धतां
धृतिमतीं
भरतो
ववन्दे
॥
लङ्केश्वरप्रणतिभङ्गदृढव्रतं
त-
द्वन्द्यं
युगं
चरणयोर्जनकात्मजायाः
।
ज्येष्ठानुवृत्तिजटिलं
च
शिरोऽस्य
साधो-
रन्योन्यपावनमभूदुभयं
समेत्य
॥
क्रोशार्धं
प्रकृतिपुरःसरेण
गत्वा
काकुत्स्थः
स्तिमितजवेन
पुष्पकेण
।
शत्रुघ्नप्रतिविहितोपकार्यमार्यः
साकेतोपवनमुदारमध्युवास
॥