भर्तुऋ
प्रणाशादथ
शोचनीयं
दशान्तरं
तत्र
समं
प्रपन्ने
।
अपश्यतां
दाशरथी
जनन्यौ
छेदादिवोपघ्नतरोर्व्रतत्यौ
॥
उभावुभाभ्यां
प्रणतौ
हतारी
यथाक्रमं
विक्रमशोभिनौ
तौ
।
विस्पष्टमस्नान्धतया
न
दृष्टौ
ज्ञातौ
सुतस्पर्शसुखोपलम्भात्
॥
आनन्दजः
शोकजमश्रु
बाष्पस्तयोरशीतं
शिशिरो
बिभेद
।
गङ्गासरय्वोर्जलमुष्णतप्तं
हिमाद्रिनिस्यन्द
इवावतीर्णः
॥
ते
पुत्रयोर्नैर्ऋतशस्त्रमार्गानार्द्रानिवाङ्गे
सदयं
स्पृशन्त्यौ
।
अपीप्सितं
क्षत्रकुलाङ्गनानां
न
वीरसूशब्दमकामयेताम्
॥
क्लेशावहा
भर्तुरलक्षणाहं
सीतेति
नाम
स्वमुदीरयन्ती
।
स्वर्गप्रतिष्ठस्य
गुरोर्महिष्यावभक्तिभेदेन
वधूर्ववन्दे
॥
उत्तिष्ठ
वत्से!
ननु
सानुजोऽसौ
वृत्तेन
भर्ता
शुचिना
तवैव
।
कृच्छ्रं
महत्तीर्ण
इति
प्रियार्हां
तामूचतुस्ते
प्रियमप्यमिथ्या
॥
अथाभिषेकं
रघुवंशकेतोः
प्रारब्धमानन्दजलैर्जनन्योः
।
निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहृतैः
काञ्चनकुम्भतोयैः
॥
सरित्समुद्रान्सरसीश्च
गत्वा
रक्षःकपीन्द्रैरुपपादितानि
।
तस्थापतन्मूर्ध्नि
जलानि
जिष्णोर्विन्ध्यस्य
मेघप्रभवा
इवापः
॥
तपस्विवेषक्रिययापि
तावद्यः
प्रेक्षणीयः
सुतरां
बभूव
।
राजेन्द्रनेपथ्यविधानशोभा
तस्योदितासीत्पुनरुक्तदोषा
॥
स
मौलरक्षोहरिभिः
सैसन्यस्तूर्यस्वनानन्दितपौरवर्गः
।
विवेश
सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम्
॥
सौमित्रिणा
सावरजेन
मन्दमाधूतबालव्यजनो
रथस्थः
।
धृतातपत्रो
भरतेन
साक्षादुपायसंघात
इव
प्रवृद्धः
॥
प्रासादकालागुरुधूमराजिस्तस्याः
पुरो
वायुवशेन
भिन्ना
।
वनान्निवृत्तेन
रघूत्तमेन
मुक्ता
स्वयं
वेणिरिवाबभासे
॥
श्वश्रूजनानुषअठितचारुवेषां
कर्णीरथस्थां
रघुवीरपत्नीम्
।
प्रासादवातायनदृशअयबन्धैः
साकेतनार्योऽञ्जलिभिः
प्रणेमुः
॥
स्फुरत्प्रभामण्डलमानसूयं
सा
ब्रिभ्रती
शाश्वतमङ्गरागम्
।
रराज
शुद्धेति
पुनः
स्वपुर्यै
संदर्शिता
वह्निगतेव
भर्त्रा
॥
वेश्मानि
रामः
परिबर्हवन्ति
विश्राण्य
सौहार्दनिधिः
सुहृद्भ्यः
।
बाष्पायमाणो
बलिमन्निकेतमालेख्यशेषस्य
पितुर्विवेश
॥
कृताञ्जलिस्तत्र
यदम्ब!
सत्यान्नाभ्रश्यत
स्वर्गफलाद्गुरुर्नः
।
तञ्चिन्त्यमानं
सुकृतं
तवेति
जहार
लज्जां
भरतस्य
मातुः
॥
तथैव
सुग्रीवबिभीषणादीनुपाचरत्कृत्रिमसंविधाभिः
।
संकल्पमात्रोदितसिद्धयस्ते
क्रान्ता
यथा
चेतसि
विस्मयेन
॥
सभाजनायोपगतान्स
दिव्यान्मुनीन्पुरस्कृत्य
हतस्य
शत्रोः
।
शुश्राव
तेभ्यः
प्रभवादि
वृत्तं
स्वविक्रमे
गौरवमादधानम्
॥
प्रतिप्रयातेषु
तपोधनेषु
सुखादविज्ञातगतार्धमासान्
।
सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज
रामः
॥
तञ्चात्मचिन्तासुलभं
विमानं
हृतं
सुरारेः
सह
जीवितेन
।
कैलासनाथोद्वहनाय
भूयः
पुष्पं
दिवः
पुष्पकमन्वमंस्त
॥
पितुर्नियोगाद्वनवासमेवं
निस्तीर्य
रामः
प्रतिपन्नराज्यः
।
धर्मार्थकामषु
समां
प्रपेदे
यथा
तथैवावरजेषु
वृत्तिम्
॥
सर्वासु
मातृष्वपि
वत्सलत्वात्स
निर्विशेषप्रतिपत्तिरासीत्
।
षडाननापीतपयोधरासु
नेता
चमूनामिव
कृत्तिकासु
॥
तेनार्थवाँल्लोभपराङ्मुखेन
तेन
घ्नता
विघ्नभयं
क्रियावान्
।
तेनास
लोकः
पितृमान्विनेत्रा
तेनैव
शोकापनुदेव
पुत्री
॥
स
पौरकार्याणि
समीक्ष्य
काले
रेमे
विदेहाधिपतेर्दुहित्रा
।
उपस्थितश्चारु
वपुस्तदीयं
कृत्वोपभोगोत्सुकयेव
लक्ष्म्या
॥
तयोर्यथाप्रार्थितमिन्द्रियार्थानासेदुषोः
सद्मसु
चित्रवत्सु
।
प्राप्तानि
दुःखान्यपि
दण्डकेषु
संचिन्त्यमानानि
सुखान्यभूवन्
॥
अथाधिकस्निग्धविलोचनेन
मुखेन
सीता
शरपाण्डुरेण
।
आनन्दयित्री
परिणेतुरासीदनक्षरव्यञ्जितदोहदेन
॥
तामङ्कमारोप्य
कृशाङ्गयष्टं
वर्णान्तराक्रान्तपयोधराग्राम्
।
विलज्जमानां
रहसि
प्रतीतः
पप्रच्छ
रामां
रमणोऽभिलाषम्
॥
सा
दष्टनीवारबलीनि
हिंस्रैः
संबद्धवैखानसकन्यकानि
।
इयेष
भूयः
कुशवन्ति
गन्तुं
भागीरथीतीरतपोवनानि
॥
तस्यै
प्रतिश्रुत्य
रघुप्रवीरस्तदीप्सितं
पार्श्वचरानुयातः
।
आलोकयिष्यन्मुदितामयोध्यां
प्रासादमभ्रंलिहमारुरोह
॥
ऋद्धापणं
राजपथं
स
पश्यन्विगाह्यमानां
सरयूं
च
नौभिः
।
विलासिभिश्चाध्युषितानि
पौरैः
पुरोपकण्ठोपवनानि
रेमे
॥
स
किंवदन्तीं
वदतां
पुरोगः
स्ववृत्तमुद्दिश्य
विशुद्धवृत्तः
।
स
र्पाधिराजोरुभुजोऽपसर्पं
पप्रच्छ
भद्रं
विजितारिभद्रः
॥
निर्बन्धपृष्टः
स
जगाद
सर्वं
स्तुवन्ति
पौराश्चरितं
त्वदीयम्
।
अन्यत्र
रक्षोभवनोषितायाः
परिग्रहान्मानवदेव!
देव्याः
॥
कलत्रनिन्दागुरुणा
किलैवमभ्याहतं
कीर्तिविपर्ययेण
।
अयोघनेनाय
इवाभितप्तं
वैदेहिबन्धोर्हृदयं
विदद्रे
॥
किमात्मनिर्वादकथामुपेक्षे
जायामदोषामुत
संत्यजामि
।
इत्येकपक्षाश्रयविक्लवत्वादासीत्स
दोलाचलचित्तवृत्तिः
॥
निश्चित्य
चानन्यनिवृत्ति
वाच्यं
त्यागेन
पत्न्याः
परिमार्ष्टुमैच्छत्
।
अपि
स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां
हि
यशो
गरीयः
॥
स
संनिपात्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान्
।
कौलीनमात्माश्रयमाचचक्षे
तेभ्यः
पुनश्चेदमुवाच
वाक्यम्
॥
राजर्षिवंशस्य
रविप्रसूतेरुपस्थितः
पश्यत
कीदृशोऽयम्
।
मत्तः
सदाचारशुचेः
कलङ्कः
पयोदवातादिव
दर्पणस्य
॥
पौरेषु
सोऽहं
बहुलीभवन्तमपां
तरंगेष्विव
तैलबिन्दुम्
।
सोढुं
न
तत्पूर्वमवर्णमीशे
आलानिकं
स्थाणुमिव
द्विपेन्द्रः
॥
तस्यापनोदाय
फलप्रवृत्तावुपस्थितायामपि
निर्व्यपेक्षः
।
त्यक्ष्यामि
वैदेहसुतां
पुरस्तात्समुद्रनेमिं
पितुराज्ञयेव
॥
अवैमि
चैनामनघेति
किंतु
लोकापवादो
बलवान्मतो
मे
।
छाया
हि
भूमेः
शशिनो
मलत्वेनारोपिता
शुद्धिमतः
प्रजाभिः
॥
रक्षोवधान्तो
न
च
मे
प्रयासो
व्यर्थः
स
वैरप्रतिमोचनाय
।
अमर्षणः
शोणितकाङ्क्षया
किं
पदा
स्पृशन्तं
दशति
द्विजिह्वः
॥
तदेष
सर्गः
करुणार्द्रचित्तैर्न
मे
भवद्भिः
प्रतिषेधनीयः
।
यद्यर्थिता
निहृतवाच्यशल्यान्प्राणान्मया
धारयितुं
चिरं
वः
॥
इत्युक्तवन्तं
जनकात्मजायां
नितान्तरूक्षाभिनिवेशमीशम्
।
न
कश्चन
भ्रातृषु
तेषु
शक्तो
निषेद्धुमासीदनुमोदितुं
वा
॥
स
लक्ष्मणं
लक्ष्मणपूर्वजन्मा
विलोक्य
लोकत्रयगीतकीर्तिः
।
सौम्येति
चाभाष्य
यथार्थभाषी
स्थितं
निदेशे
पृथगादिदेश
॥
प्रजावती
दोहदशंसिनी
ते
तपोवनेषु
स्पृहयालुरेव
।
स
त्वं
रथी
तद्व्यपदेशनेयां
प्रापय्य
वाल्मीकिपदं
त्यजैनाम्
॥
स
शुश्रुवान्मातरि
भार्गवेण
पितुर्नियोगात्प्रहृतं
द्विषद्वत्
।
प्रत्यग्रहीदग्रजशासनं
तदाज्ञा
गुरूणां
ह्यविचारणीया
॥
अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं
तुरंगैः
।
रथं
सुमन्त्रप्रतिपन्नरश्मिमारोप्य
वैदेहसुतां
प्रतस्थे
॥
सा
नीयमाना
रुचिरान्प्रदेशान्प्रियंकरो
मे
प्रिय
इत्यनन्दत्
।
नाबुद्ध
कल्पद्रुमतां
विहाय
जातं
तमात्मन्यसिपत्रवृक्षम्
॥
जुगूह
तस्याः
पथि
लक्ष्मणो
यत्सव्येतरेण
स्फुरता
तदक्ष्णा
।
आखअयातमस्यै
गुरु
भावि
दुःखमत्यन्तलुप्तप्रियदर्शनेन
॥
सा
दुर्निमित्तोपगताद्विषादात्सद्यःपरिम्लानमुखारविन्दा
।
राज्ञः
शिवं
सावरजस्य
भूयादित्याशशंसे
करणैरबाह्यैः
॥
गुरोर्नियोगाद्वनितां
वनान्ते
साध्वीं
सुमित्रातनयो
विहास्यन्
।
अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा
स्थितया
पुरस्तात्
॥
रथात्स
यन्त्रा
निगृहीतवाहात्तां
भ्रातृजायां
पुलिनेऽवतार्य
।
गङ्गां
निषादाहृतनौविशेषस्ततार
संधामिव
सत्यसंधः
॥
अथ
व्यवस्थापितवाक्कथंचित्सौमित्रिरन्तर्गतबाष्पकण्ठः
।
औत्पातिकं
मेघ
इवाश्मवर्षं
महीपतेः
शासनमुज्जगार
॥
ततोऽभिषङ्गानिलविप्रविद्धा
प्रभ्रश्यमानाभरणप्रसूना
।
स्वमूर्तिलाभप्रकृतिं
धरित्रीं
लतेव
सीता
सहसा
जगाम
॥
इक्ष्वाकुवंशप्रभवः
कथं
त्वां
त्यजेदकस्मात्पतिरार्यवृत्तः
।
इति
क्षितिः
संशयितेव
तस्यै
ददौ
प्रवेशं
जननी
न
तावत्
॥
सा
लुप्तसंज्ञा
न
विवेद
दुःखं
प्रत्यागतासुः
समतप्यतान्तः
।
तस्याः
सुमित्रात्मजयत्नलब्धो
मोहादभूत्कष्टतरः
प्रबोधः
॥
न
चावदद्भर्तुरवर्णमार्या
निराकरिष्णोर्वृजिनादृतेऽपि
।
आत्मानमेव
स्थिरदुःखभाजं
पुनः
पुनर्दुष्कृतिनं
निनिन्द
॥
आश्वास्य
रामावरजः
सतीं
तामाख्यातवाल्मीकिनिकेतमार्गः
।
निघ्नस्य
मे
भर्तृनिदेशरौक्ष्यं
देवि!
क्षमस्वेति
बभूव
नम्रः
॥
सीता
तमुत्थाप्य
जगाद
वाक्यं
प्रीतास्मि
ते
सौम्य!
चिराय
जीव
।
बिडौजसा
विष्णुरिवाग्रजेन
भ्रात्रा
यदित्थं
परवानसि
त्वम्
॥
श्वश्रूजनं
सर्वमनुक्रमेण
विज्ञापय
प्रापितमत्प्रणामः
।
प्रजानिषेकं
मयि
वर्तमानं
सूनोरनुधअयायत
चेतसेति
॥
वाच्यस्त्वया
मद्वचनात्स
राजा
वह्नौ
विशुद्धामपि
यत्समक्षम्
।
मां
लोकवादश्रवणादहासीः
श्रुतस्य
किं
तत्सदृशं
कुलस्य
॥
कल्याणबुद्धेरथवा
तवायं
न
कामचारो
मयि
शङ्कनीयः
।
ममैव
जन्मान्तरपातकानां
विपाकविस्फूर्जथुरप्रसह्यः
॥
उपस्थितां
पूर्वमपास्य
लक्ष्मीं
वनं
मया
सार्धमसि
प्रपन्नः
।
तदास्पदं
प्राप्य
तयातिरोषात्सोढास्मि
न
त्वद्भवने
वसन्ती
॥
निशाचरोपप्लुतभर्तृकाणां
तपस्विनीनां
भवतः
प्रसादात्
।
भूत्वा
शरण्या
शरणार्थमन्यं
कथं
प्रपत्स्ये
त्वयि
दीप्यमाने
॥
किंवा
तवात्यन्तवियोगमोघे
कुर्यामुपेक्षां
हतजीवितेऽस्मिन्
।
स्याद्रक्षणीयं
यदि
मे
न
तेजस्त्वदीयमन्तर्गतमन्तरायः
॥
साहं
तपः
सूर्यनिविष्टदृषअटिरूर्ध्वं
प्रसूतेश्चरितुं
यतिष्ये
।
भूयो
यथा
मे
जजान्तरेऽपि
त्वमेव
भर्ता
न
च
विप्रयोगः
॥
नृपस्य
वर्णाश्रमपालनं
यत्स
एव
ध्रर्मो
मनुना
प्रणीतः
।
निर्वासिताप्येवमतस्त्वयाहं
तपस्विसामान्यमवेक्षणीया
॥
तथेति
तस्याः
प्रतिगृह्य
वाचं
रामानुजे
दृष्टिपथं
व्यतीते
।
सा
मुक्तकण्ठं
व्यसनातिभराञ्चक्रन्द
विग्नां
कुररीव
भूयः
॥
नृत्यं
मयूराः
कुसुमानि
वृक्षा
दर्भानुपात्तान्विजहुर्हरिण्यः
।
तस्याः
प्रपन्ने
समदुःखभावमत्यन्तमासीद्रुदितं
वनेऽपि
॥
तामभ्यगच्छद्रुदितानुसारी
कविः
कुशेध्माहरणाय
यातः
।
निषादविद्धआण्डजदर्शनोत्थः
श्लोकत्वमापद्यत
यस्य
शोकः
॥
तमश्रु
नेत्रावरणं
प्रमृज्य
सीता
विलापाद्विरता
ववन्दे
।
तस्यै
मुनिर्दोहदलिङ्गदर्शी
दाश्वान्सुपुत्राशिषमित्युवाच
॥
जाने
विसृष्टां
प्रणिधानतस्त्वां
मिथ्यापवादक्षुभितेन
भर्त्रा
।
तन्मा
व्यथिष्ठा
विषयान्तरस्थं
प्राप्तासि
वैदेहि!
पितुर्निकेतम्
॥
उत्खातलोकत्रयकण्टकेऽपि
सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि
।
त्वां
प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव
मन्युर्भरताग्रजे
मे
॥
तवोरुकीर्तिः
श्वशुरः
सखा
मे
सतां
भवोच्छेदकरः
पिता
ते
।
धुरि
स्थिता
त्वं
पतिदेवतानां
किं
तन्न
येनासि
ममानुकम्प्या
॥
तपस्विसंसर्गविनीतसत्त्वे
तपोवने
वीतभया
वसास्मिन्
।
इतो
भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो
विधिस्ते
॥
अशून्यतीरां
मुनिसंनिवेशैस्तमोपहन्त्रीं
तमसां
वगाह्य
।
तत्सैकतोत्सङ्गबलिक्रियाभिः
संपत्स्यते
ते
मनसः
प्रसादः
॥
पुष्पं
फलं
चार्तवमाहरन्त्यो
बीजं
च
बालेयमकृष्टरोहि
।
विनोदयिष्यन्ति
नवाभिषङ्गामुदारवाचो
मुनिकन्यकास्त्वाम्
॥
पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती
स्वबलानुरूपैः
।
असंशयं
प्राक्तनयोपपत्तेः
स्तनंधयप्रीतिमवाप्स्यसि
त्वम्
॥
अनुग्रहप्रत्यभिनन्दिनीं
तां
वाल्मीकिरादाय
दयार्द्रचेताः
।
सायं
मृगाध्यासितवेदिपार्श्वं
स्वमाश्रमं
शान्तमृगं
निनाय
॥
तामर्पयामास
च
शोकदीनां
तदागमप्रीतिषु
तापसीषु
।
निर्विष्टसारां
पितृभिर्हिमांशोरन्त्यां
कलां
दर्श
इवौषधीषु
॥
ता
इङ्गुदीस्नेहकृतदप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः
।
तस्यै
सपर्यानुपदं
दिनान्दे
निवासहेतोरुटजं
वितेरुः
॥
तत्राभिषेकप्रयता
वसन्ती
प्रयुक्तपूजा
विधिनातिथिभ्यः
।
वन्येन
सा
वल्कलिनी
शरीरं
पत्युः
प्रजासंततये
बभार
॥
अपि
प्रभुः
सानुशयोऽधुना
स्यात्किमुत्सुकः
शक्रजितोऽपि
हन्ता
।
शशंस
सीतापरिदेवनान्तमनुष्ठितं
शासनमग्रजाय
॥
बभूव
रामः
सहसा
सबाष्पस्तुषारवर्षीव
सहस्यचन्द्रः
।
कौलीनभीतेन
गृहान्निरस्ता
न
तेन
वैदेहसुता
मनस्तः
॥
निगृह्य
शोकं
स्वयमेव
धीमान्वर्णाश्रमावेक्षणजागरूकः
।
स
भ्रातृसाधारणभोगमृद्धं
राज्यं
रजोरिक्तमनाः
शशास
॥
तामेकभार्यां
परिवादभीरोः
साध्वीमपि
त्यक्तवतो
नृपस्य
।
वक्षस्यसंघट्टसुखं
वसन्ती
रेजे
सपत्नीरहितेव
लक्ष्मीः
॥
सीतां
हित्वा
दशमुखरिपुर्नोपयेमे
यदन्यां
तस्या
एव
प्रतिकृतिसखो
यत्क्रतूनाजहार
।
वृत्तान्तेन
श्रवणविषयप्रापिणा
तेन
भर्तुः
सा
दुर्वारं
कथमपि
परित्यागदुःखं
विषेहे
॥