कृतसीतापरित्यागः
स
रत्नाकरमेखलाम्
।
बुभुजे
पृथिवीपालः
पृथिवीमेव
केवलम्
॥
लवणेन
विलुप्तेज्यास्तामिस्नेण
तमभ्ययुः
।
मुनयो
यमुनाभाजः
शरण्यं
शरणार्थिनः
॥
अवेक्ष्य
रामं
ते
तस्मिन्न
प्रजह्रुः
स्वतेजसा
।
त्राणाभावे
हि
शापास्त्राः
कुर्वन्ति
तपसो
व्ययम्
॥
प्रतिशुश्राव
काकुत्स्थस्तेभ्यो
विघ्नप्रतिक्रियाम्
।
धर्मसंरक्षणार्थैव
प्रवृत्तिर्भुवि
शार्ङ्गिणः
॥
ते
रामाय
वधोपायमाचख्युर्विबुधद्विषः
।
दुर्जयो
लवणः
शूली
विशूलः
प्रार्थ्यतामिति
॥
आदिदेशाथ
शत्रुघ्ने
तेषां
क्षेमाय
राघवः
।
करिष्यन्निव
नामास्य
यथार्थमरिनिग्रहात्
॥
यः
कश्चन
रघूणां
हि
परमेकः
परंतपः
।
अपवाद
इवोत्सर्गं
व्यावर्तयितुमीश्वरः
॥
अग्रजेन
प्रयुक्ताशीस्ततो
दाशरथी
रथी
।
ययौ
वनस्थलीः
पश्यन्पुष्पिताः
सुरभीरभीः
॥
रामादेशादनुगता
सेना
तस्यार्थसिद्धये
।
पश्चादध्ययनार्थस्य
धातोरधिरिवाभवत्
॥
आदिष्टवर्त्मा
मुनिभिः
स
गच्छंस्तपतां
वरः
।
विरराज
रथप्रष्ठैर्वालखिल्यैरिवांशुमान्
॥
तस्य
मार्गवशादेका
बभूव
वसतिर्यतः
।
रथस्वनोत्कण्ठमृगे
वाल्मीकीये
तपोवने
॥
तमृषिः
पूजयामास
कुमारं
क्लान्तवाहनम्
।
तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः
॥
तस्यामेवस्य
यामिन्यामन्तर्वत्नी
प्रजावती
।
सुतावसूत
संपन्नौ
कोशदण्डाविव
क्षितिः
॥
संतानश्रवणाद्भ्रातुः
सौमित्रिः
सौमनस्यवान्
।
प्राञ्जलिर्मुनिमामन्त्र्य
प्रातर्युक्तरथो
ययौ
॥
स
च
प्राप
मधूपघ्नं
कुम्भीनस्याशअच
कुक्षिजः
।
वनात्करमिवादाय
सत्त्वराशिमुपस्थितः
॥
धूमधूम्रो
वसागन्धी
ज्वालाबभ्रुशिरोरुहः
।
क्रव्याद्गणपरीवारश्चिताग्निरिव
जंगमः
॥
अपशूलं
तमासाद्य
लवणं
लक्ष्मणानुजः
।
रुरोध
संमुखीनो
हि
जयो
रन्ध्रप्रहारिणाम्
॥
नातिपर्याप्तमालक्ष्य
मत्कुक्षेरद्य
भोजनम्
।
दिष्ट्या
त्वमसि
मे
धात्रा
भीतेनेवोपपादितः
॥
इति
संतर्ज्य
शत्रुघ्नं
राक्षसस्तज्जिघांसया
।
प्रांशुमुत्पाटयामास
मुस्तास्तम्बमिव
द्रुमम्
॥
सौमित्रेर्निशितैर्बाणैरन्तरा
शकलीकृतः
।
गात्रं
पुष्परजः
प्राप
न
शाखी
नैर्ऋतेरितः
॥
विनाशात्तस्य
वृक्षस्य
रक्षस्तस्मै
महोपलम्
।
प्रजिघाय
कृतान्तस्य
मुष्टिं
पृथगिव
स्थितम्
॥
ऐन्द्रमस्त्रमुपादाय
शत्रुघ्नेन
स
ताडितः
।
सिकतात्वादपि
परां
प्रपेदे
परमाणुताम्
॥
तमुपाद्रवदुद्यम्य
दक्षिणं
दोर्निशाचरः
।
एकताल
इवोत्पातपवनप्रेरितो
गिरिः
॥
कार्ष्णेन
पत्रिणा
शत्रुः
स
भिन्नहृदयः
पतन्
।
अनिनाय
भुवः
कम्पं
जहाराश्रमवासिनाम्
॥
वयसां
पङ्क्तयः
पेतुर्हतस्योपरि
विद्विषः
।
तत्प्रतिद्वन्द्विनो
मूर्धअनि
दिव्याः
कुसुमवृष्टयः
॥
स
हत्वा
लवणं
वीरस्तदा
मेने
महौजसः
।
भ्रातुः
सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः
॥
तस्य
संस्तूयमानस्य
चरितार्थैस्तपस्विभिः
।
शुशुभे
विक्रमोदग्नं
व्रीडयावनतं
शिरः
॥
उपकूलं
स
कालिन्द्याः
पुरीं
पौरुषभूषणः
।
निर्ममे
निर्ममोऽर्थेषु
मथुरां
मधुराकृतिः
॥
या
सौराज्यप्रकाशाभिर्बभौ
पौरविभूतिभिः
।
स्वर्गाभिष्यन्दवमनं
कृत्वेवोपनिवेशिता
॥
तत्र
सौधगतः
पश्यन्यमुनां
चक्रवाकिनीम्
।
हेमभक्तिमतीं
भूमेः
प्रवेणीमिव
पिप्रिये
॥
सखा
दशरथस्यापि
जनकस्य
च
मन्त्रकृत्
।
संचस्कारोभयप्रीत्या
मैथिलेयौ
यथाविधइ
॥
स
तौ
कुशलवोन्मृष्टगर्भक्लेदौ
तदाख्यया
।
कविः
कुळलवावेव
चकार
किल
नामतः
॥
साङ्गं
च
वेदमध्याप्य
किंचिदुत्क्रान्तशैशवौ
।
स्वकृतिं
गापयामास
कविप्रथमपद्धतिम्
॥
रामस्य
मधुरं
वृत्तं
गायन्तौ
मातुरग्रतः
।
तद्वियोगव्यथां
किंचिच्छिथिलीचक्रतुः
सुतौ
॥
इतरेऽपि
रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः
।
तद्योगात्पतिवत्नीषु
पत्नीष्वासन्द्विसूनवः
॥
शत्रुघातिनि
शत्रुघ्नः
सुबाहौ
च
बहुश्रुते
।
मथुराविदिशे
सून्वोर्निदधे
पूर्वजोत्सुकः
॥
भूयस्तपोव्ययो
मा
भूद्वाल्मीकेरिति
सोऽत्यगात्
।
मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम्
॥
वशी
विवेश
चायोध्यां
रथ्यासंस्कारशोभिनीम्
।
लवणस्य
वधात्पौरैरीक्षितोऽत्यन्तगौरवम्
॥
स
ददर्श
सभामध्ये
सभासद्भिरुपस्थितम्
।
रामं
सीतापरित्यागादसामान्यपतिं
भुवः
॥
तमभ्यनन्दत्प्रणतं
लवणान्तकमग्रजः
।
कालनेमिवधात्प्रीतस्तुराषाडिव
शार्ङ्गिणम्
॥
स
पृष्टः
सर्वतो
वार्तमाख्यद्राज्ञे
न
संततिम्
।
प्रत्यर्पयिष्यतः
काले
करेराद्यस्य
शासनात्
॥
अथ
जानपदो
विप्रः
शिशुमप्राप्तयौवनम्
।
अवतार्याङ्कशय्यास्थं
द्वारि
चक्रन्द
भूपतेः
॥
शोचनीयासि
वसुधे!
या
त्वं
दशरथाञ्युता
।
रामहस्तमनुप्राप्य
कष्टात्कष्टतरं
गता
॥
श्रुत्वा
तस्य
शुचो
हेतुं
गोप्ता
जिह्नाय
राघवः
।
न
ह्यकालभवो
मृत्युरिक्ष्वाकुपदमस्पृशत्
॥
स
मुहूर्तं
क्षमस्वेति
द्विजमाश्वास्य
दुःखितम्
।
यानं
सस्मार
कौबेरं
वैवस्वतजिगीषया
॥
आत्तशस्त्रस्तदध्यास्य
प्रस्थितः
स
रघूद्वहः
।
उञ्चचार
पुरस्तस्य
गूढरूपा
सरस्वती
॥
राजन्!
प्रजासु
ते
कश्चिदपचारः
प्रवर्तते
।
तमस्विष्य
प्रशमयेर्भवितासि
ततः
कृती
॥
इत्याप्तवचनाद्रामो
विनेष्यन्वर्णविक्रियाम्
।
दिशः
पपात
पत्रेण
वेगनिष्कम्पकेतुना
॥
अथ
धूमाभिताम्राक्षं
वृक्षशाखावलम्बिनम्
।
ददर्श
कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम्
॥
पृष्टनामान्वयो
राज्ञा
स
किलाचष्ट
धूमपः
।
आत्मानं
शम्बुकं
नाम
शूद्रं
सुपरदार्थिनम्
॥
तपस्यनधइकारित्वात्प्रजानां
तमघावहम्
।
शीर्षच्छेद्यं
परिच्छिद्य
नियन्ता
शस्त्रमाददे
॥
स
तद्वक्त्रं
हिममक्लिष्टकिञ्जल्कमिव
पङ्कजम्
।
ज्योतिष्कणाहतश्मश्रु
कण्ठनालादपातयत्
॥
कृतदण्डः
स्वयं
राज्ञा
लेभे
शूद्रः
सतां
गतिम्
।
तपसा
दुश्चरेणापि
न
स्वमार्गविलङ्घिना
॥
रघुनाथोऽप्यगस्त्येन
मार्गसंदर्शितात्मना
।
महौजसा
संयुयुजे
शरत्काल
इवेन्दुना
॥
कुम्भयोनिरलंकारं
तस्मै
दिव्यपरिग्रहम्
।
ददौ
दत्तं
समुद्रेण
पीतेनेवात्मनिष्क्रयम्
॥
तं
दधन्मैथिलीकण्ठनिर्व्यापारेण
बाहुना
।
पश्चान्निववृते
रामः
प्राक्परासुर्द्विजात्मजः
॥
तस्य
पूर्वोदितां
निन्दां
द्विजः
पुत्रसमागतः
।
स्तुत्या
निवर्तयामास
त्रातुर्वैवस्वतादपि
॥
तमध्वराय
मुक्ताश्वं
रक्षः
कपिनरेश्वराः
।
मेघाः
सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः
॥
दिग्भ्यो
निमन्त्रिताशअचैनमभिजग्मुर्महर्षयः
।
न
भौमान्येव
धिष्ण्यानि
हित्वा
ज्योतिर्मयान्यपि
॥
उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी
बभौ
।
अयोध्या
सृष्टलोकेव
सद्यः
पैतामही
तनुः
॥
श्लाघ्यस्त्यागोऽपि
वैदेह्याः
पत्युः
प्राग्वंशवासिनः
।
अनन्यजानेः
सैवासीद्यस्माज्जाया
हिरण्मयी
॥
विघेरधिकसंभारस्ततः
प्रववृते
मखः
।
आसन्यत्र
क्रियाविघ्ना
राक्षसा
एव
रक्षिणः
॥
अथ
प्राचेतसोपज्ञं
रामायणमितस्ततः
।
मैथिलेयौ
कुशलवौ
जगतुर्गुरुचोदितौः
॥
वृत्तं
रामस्य
वाल्मीकेः
कृतिस्तौ
किंनरस्वनौ
।
किं
तद्येन
मनो
हर्तुमलं
स्यातां
न
श्रृण्वताम्
॥
रूपे
गीते
च
माधुर्यं
तयोस्तज्ज्ञैर्निवेदितम्
।
ददर्श
सानुजो
रामः
शुश्राव
च
कुतूहली
॥
तद्गीतश्रवणैकाग्रा
संसदश्रुमुखी
बभौ
।
हिमनिष्यन्दिनी
प्रातर्निर्वातेव
वनस्थली
॥
वयोवेषविसंवादि
रामस्य
च
तयोस्तदा
।
जनता
प्रेक्ष्य
सादृश्यं
नाक्षिकम्पं
व्यतिष्ठत
॥
उभयोर्न
तथा
लोकः
प्रावीण्येन
विसिष्मिपे
।
नृपतेः
प्रीतिदानेषु
वीतस्पृहतया
यथा
॥
गेये
को
नु
विनेता
वां
कस्य
चेयं
कृतिः
कवेः
।
इति
राज्ञा
स्वयं
पृष्टौ
तौ
वाल्मीकिमशंसताम्
॥
अथ
सावरजो
रामः
प्राचेतसमुपेयिवान्
।
ऊरूकृत्यात्मनो
देहं
राज्यमस्मै
न्यवेदयत्
॥
स
तावाख्याय
रामाय
मैथिलेयौ
तदात्मजौ
।
कविः
कारुणिको
वव्रे
सीतायाः
संपरिग्रहम्
॥
तात!
शुद्धा
समक्षं
नः
स्नुषा
ते
जातवेदसि
।
दौरात्म्याद्रक्षसस्तां
तु
नात्रत्याः
श्रद्वधुः
प्रजाः
॥
ताः
स्वचारित्रमुद्दिश्य
प्रत्याययतु
मैथिली
।
ततः
पुत्रवतीमेनां
प्रतिपत्स्ये
त्वदाज्ञया
॥
इति
प्रतिश्रुते
राज्ञा
जानकीमाश्रमान्मुनिः
।
शिष्यैरानाययामास
स्वसिद्धिं
नियमैरिव
॥
अन्येद्युरथ
काकुत्स्थः
संनिपात्य
पुरौकसः
।
कविमाह्वाययामास
प्रस्तुतप्रतिपत्तये
॥
स्वरसंस्कारवत्यासौ
पुत्राभ्यामथ
सीतया
।
क्रचेवोदर्चिषं
सूर्यं
रामं
मुनिरुपस्थितः
॥
काषायपरिवीतेन
स्वपदार्पितचक्षुषा
।
अन्वमीयत
शुद्धेति
शान्तेन
वपुषैव
सा
॥
जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः
।
तस्थुस्तेऽवाङ्मुखाः
सर्वे
फलिता
इव
शालयः
॥
तां
दृष्टिविषये
भर्तुर्मुनिरास्थितविष्टरः
।
कुरु
निःसंशयं
वत्से!
स्ववृत्ते
लोकमित्यशात्
॥
अथ
वाल्मीकिशिष्येण
पुण्यमावर्जितं
पयः
।
आचम्योदीरयामास
सीता
सत्यां
सरस्वतीम्
॥
वाङ्मनकर्मभिः
पत्यौ
व्यभिचारो
यथा
न
मे
।
तथा
विश्वंभरे
देवि!
मामन्तर्धातुमर्हसि
॥
एवमुक्ते
तया
साध्व्या
रन्ध्रात्सद्योभवाद्भुवः
।
शातह्रदमिव
ज्योतिः
प्रभामण्डलमुद्ययौ
॥
तत्र
नागफणोत्क्षिप्तसिंहासननिषेदुषी
।
समुद्ररशना
साक्षात्प्रादुरासीद्वसुंधरा
॥
सा
सीतामङ्कमारोप्य
भर्तृप्रणिहितेक्षणाम्
।
मा
मेतिव्याहरत्येव
तस्मिन्पालातमभ्यगात्
॥
धरायां
तस्य
संरम्भं
सीताप्रत्यर्पणैषिणः
।
गुरुर्विधिबलापेक्षी
शमयामास
धन्विनः
॥
ऋषीन्विसृज्य
यज्ञान्ते
सुहृदश्च
पुरस्कृतान्
।
रामः
सीतागतं
स्नेहं
निदधे
तदपत्ययोः
॥
युधाजितश्च
संदेशात्स
देशं
सिन्धुनामकम्
।
ददौ
दत्तप्रभावाय
भरताय
भृतप्रजः
॥
भरतस्तत्र
गन्धर्वान्युधि
निर्जित्य
केवलम्
।
आतोद्यं
ग्राहयामास
समत्याजयदायुधम्
॥
स
तक्षपुष्कलौ
पुत्रौ
राजधान्योस्तदाख्ययोः
।
अभिषिच्याभिषेकार्हौ
रामान्तिकमगात्पुनः
॥
अङ्गदं
चन्द्रकेतुं
च
लक्ष्मणोऽप्यात्मसंभवौ
।
शासनाद्रघुनाथस्य
चक्रे
कारापथेश्वरौ
॥
इत्यारोपितपुत्रास्ते
जननीनां
जनेश्वराः
।
भर्तृलोकप्रपन्नानां
निवापान्विदधुः
क्रमात्
॥
उपेत्य
मुनिवेषोऽथ
कालः
प्रोवाच
राघवम्
।
रहःसंवादिनौ
पश्येदावां
यस्तं
त्यजेरिति
॥
तथेति
प्रतिपन्नाय
विवृतात्मा
नृपाय
सः
।
आचख्यौ
दिवमध्यास्व
शासनात्परमेष्ठिनः
॥
विद्वानपि
तयोर्द्वाःस्थः
समयं
लक्ष्मणोऽभिनत्
।
भीतो
दुर्वाससः
शापाद्रामसंदर्शनार्थिनः
॥
स
गत्वा
सरयूतीरं
देहत्यागेन
योगवित्
।
चकारावितथां
भ्रातुः
प्रतिज्ञां
पूर्वजन्मनः
॥
तस्मिन्नात्मचतुर्भागे
प्राङ्गकमधितस्थुषि
।
राघवः
शिथिलं
तस्थौ
भुवि
धर्मस्त्रिपादिव
॥
स
निवेश्य
कुशावत्यां
रिपुनागाङ्गुशं
कुशम्
।
शरावत्यां
सतां
सूक्तैर्जनिताश्रुलवं
लवम्
॥
उदक्प्रतस्थे
स्थिरधीः
सानुजोऽग्निपुरःसरः
।
अन्वितः
पतिवात्सल्याद्गृहवर्जमयोध्यया
॥
जगृहुस्तस्य
चित्तज्ञाः
पदवीं
हरिराक्षसाः
।
कदम्बमुकुलस्थूलैरभिवृष्टां
प्रजाश्रुभिः
॥
उपस्थितविमानेन
तेन
भक्तानुकम्पिना
।
चक्रे
त्रिदिवनिःश्रेणिः
सरयूरनुयायिनाम्
॥
यद्गोप्रतरकल्पोऽभूत्संमर्दस्तत्र
मज्जताम्
।
अतस्तदाख्यया
तीर्थं
पावनं
भुवि
पप्रथे
॥
स
विभुर्विबुधांशेषु
प्रतिपन्नात्ममूर्तिषु
।
त्रिदशीभूतपौराणां
स्वर्गान्तरमकल्पयत्
॥
निर्वर्त्यैवं
दशमुखशिरश्छेदकार्यं
सुराणां
विष्वक्सेनः
स्वतनुमविशत्सर्वलोकप्रतिष्ठाम्
।
लङ्कानाथं
पवनतनयं
चोभयं
स्थापयित्वा
कीर्तिस्तम्भद्वयमिव
गिरौ
दक्षिणे
चोत्तरे
च
॥