अथेतरे
सप्तरघुप्रवीरा
ज्येष्ठं
पुरोजन्मतया
गुणैश्च
।
चक्रुः
कुशं
रत्नविशेषभाजं
सौभ्रात्रमेषां
हि
कुलानुसारि
॥
ते
सेतुवार्तागजबन्धमुख्यैरभ्युच्छ्रिताः
कर्मभिरप्यवन्ध्यैः
।
अन्योन्यदेशप्रविभागसीमां
वेलां
समुद्रा
इव
न
व्यतीयुः
॥
चतुर्भुजांशप्रभवः
स
तेषां
दानप्रवृत्तेरनुपारतानाम्
।
सुरद्विपानामिव
सामयोनिर्भिन्नोऽष्टधा
विप्रससार
वंशः
॥
अथार्धरात्रे
स्तिमितप्रदीपे
शय्यागृहे
सुप्तजने
प्रबुद्धः
।
कुशः
प्रवासस्थकलत्रवेषामदृष्टपूर्वां
वनितामपश्यत्
॥
सा
साधुसाधारणपार्थिवर्द्धेः
स्थित्वा
पुरस्तात्पुरुहूतभासः
।
जेतुः
परेषां
जयशब्दपूर्वं
तस्याञ्जलिं
बन्धुमतो
बबन्ध
॥
अथानपोढार्गलमप्यगारं
छायामिवादर्शतलं
प्रविष्टाम्
।
सविस्मयो
दाशरथेस्तनूजः
प्रोवाच
पूर्वार्धविसृष्टतल्पः
॥
लब्धान्तरा
सावरणेऽपि
गेहे
योगप्रभावो
न
च
लक्ष्यते
ते
।
बिभर्षि
चाकारमनिर्वृतानां
मृणालिनी
हैममिवोपरागम्
॥
का
त्वं
शुभे!
कस्य
परिग्रहो
वा
किं
वा
मदभ्यागमकारणं
ते
।
आचक्ष्व
मत्वा
वशिनां
रघूणां
मनः
परस्त्रीविमुखप्रवृत्ति
॥
तमब्रवीत्सा
गुरुणानवद्या
या
नीतपौरा
स्वपदोन्मुखेन
।
तस्याः
पुरः
संप्रति
वीतनाथां
जानीहि
राजन्निधिदेवतां
माम्
॥
वस्वौकसारामभिभूय
साहं
सौराज्यबद्धोत्सवया
विभूत्या
।
समग्रशक्तौ
त्वयि
सूर्यवंश्ये
सति
प्रपन्ना
करुणामवस्थाम्
॥
विशीर्णतल्पाट्टशतो
निवेशः
पर्यस्तसालः
प्रभुणा
विना
मे
॥
विडम्बयत्यस्तनिमग्नसूर्यं
दिनान्तमुग्रानिलभिन्नमेघम्
॥
निशआसु
भास्वत्कलनूपुराणां
यः
संचरोऽभूदभिसारिकाणाम्
।
नदन्मुखोल्काविचितामिषाभिः
स
वाह्यते
राजपथः
शिवाभिः
॥
आस्फालितं
यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत्
।
वन्यैरिदानीं
महिषैस्तदम्भः
श्रृङ्गाहतं
क्रोशति
दीर्घिकाणाम्
॥
वृक्षेशया
यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः
।
प्राप्ता
दवोल्काहतशेषबर्ह्याः
क्रीडामयूरा
वनबर्हिणत्वम्
॥
सोपानमार्गेषु
च
येषु
रामा
निक्षिप्तवत्यश्चरणान्सरागान्
।
सद्योहतन्यङ्कुभिरस्रदिग्धं
व्याघ्रैः
पदं
तेषु
निधीयते
मे
॥
चित्रद्विपाः
पद्मवनावतीर्णाः
करेणुभिर्दत्तमृणालभङ्गाः
।
नखाङ्कुशाघातविभिन्नकुम्भाः
संरब्धसिंहप्रहृतं
वहन्ति
॥
स्तम्भेषु
योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम्
।
स्तनोत्तरीयाणि
भवन्ति
सङ्गान्निर्मोकपट्टाः
फणिभिर्विमुक्ताः
॥
कालान्तरश्यामसुधेषु
नक्तमितस्ततो
रूढतृणाङ्कुरेषु
।
त
एव
मुक्तागुणशुद्धयोऽपि
हर्म्येषु
मूर्च्छन्ति
न
चन्द्रपादाः
॥
आवर्ज्य
शाखाः
सदयं
च
यासां
पुष्पाण्युपात्तानि
विलासिनीभिः
।
वन्यैः
पुलिन्दैरिव
वानरैस्ताः
क्लिश्यन्त
उद्यानलता
मदीयाः
॥
रात्रावनाविष्कृतदीपभासः
कान्तामुखश्रीवियुता
दिवापि
।
तिरस्क्रियन्ते
कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा
गवाक्षाः
॥
बलिक्रियावर्जितसैकतानि
स्नानीयसंसर्गमनाप्नुवन्ति
।
उपान्तवानीरगृहाणि
दृष्ट्वा
शून्यानि
दूये
सरयूजलानि
॥
तदर्हसीमां
वसतिं
विसृज्य
मामभ्युपेतुं
कुलराजधानीम्
।
हित्वा
तनुं
कारणमानुषीं
तां
यथा
गुरुस्ते
परमात्ममूर्तिम्
॥
तथेति
तस्याः
प्रणयं
प्रतीतः
प्रत्यग्रहीत्प्राग्रहरो
रघूणाम्
।
पूरप्यभिव्यक्तमुखप्रसादा
शरीरबन्धेन
तिरोबभूव
॥
तदद्भुतं
संसदि
रात्रिवृत्तं
प्रातर्द्विजेभ्यो
नृपतिः
शशंस
।
श्रुत्वा
त
एनं
कुलराजधान्या
साक्षात्पतित्वे
वृतमभ्यनन्दन्
॥
कुशावतीं
श्रोत्रियसात्स
कृत्वा
यात्रानुकूलेऽहनि
सावरोधः
।
अनुद्रुतो
वायुरिवाभ्रवृन्दैः
सैन्यैरयोध्याभिमुखः
प्रतस्थे
॥
सा
केतुमालोपवना
बृहद्भिर्विहारशैलानुगतेव
नागैः
।
सेना
रथोदारगृहा
प्रयाणे
तस्याभवज्जंगमराजधानी
॥
तेनातपत्रामलमण्डलेन
प्रस्थापितः
पूर्वनिवासभूमिम्
।
बभौ
बलौघः
शशिनोदितेन
वेलामुदन्वानिव
नीयमानः
॥
तस्य
प्रयातस्य
वरूथिनीनां
पीडामपर्याप्तवतीव
सोढुम्
।
वसुंधरा
विष्णुपदं
द्वितीयमध्यारुरोहेव
रजश्छलेन
॥
उद्यच्छमाना
गमनाय
पश्चात्पुरो
निवेशे
पथि
च
व्रजन्ती
।
सा
यत्र
सेना
ददृशे
नृपस्य
तत्रैव
सामग्र्यमतिं
चकार
॥
तस्य
द्विपानां
मदवारिसेकात्खुराभिघाताञ्च
तुरंगमाणाम्
।
रेणुः
प्रपेदे
पथि
पङ्क्तभावं
पङ्कोऽपि
रेणुत्वमियाय
नेतुः
॥
मार्गैषिणी
सा
कटकान्तरेषु
वैन्ध्येषु
सेना
बहुधा
विभिन्ना
।
चकार
रेवेव
महाविरावा
बद्धप्रतिश्रुन्ति
गुहामुखानि
॥
स
धातुभेदारुणयाननेमिः
प्रभुः
प्रयाणध्वनिमिश्रतूर्यः
।
व्यलङ्घयद्विन्ध्यमुपायनानि
पश्यन्पुलिन्दैरुपपादितानि
॥
तीर्थे
तदीये
गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य
गङ्गाम्
।
अयत्नबालव्यजनीबभूवुर्हंसा
नभोलङ्घनलोलपक्षाः
॥
स
पूर्वजानां
कपिलेन
रोषाद्भास्मावशेषीकृतविग्रहाणाम्
।
सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं
नौलुलितं
ववन्दे
॥
इत्यध्वनः
कैश्चिदहोभिरन्ते
कूलं
समासाद्य
कुशः
सरय्वाः
।
वेदिप्रतिष्ठान्वितताध्वराणां
यूपानपश्यच्छतशो
रघूणाम्
॥
आधूय
शाखाः
कुसुमद्रुमाणां
स्पृष्ट्वा
च
शीतान्सरयूतरंगान्
।
तं
क्लान्तसैन्यं
कुलराजधान्याः
प्रत्युज्जगामोपवनान्तवायुः
॥
अथोपशल्ये
रिपुमग्नशल्यस्तस्याः
पुरः
पौरसखः
स
राजा
।
कुलध्वजस्तानि
चलध्वजानि
निवेशयामास
बली
बलानि
॥
तां
शिल्पिसंघाः
प्रभुणा
नियुक्तास्तथागतां
संभृतसाधनत्वात्
।
पुरं
नवीचक्रुरपां
विसर्गान्मेघा
निदाघग्लपितामिवोर्वीम्
॥
ततः
सपर्यां
सपशूपहारां
पुरः
परार्ध्यप्रतिमागृहायाः
।
उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास
रघुप्रवीरः
॥
तस्याः
स
राजोपपदं
निशान्तं
कामीव
कान्ताहृदयं
प्रविश्य
।
यथार्हमन्यैरनुजीविलोकं
संभावयामास
यथाप्रधानम्
॥
सा
मन्दुरासंश्रयिभिस्तुरंगैः
शालाविधिस्तम्भगतैश्च
नागैः
।
पूराबभासे
विपणिस्थपण्या
सर्वाङ्गनद्धाभरणेव
नारी
॥
वसन्स
तस्यां
वसतौ
रघूणां
पुराणशोभामधिरोपितायाम्
।
न
मैथिलेयः
स्पृहयांबभूव
भर्त्रे
दिवो
नाप्यलकेश्वराय
॥
अथास्य
रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम्
।
निःश्वासहार्यांशुकमाजगाम
घर्मः
प्रियावेशमिवोपदेष्टुम्
॥
अगस्त्यचिह्नादयनात्समीपं
दिगुत्तरा
भास्वति
संनिवृत्ते
।
आनन्दशीतामिव
बाष्पवृष्टिं
हिमस्रुतिं
हैमवतीं
ससर्ज
॥
प्रवृद्धतापो
दिवसोऽतिमात्रमत्यर्थमेव
क्षणदा
च
तन्वी
।
उभौ
विरोधक्रियया
विभिन्नौ
जायापती
सानुशयाविवास्ताम्
॥
दिने
दिने
शैवलवन्त्यधस्तात्सोपानपर्वाणि
विमुञ्चदम्भः
।
उद्दण्डपद्मं
गृहदीर्घिकाणां
नारीनितम्बद्वयसं
बभूव
॥
वनेषु
सायंतनमल्लिकानां
विजृम्भणोद्गन्धिषु
कुड्मलेषु
।
प्रत्येकनिक्षिप्तपदः
सशब्दं
संख्यामिवैषां
भ्रमरश्चकार
॥
स्वेदानुविद्धार्द्रनखक्षताङ्के
भूयिष्ठसंदष्टशिखं
कपोले
।
च्युतं
न
कर्णादपि
कामिनीनां
शिरीषपुष्पं
सहसा
पपात
॥
यन्त्रप्रवाहैः
शिशिरैः
परीतान्ससेन
धौतान्मलयोद्भवस्य
।
शिलाविशेषानधिशय्य
निन्युर्धारागृहेष्वातपमृद्धिमन्तः
॥
स्नानार्द्रमुक्तेष्वनुधूपवासं
विन्यस्तसायंतनमल्लिकेषु
॥
कामो
वसन्तात्ययमन्दवीर्यः
केशेषु
लेभे
बलमङ्गनानाम्
॥
आपिञ्जरा
बद्धरजः
कणत्वान्मञ्जर्युदार
शुशुभेऽर्जुनस्य
।
दग्ध्वापि
देहं
गिरिशेन
रोषात्खण्डीकृता
ज्येव
मनोभवस्य
॥
मनोज्ञगन्धं
सहकारभङ्गं
पुराणशीधुं
नवपाटलं
च
॥
संबध्नता
कामिजनेषु
दोषाः
सर्वे
निदाघावधिना
प्रमृष्टाः
॥
जनस्य
तस्मिन्समये
विगाढे
बभूवतुर्द्वौ
सविशेषकान्तौ
।
तापापनोदक्षमपादसेवौ
स
चोदयस्थौ
नृपतिः
शशी
च
॥
अथोर्मिलोलोन्मदराजहंसे
रोधोलतापुष्पवहे
सरय्वाः
।
विहर्तुमिच्छा
वनितासखस्य
तस्याम्भसि
ग्रीष्मसुखे
बभूव
॥
स
तीरभूमौ
विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम्
।
विगाहितुं
श्रीमहिमानुरूपं
प्रचक्रमे
चक्रधरप्रभावः
॥
सा
तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः
।
सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा
सरिदङ्गनाभिः
॥
परस्पराभ्युक्षणतत्पराणां
तासां
नृपो
मज्जनरागदर्शी
।
नौसंश्रयः
पार्श्वगतां
किरातीमुपात्तबालव्यजनां
बभाषे
॥
पश्यावरोधैः
शतशो
मदीयैर्विगाह्यमानो
गलिताङ्गरागैः
।
संध्योदयः
साभ्र
इवैष
वर्णं
पुष्यत्यनेकं
सरयूप्रवाहः
॥
विलुप्तमन्तः
पुरसुन्दरीणां
यदञ्जनं
नौलिलिताभिरद्भिः
।
तद्बध्नतीभिर्मदरागशोभां
विलोचनेषु
प्रतिमुक्तमासाम्
॥
एता
गुरुश्रोणिपयोधरत्वादात्मानमुद्धोढुमशक्नुवत्यः
।
गाढाङ्गदैर्बाहुभिरप्सु
बालाः
क्लेशोत्तरं
रागवशात्प्लवन्ते
॥
अमी
शिरीषप्रसवावतंसाः
प्रभ्रंशिनो
वारिविहारिणीनाम्
।
पारिप्लवाः
स्रोतसि
निम्नगायाः
शैवाललोलांश्छलयन्तिमीनान्
॥
आसां
जलास्फालनतत्पराणां
मुक्ताफलस्पर्धिषु
शीकरेषु
।
पयोधरोत्सर्पिषु
शीर्यमाणः
संलक्ष्यते
न
ञ्छिदुरोऽपि
हारः
॥
आवर्तशोभा
नतनाभिकान्तेर्भङ्गो
भ्रुवां
द्वन्द्वचराः
स्तनानाम्
।
जातानि
रूपावयवोपमानान्यदूरवर्तीनि
विलासिनीनाम्
॥
तीरस्थलीबर्हिभिरुत्कलापैः
प्रस्निग्धकेकैरभिनन्द्यमानम्
।
श्रोत्रषु
संमूर्च्छति
रक्तमासां
गीतानुगं
वारिमृदङ्गवाद्यम्
॥
संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः
।
अमी
जलापूरितसूत्रमार्गा
मौनं
भजन्ते
रशनाकलापाः
॥
एताः
करोत्पीडितवारिधारा
दर्पात्सखीभिर्वदनेषु
सिक्ताः
।
वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति
॥
उद्बन्धकेशश्च्युतपत्रलेखो
विश्लेषिमुक्ताफलपत्रवेष्टः
।
मनोज्ञ
एव
प्रमदामुखानामम्भोविहाराकुलितोऽपि
वेषः
॥
स
नौविमानादवतीर्य
रेमे
विलोलहारः
सह
ताभिरप्सु
।
स्कन्धावलग्नोद्धृतपद्मिनीकः
करेणुभिर्वन्य
इव
द्विपेन्द्रः
॥
ततो
नृपेणानुगताः
स्त्रियस्ता
भ्राजिष्णुना
सातिशयं
विरेजुः
।
प्रागेव
मुक्ता
नयनाभिरामाः
प्राप्येन्द्रनीलं
किमुतोन्मयूखम्
॥
वर्णोदकैः
काञ्चनश्रृङ्गमुक्तैसतमायताक्ष्यः
प्रणयादसिञ्चन्
।
तथागतः
सोऽतितरां
बभासे
सधातुनिष्यन्द
इवाद्रिराजः
॥
तेनावरोधप्रमदासखेन
विगाहमानेन
सरिद्वरां
ताम्
।
आकाशगङ्गारतिरप्सरोभिर्वृतो
मरुत्वाननुयातलीलः
॥
यत्कुम्भयोनेरधिगम्य
रामः
कुशाय
राज्येन
समं
दिदेश
।
तदस्य
जैत्राभरणं
विहर्तुरज्ञातपातं
सलिले
ममज्ज
॥
स्नात्वा
यथाकाममसौ
सदारस्तीरोपकार्यां
गतमात्र
एव
।
दिव्येन
शून्यं
वलयेन
बाहुमपोढनेपथ्यविधिर्ददर्श
॥
जयश्रियः
संवननं
यतस्तदामुक्तपूर्वं
गुरुणा
च
यस्मात्
।
सेहेऽस्य
न
भ्रंशमतो
न
लोभात्स
तुल्यपुष्पाभरणो
हि
धीरः
॥
ततः
समाज्ञापयदाशु
सर्वानानायिनस्तद्विचये
नदीष्णान्
।
वन्ध्यश्रमास्ते
सरयूं
विगाह्य
तमूचुरम्लानमुखप्रसादाः
॥
कृतः
प्रयत्नो
न
च
देव!
लब्धं
मग्नं
पयस्याभरणोत्तमं
ते
।
नागेन
लौल्यात्कुमुदेन
नूनमुपात्तमन्तर्ह्रदवासिना
तत्
॥
ततः
स
कृत्वा
धनुराततज्यं
धनुर्धरः
कोपविलोहिताक्षः
।
गारुत्मतं
तीरगतस्तरस्वी
भुजंगनाशाय
समाददेऽस्त्रम्
॥
तस्मिन्ह्रदः
संहितमात्र
एव
क्षोभात्समाविद्धतरंगहृस्तः
।
रोधांसि
निघ्नन्नवपातमग्नः
करीव
वन्यः
परुषं
ररास
॥
तस्मात्समुद्रादिव
मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज
।
लक्ष्म्येव
सार्धं
सुरराजवृक्षः
कन्यां
पुरस्कृत्य
भुजंगराजः
॥
विभूषणप्रत्युपहारहस्तमुपस्थितं
वीक्ष्य
विशांपतिस्तम्
।
सौपर्णमस्त्रं
प्रतिसंजहार
प्रह्वेष्वनिर्बन्धरुषो
हि
सन्तः
॥
त्रौलोक्यनाथप्रभवं
प्रभावात्कुशं
द्विषामङ्कुशमस्त्रविद्वान्
।
मानोन्नतेनाप्यभिवन्द्य
मूर्ध्ना
मूर्धाभिषिक्तं
कुमुदो
बभाषे
॥
अवैमि
कार्यान्तरमानुषस्य
विष्णोः
सुताख्यामपरां
तनुं
त्वाम्
।
सोऽहं
कथं
नाम
तवाचरेयमाराधनीयस्य
धृतेर्विघातम्?
॥
कराभिघातोत्थितकन्दुकेयमालोक्य
बालातिकुतूहलेन
।
ह्रदात्पतज्योतिरिवान्तरिक्षादादत्त
जैत्राभरणं
त्वदीयम्
॥
तदेतदाजानुविलम्बिना
ते
ज्याघातरेखाकिणलाञ्छनेन
।
भुजेन
रक्षापरिघेण
भूमेरुपैतु
योगं
पुनरंसलेन
॥
इमां
स्वसारं
च
यवीयसीं
मे
कुमुद्वतीं
नार्हसि
नानुमन्तुम्
।
आत्मापराधं
नुदतीं
चिराय
शुश्रूषया
पार्थिव!
पादयोस्ते
॥
इत्यूचिवानुपहृताभरणः
क्षितीशं
श्लाघ्यो
भवान्स्वजन
इत्यनुभाषितारम्
।
संयोजयां
विधिवदास
समेतबन्धुः
कन्यामयेन
कुमुदः
कुलभूषणेन
॥
तस्याः
स्पृष्टे
मनुजपतिना
साहचर्याय
हस्ते
माङ्गल्योर्णावलयिनि
पुरः
पावकस्योच्छिखस्य
।
दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो
दिगन्ता
न्ग्धोदग्रं
तदनु
ववृषुः
पुष्पमाश्चर्यमेघाः
॥
इत्थं
नागस्त्रिभुवनगुरोरौरसं
मैथिलेयं
लब्ध्वा
बन्धुं
तमपि
च
कुशः
पञ्चमं
तक्षकस्य
।
एकः
शङ्कां
पितृवधरिपोरत्यजद्वैनतेया
च्छान्तव्यालामवनिमपरः
पौरकान्तः
शशास
॥