अतिथिं
नाम
काकुत्स्थात्पुत्रं
प्राप
कुमुद्वती
।
पश्चिमाद्यामिनीयामात्प्रसादमिव
चेतना
॥
स
पितुः
पितृमान्वंशं
मातुश्चानुपमद्युतिः
।
अपुनात्सवितेवोभौ
मार्गावुत्तरदक्षिणौ
॥
तमादौ
कुलविद्यानामर्थमर्थविदां
वरः
।
पश्चात्पार्थिवकन्यानां
पाणिमग्राहयत्पिता
॥
जात्यस्तेनाभिजातेन
शूरः
शौर्यवता
कुशः
।
अमन्यतैकमात्मानमनेकं
वशिना
वशी
॥
स
कुलोचितमिन्द्रस्य
साहायकमुपेयिवान्
।
जघान
समरे
दैत्यं
दुर्जयं
तेन
चावधि
॥
तं
स्वसा
नागराजस्य
कुमुदस्य
कुमुद्वती
।
अन्वगात्कुमुदानन्दं
शशाङ्कमिव
कौमुदी
॥
तयोर्दिवस्पतेरासीदेकः
सिंहासनार्धभाक्
।
द्वितीयापि
सखी
शच्याः
पारिजातांशभागिनी
॥
तदात्मसंभवं
राज्ये
मन्त्रिवृद्धाः
समादधुः
।
स्मरन्तः
पश्चिमामाज्ञां
भर्तुः
सङ्ग्रामयायिनः
॥
ते
तस्य
कल्पयामासुरभिषेकाय
शिल्पिभिः
।
विमानं
नवमुद्वेदि
चतुःस्तम्भप्रतिष्ठितम्
॥
तत्रैनं
हेमकुम्भेषु
संभृतैस्तीर्थवारिभिः
।
उपतस्थुः
प्रकृतयो
भद्रपीठोपवेशितम्
॥
नदद्भिः
स्निग्धगम्भीरं
तूर्यैराहतपुष्करैः
।
अन्वमीयत
कल्याणं
तस्याविच्छिन्नसंतति
॥
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान्
।
ज्ञातिवृद्धैः
प्रयुक्तान्स
भेजे
नीराजनाविधीन्
॥
पुरोहितपुरोगास्तं
जिष्णुं
जैत्रैरथर्वभिः
।
उपचक्रमिरे
पूर्वमभिषेक्तुं
द्विजातयः
॥
तस्यौघमहती
मूर्ध्नि
निपतन्ती
व्यरोचत
।
सशब्दमभिषेकश्रीर्गङ्गेव
त्रिपुरद्विषः
॥
स्तूयमानः
क्षणे
तस्मिन्नलक्ष्यत
स
बन्दिभिः
।
प्रवृद्ध
इव
पर्जन्यः
सारङ्गैरभिनन्दितः
॥
तस्य
सन्मन्त्रपूताभिः
स्नानमद्भिः
प्रतीच्छतः
।
ववृधे
वैद्युतस्याग्नेर्वृष्टिसेकादिव
द्युतिः
॥
स
तावदभिषेकान्ते
स्नातकेभ्यो
ददौ
वसु
।
यावतैषां
समाप्येरन्यज्ञाः
पर्याप्तदक्षिणाः
॥
ते
प्रीतमनसस्तस्मै
यामाशिषमुदैरयन्
।
सा
तस्य
कर्मनिर्वृत्तर्दूरं
पश्चात्कृता
फलैः
॥
बन्धच्छेदं
स
बद्धानां
वधार्हाणामवध्यताम्
।
धुर्याणां
च
धुरो
मोक्षमदोहं
चादिशद्गवाम्
॥
क्रीडापतत्रिणोऽप्यस्य
पञ्जरस्थाः
शुकादयः
।
लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन्
॥
ततः
कक्ष्यान्तरन्यस्तं
गजदन्तासनं
शुचि
।
सोत्तरच्छदमध्यास्त
नेपथ्यग्रहणाय
सः
॥
तं
धूपाश्यानकेशान्तं
तोयनिर्णिक्तपाणयः
।
आकल्पसाधनैस्तैस्तैरुपसेदुः
प्रसाधकाः
॥
तेऽस्य
मुक्तागुणोन्नद्धं
मौलिमन्तर्गतस्रजम्
।
प्रत्यूपुः
पद्मरागेण
प्रभामण्डलशोभिना
॥
चन्दनेनाङ्गरागं
च
मृगनाभिसुगन्धिना
।
समापय्य
ततश्चक्रुः
पत्रं
विन्यस्तरोचनम्
॥
आमुक्ताभरणः
स्रग्वी
हंसचिह्नदुकूलवान्
।
आसीदतिशयप्रेक्ष्यः
स
राज्यश्रीवधूवरः
॥
नेपथ्यदर्शिनश्छाया
तस्यादर्शे
हिरण्मये
।
विरराजोदिते
सूर्ये
मेरौ
कल्पतरोरिव
॥
स
राजककुदव्यग्रपाणिभिः
पार्श्ववर्तिभिः
।
ययावुदीरितालोकः
सुधर्मानवमां
सभाम्
॥
वितानसहितं
तत्र
भेजे
पैतृकमासनम्
।
चूडामणिभिरुद्धृष्टपादपीठं
महीक्षिताम्
॥
शुशुभे
तेन
चाक्रान्तं
मङ्गलायतनं
महत्
।
श्रीवत्सलक्षणं
वक्षः
कौस्तुभेनेव
कैशवम्
॥
बभौ
भूयः
कुमारत्वादाधिराज्यमवाप्य
सः
।
रेखाभावादुपारूढः
सामग्र्यमिव
चन्द्रमाः
॥
प्रसन्नमुखरागं
तं
स्मितपूर्वाभिभाषिणम्
।
मूर्तिमन्तममन्यन्त
विश्वासमनुजीविनः
॥
स
पुरं
पुरुहूतश्रीः
कल्पद्रुमनिभध्वजाम्
।
क्रममाणश्चकार
द्यां
नागेनैरावतौजसा
॥
तस्यैकस्योच्छ्रितं
छत्रं
मूर्ध्नि
तेनामलत्विषा
।
पूर्वराजवियोगौष्म्यं
कृत्स्नस्य
जगतो
हृतम्
॥
धूमादग्नेः
शिखाः
पश्चादुदयादंशवो
रवेः
।
सोऽतीत्य
तेजसां
वृत्तिं
समयेवोत्थितो
गुणैः
॥
तं
प्रीतिविशदैर्नेत्रैरन्वयुः
पौरयोषितः
।
शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य
इव
ध्रुवम्
॥
अयोध्यादेवताश्चैनं
प्रशस्तायतनार्चिताः
।
अनुदध्युरनुध्येयं
सांनिध्यैः
प्रतिमागतैः
॥
यावन्नाश्यायते
वेदिरभिषेकजलाप्लुताः
।
तावदेवास्य
वेलान्तं
प्रतापः
प्राप
दुःसहः
॥
वसिष्ठस्य
गुरोर्मन्त्राः
सायकास्तस्य
धन्विनः
।
किं
तत्साध्यं
यदुभये
साधयेयुर्न
संगताः
॥
स
धर्मस्थसखः
शश्वदर्थिप्रत्यर्थिनां
स्वयम्
।
ददर्श
संशयच्छेद्यान्व्यवहारानतन्द्रितः
॥
ततः
परमभिव्यक्तसौमनस्यनिवेदितैः
।
युयोज
पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः
॥
प्रजास्तद्गुरुणा
नद्यो
नभसेव
विवर्धिताः
।
तस्मिंस्तु
भूयसीं
वृद्धिं
नभस्ये
ता
इवाययुः
॥
यदुवाच
न
तन्मिथ्या
यद्वदौ
न
जहार
तत्
।
सोऽभूद्भग्नव्रतः
शत्रूनुद्धृत्य
प्रतिरोपयन्
॥
वयोरूपविभूतीनामेकैकं
मदकारणम्
।
तानि
तस्मिन्समस्तानि
न
तस्योत्सिषिचे
मनः
॥
इत्थं
जनितरागासु
प्रकृतिष्वनुवासरम्
।
अक्षोभ्यः
स
नवोऽप्यासीद्दृढमूल
इव
द्रुमः
॥
अनित्याः
शत्रवो
बाह्या
विप्रकृष्टाश्च
ते
यतः
।
अतः
सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून्
॥
प्रसादाभिमुखे
तस्मिंश्चपलापि
स्वभावतः
।
निकषे
हेमरेखेव
श्रीरासीदनपायिनी
॥
कातर्यं
केवला
नीतिः
शौर्यं
श्वापदचेष्टितम्
।
अतः
सिद्धिं
समेताभ्यामुभाभ्यामन्वियेष
सः
॥
न
तस्य
मण्डले
राज्ञो
न्यस्तप्रणिधिदीधितेः
।
अदृष्टमभवत्किंचिद्व्यभ्रस्येव
विवस्वतः
॥
रात्रिंदिवविभागेषु
यदादिष्टं
महीक्षिताम्
ष।
तत्सिषेवे
नियोगेन
स
विकल्पपराङ्मुखः
॥
मन्त्रः
प्रतिदिनं
तस्य
बभूव
सह
मन्त्रिभिः
।
स
जातु
सेव्यमानोऽपि
गुप्तद्वारो
न
सूच्यते
॥
परेषु
स्वेषु
च
क्षिप्तैरविज्ञातपरस्परैः
।
सोऽपसर्पैर्जजागार
यथाकालं
स्वपन्नपि
॥
दुर्गाणि
दुर्ग्राहाण्यासंस्तस्य
रोद्धुरपि
द्विषाम्
।
न
हि
सिंहो
गजास्कन्दी
भयाद्गिरिगुहाशयः
॥
भव्यमुख्याः
समारम्भाः
प्रत्यवेक्ष्यानिरत्ययाः
।
गर्भशालिसधर्माणस्तस्य
गूढं
विपेचिरे
॥
अपथेन
प्रववृते
न
जातूपचितोऽपि
सः
।
वृद्धौ
नदीमुखेनैव
प्रस्थानं
लवणाम्भसः
॥
कामं
प्रकृतिवैराग्यं
सद्यः
शमयितुं
क्षमः
।
यस्य
कार्यः
प्रतीकारः
स
तन्नैवोदपादयत्
॥
शक्येष्वेवाभवद्यात्रा
तस्य
शक्तिमतः
सतः
।
समीरणसहायोऽपि
नाम्भःप्रार्थी
दवानलः
॥
न
धर्ममर्थकामाभ्यां
बबाधे
न
च
तेन
तौ
।
नार्थं
कामेन
कामं
वा
सोऽर्थेन
सदृशस्त्रिषु
॥
हीनान्यनुपकर्तॄणि
प्रवृद्धानि
विकुर्वते
।
तेन
मध्यमशक्तीनि
मित्राणि
स्थापितान्यतः
॥
परात्मनोः
परिच्छिद्य
शक्त्यादीनां
बलाबलम्
।
ययावेभिर्मलिष्ठश्चेत्परस्मादास्त
सोऽन्यथा
॥
कोशेनाश्रयणीयत्वमिति
तस्यार्थसंग्रहः
।
अम्बुगर्भो
हि
जीमूतशअचातकैरभिनन्द्यते
॥
परकर्मापहः
सोऽभूदुद्यतः
स्वेषु
कर्मसु
।
आवृणोदात्मनो
रन्ध्रं
रन्ध्रेषु
प्रहरन्रिपून्
॥
पित्रा
संवर्धितो
नित्यं
कृतास्त्रः
सांपरायिकः
।
तस्य
दण्डवतो
दण्डः
स्वदेहान्न
व्यशिष्यत
॥
सर्पस्येव
शिरोरत्नं
नास्य
शक्तित्रयं
परः
।
स
चकर्ष
परस्मात्तदयस्कान्त
इवायसम्
॥
वापीष्विव
स्रवन्तीषु
वनेषूपवनेष्विव
।
सार्थीः
स्वैरं
स्वकीयेषु
चेरुर्वेश्मस्विवाद्रिषु
॥
तपो
रक्षन्स
विघअनेभ्यस्तस्करेभ्यश्च
संपदः
।
यथास्वमाश्रमैश्चक्रे
वर्णैरपि
षडंशभाक्
॥
खनिभिः
सुषुवे
रत्नं
क्षेत्रैः
सस्यं
वनैर्गजान्
।
दिदेश
वेतनं
तस्मै
रक्षासदृशमेव
भूः
॥
स
गुणानां
बलानां
च
षण्णां
षण्मुखविक्रमः
।
बभूव
विनियोगज्ञः
साधनीयेषु
वस्तुषु
॥
इति
क्रमात्प्रयुञ्जानो
राजनीतिं
चतुर्विधाम्
।
आ
तीर्थादप्रतीघातं
स
तस्याः
फलमानशे
॥
कूटयुद्धविधिज्ञेऽपि
तस्मिन्सन्मार्गयोधिनि
।
मेजेऽभिसारिकावृत्तिं
जयश्रीर्वीरगामिनी
॥
प्रायः
प्रतापभग्नत्वादरीणां
तस्य
दुर्लभः
।
रणो
गन्धद्विपस्येव
गन्धभिन्नान्यदन्तिनः
॥
प्रवृद्धौ
हीयते
चन्द्रः
समुद्रोऽपि
तथाविधः
।
स
तु
तत्समवृद्धिश्च
न
चाभूत्ताविव
क्षयी
॥
सन्तस्तस्याभिगमनादत्यर्थं
महतः
कृशाः
।
उदधेरिव
जीमूताः
प्रापुर्दातृत्वमर्थिनः
॥
स्तूयमानः
स
जिह्नाय
स्तुत्यमेव
समाचरन्
।
तथापि
ववृधे
तस्य
तत्कारिद्वेषिणो
यशः
॥
दुरितं
दर्शनेन
घ्नंस्तत्त्वार्थेन
नुदंस्तमः
।
प्रजाः
स्वतन्त्रयांचक्रे
शश्वत्सूर्य
इवोदितः
॥
इन्दोरगतयः
पद्मे
सूर्यस्य
कुमुऽदेंशवः
।
गुणास्तस्य
विपक्षेऽपि
गुणिनो
लेभिरेऽन्तरम्
॥
पराभिसंधानपरं
यद्यप्यस्य
विचेष्टितम्
।
जिगीषोरश्वमेधाय
धर्म्यमेव
बभूव
तत्
॥
एवमुद्यन्प्रभावेण
शास्त्रनिर्दिष्टवर्त्मना
।
वृषेव
देवो
देवानां
राज्ञां
राजा
बभूव
सः
॥
पञ्चमं
लोकपालानां
तमूचुः
साम्ययोगतः
।
भूतानां
महतां
षष्ठमष्टमं
कुलभूताम्
॥
दूरापवर्जितच्छत्रैस्तस्याज्ञां
शासनार्पिताम्
।
दधुः
शिरोभिर्भूपाला
देवाः
पौरंदरीमिव
॥
ऋत्विजः
स
तथानर्च
दक्षिणाभिर्महाक्रतौ
।
यथा
साधारणीभूतं
नामास्य
धनदस्य
च
॥
इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभू-
द्यादोनाथः
शिवजलपथः
कर्मणे
नौचराणाम्
।
पूर्वापेक्षी
तदनु
विदधे
कोषवृद्धिं
कुबेर-
स्तस्मिन्दण्डोपनतचरितं
भेजिरे
लोकपालाः
॥