अग्निवर्णमभिषिच्य
राघवः
स्वे
पदे
तनयमग्नितेजसम्
।
शिश्रिये
श्रुतवतामपश्चिमः
पश्चिमे
वयसि
नैमिषं
वशी
॥
तत्र
तीर्थसलिलेन
दीर्घिकास्तल्पमन्तरितभूमिभिः
कुशैः
।
सौधवासमुटजेन
विस्मृतः
संचिकाय
फलनिःस्पृहस्तपः
॥
लब्धपालनविधौ
न
तत्सुतः
खेदमाप
गुरुणा
हि
मेदिनी
।
भोक्तुमेव
भुजनिर्जितद्विषा
न
प्रसाधयितुमस्य
कल्पिता
॥
सोऽधिकारमभिकः
कुलोचितं
काश्चन
स्वयमवर्तयत्समाः
।
संनिवेश्य
सचिवेष्वतः
परं
स्त्रीविधेयनवयौवनोऽभवत्
॥
कामिनीसहचरस्य
कामिनस्तस्य
वेश्मसु
मृदङ्गनादिषु
।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः
पूर्वमुत्सवमपोहदुत्सवः
॥
इन्द्रियार्थपरिशून्यमक्षमः
सोढुमेकमपि
स
क्षणान्तरम्
।
अन्तरेव
विहरन्दिवानिशं
न
व्यपैक्षत
समुत्सुकाः
प्रजाः
॥
गौरवाद्यदपि
जातु
मन्त्रिणां
दर्शनं
प्रकृतिकाङ्क्षितं
ददौ
।
तद्गवाक्षविवरावलम्बिना
केवलेन
चरणेन
कल्पितम्
॥
तं
कृतप्रणतयोऽनुजीविनः
कोमलात्मनखरागरूषितम्
।
भेजिरे
नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम्
॥
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च
दीर्घिकाः
।
गूढमोहनगृहास्तदम्बुभिः
स
व्यगाहत
विगाढमन्मथः
॥
तत्र
सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः
।
अङ्गनास्तप्तधिकं
व्यलोभयन्नार्पितप्रकृतकान्तिभिर्मुखैः
॥
घ्राणकान्तमधुगन्धकार्षेणीः
पानभूमिरवनाः
प्रियासखः
।
अभ्यपद्यत
स
वासितासखः
पुष्पिताः
कमलिनीरिव
द्विपः
॥
सातिरेकमदकारणं
रहस्तेन
दत्तमभिलेषुरङ्गनाः
।
ताभिरप्युपहृतं
मुखासवं
सोऽपिबद्बकुलतुल्यदोहदः
॥
अङ्कमङ्कपरिवर्तनोचिते
तस्य
निन्यतुरशून्यतामुमे
।
वल्लकी
च
हृदयंगमस्वना
वल्गुवागपि
च
वोमलोचना
॥
स
स्वयं
प्रहतपुष्करः
कृती
लोलमाल्यवलयो
हरन्मनः
।
नर्ककीरभिनयातिलङ्घिनीः
पार्श्ववर्तिषु
गुरुष्वलज्जयत्
॥
चारु
नृत्यविगमे
च
तन्मुखं
स्वेदभिन्नतिलकं
परिश्रमात्
।
प्रेमदत्तवदनानिलः
पिबन्नत्यजीवदमरालकेश्वरौ
॥
तस्य
सावरणदृष्टसंधयः
काम्यवस्तुषु
नवेषु
सङ्गिनः
।
वल्लभाभिरुपसृत्य
चक्रिरे
सामिभुक्तविषयाः
समागमाः
॥
अङ्गुलीकिसलयाग्रतर्जनं
भ्रूविभङ्गकुटिलं
च
वीक्षितम्
।
मेखलाभिरसकृञ्च
बन्धनं
वञ्चयन्प्रणयिनीरवाप
सः
॥
तेन
दूतिविदितं
निषेदुषा
पृष्ठतः
सुरतवाररात्रिषु
।
शुश्रुवे
प्रियजनस्य
कातरं
विप्रलम्भपरिशङ्किनो
वचः
॥
लौल्यमेत्य
गृहिणीपरिग्रहान्नर्तकीषअवसुलभासु
तद्वपुः
।
वर्तते
स्म
स
कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः
॥
प्रेमगर्वितविपक्षमत्सरादायताञ्च
मदनान्महीक्षितम्
।
निन्युरुत्सवविधिञ्छलेन
तं
देव्य
उज्झितरुषः
कृतार्थताम्
॥
प्रातरेत्य
परिभोगशोभिना
दर्शनेन
कृतखण्डनव्यथाः
।
प्राञ्जलिः
प्रणयिनीः
प्रसादयन्सोऽदुनोत्प्रणयमन्थरः
पुनः
॥
स्पप्नकीर्तितविपक्षमङ्गनाः
प्रत्यभैत्सुरवदन्त्य
एव
तम्
।
प्रच्छदान्तगलिताश्रुबिन्दुभिः
क्रोधभिन्नवलयैर्विवर्तनैः
॥
क्लृप्तपुष्पशयनाँल्लतागृहानेत्य
दूतिकृतमार्गदर्शनः
।
अन्वभूत्परिजनाङ्गनारतं
सोऽवरोधभयवेपथूत्तरम्
॥
नाम
वल्लभजनस्य
ते
मया
प्राप्य
भाग्यमपि
तस्य
काङ्क्ष्यते
।
लोलुपं
ननु
मनो
ममेति
तं
गोत्रविस्खलितमूचुरङ्गनाः
॥
चूर्णबभ्रु
लुलितस्नगाकुलं
छिन्नमेखलमलक्तकाङ्कितम्
।
उत्थितस्य
शयनं
विलासिनस्तस्य
विभ्रमरतान्यपावृणोत्
॥
स
स्वयं
चरणरागमादधे
योषितां
न
च
तथा
समाहितः
।
लोभ्यमाननयनः
श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः
॥
चुम्बने
विपरिवर्तिताधरं
हस्तरोधि
रशनाविघट्टने
।
विघ्नितेच्छमपि
तस्य
सर्वतो
मन्मथेन्धनमभूद्वधूरतम्
॥
दर्पणेषु
परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थितः
।
छायया
स्मितमनोज्ञया
वधूर्ह्नीनिमीलितमुखीश्चकार
सः
॥
कण्ठसक्तमृदुबाहुबन्धनं
न्यस्तपादतलमग्नपादयोः
।
प्रार्थयन्त
शयनोत्थितं
प्रियास्तं
निशात्ययविसर्गचुम्बनम्
॥
प्रेक्ष्य
दर्पणतलस्थमात्मनो
राजवेषमतिशक्रशोभिनम्
।
पिप्रिये
न
स
तथा
यथा
युवा
व्यक्तलक्ष्म
परिभोगमण्डनम्
॥
मित्रकृत्यमपदिश्य
पार्श्वतः
प्रस्थितं
तमनवस्थितं
प्रियाः
।
विद्म
हे
शठ!
पलायनच्छलान्यञ्जसेति
रुरुधुः
कचग्रहैः
॥
तस्य
निदयरतिश्रमालसाः
कण्ठसूत्रमपदिश्य
योषितः
।
अध्यशेरत
बृहद्भुजान्तरं
पीवरस्तनविलुप्तचन्दनम्
॥
संगमाय
निशि
गूढचारिणं
चारदूतिकथितं
पुरोगताः
।
वञ्चयिष्यसि
कुतस्तमोवृतः
कामुकेति
चकृषुस्तमङ्गनाः
॥
योषितामुडुपतेरिवार्चिषां
स्पर्शनिर्वृत्तिमसाववाप्नुवन्
।
आरुरोह
कुमुदाकरोपमां
रात्रिजागरपरो
दिवाशयः
॥
वेणुना
दशनपीडिताधरा
वीणया
नखपदाङ्कितोरवः
।
शिल्पकार्य
उभयेन
वेजितास्तं
विजिह्यनयना
व्यलोभयन्
॥
अङ्गसत्त्ववचजनाश्रयं
मिथः
स्त्रीषु
नृत्यमुपधाय
दर्शयन्
।
स
प्रयोगनिपुणैः
प्रयोक्तृभिः
संजघर्ष
सह
मित्रसंनिधौ
॥
अंसलम्बिकुटजार्जुनस्रजस्तस्य
नीपरजसाङ्गरागिणः
।
प्रावृषि
प्रमदबहिणेष्वभूत्कृत्रिमाद्रिषु
विहारविभ्रमः
॥
विग्रहाञ्च
शयने
पराङ्मुखीर्नानुनेतुमबलाः
स
तत्वरे
।
आचकाङ्क्ष
घनशब्दविक्लवास्ता
विवृत्य
विशतीर्भुजान्तरम्
॥
कार्तिकीषु
सवितानहर्म्यभाग्यामिनीषु
ललिताङ्गनासखः
।
अन्वभुङ्क्तसुरतश्रमापहां
मेघमुक्तविशदां
स
चन्द्रिकाम्
॥
सैकतं
च
सरयूं
विवृण्वतीं
श्रोणिबिम्बमिव
हंसमेखलम्
।
स्वप्रियाविलसितानुकारिणीं
सौधजालविवरैर्व्यलोकयत्
॥
मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमरशनैस्तमेकतः
।
जह्नुराग्रथनमोक्षलोलुपं
हैमनैर्निवसनैः
सुमध्यमाः
॥
अर्पितस्तिमितदीपदृष्टयो
गर्भवेश्मसु
निवातकुक्षिषु
।
तस्य
सर्वसुरतान्तरक्षमाः
साक्षितां
शिशिररात्रयो
ययुः
॥
दक्षिणेन
पवनेन
संभृतं
प्रेक्ष्य
चूतकुसुमं
सपल्लवम्
ष।
अन्वनैषुरवधूतविग्रहास्तं
दुरुत्सहवियोगमङ्गनाः
॥
ताः
स्वमङ्कमधिरोप्य
दोलया
प्रेङ्खयन्परिजनापविद्धया
।
मुक्तरज्जु
निबिडं
भयच्छलात्कण्ठबन्धनमवाप
बाहुभिः
॥
तं
पयोधरनिषिक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः
।
ग्रीष्मवेषविधिभिः
सिषेविरे
श्रोणिलम्बिमणिमेखलैः
प्रियाः
॥
यत्स
लग्नसहकारमासवं
रक्तपाटलसमागमं
पपौ
।
तेन
तस्य
मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः
॥
एवमिन्द्रियसुखानि
निर्विशन्नन्यकार्यविमुखः
स
पार्थिवः
।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः
॥
तं
प्रमत्तमपि
न
प्रभावतः
शेकुराक्रमितुमन्यपार्थिवाः
।
आमयस्तु
रतिरागसंभवो
दक्षशाप
इव
चन्द्रमक्षिणोत्
॥
दृष्टदोषमपि
तन्न
सोऽत्यजत्सङ्गवस्तु
भिषजामनाश्रवः
।
स्वादुभिस्तु
विषयैर्हृतस्ततो
दृःखमिन्द्रियगणो
निवार्यते
॥
तस्य
पाण्डुवदनाल्पभूषणा
सावलम्बगमना
मृदुस्वना
।
राजयक्ष्मपरिहानिराययौ
कामयानसमवस्थया
तुलाम्
॥
व्योम
पश्चिमकलास्थितेन्दु
वा
पङ्कशेषमिव
घर्मपल्वलम्
।
राज्ञि
तत्कुलमभूत्क्षयातुरे
वामनार्चिरिव
दीपभाजनम्
॥
बाढमेष
दिवसेषु
पार्थिवः
कर्म
साधयति
पुत्रजन्मने
।
इत्यदर्शितरुजोऽस्य
मन्त्रिणः
शश्वदूचुरघशङ्किनीः
प्रजाः
॥
स
त्वनेकवनितासखोऽपि
सन्पावनीमनवलोक्य
संततिम्
।
वैद्ययत्नपरिभाविनं
गदं
न
प्रदीप
इव
वायुमत्यगात्
॥
तं
गृहोपवन
एव
संगगताः
पश्चिमक्रतुविदा
पुरोधसा
।
रोगशान्तिमपदिश्य
मन्त्रिणः
संभृते
शइखिनि
गूढमादधुः
॥
तैः
कृतप्रकृतिमुख्यसंग्रहैराशु
तस्य
सहधर्मचारिणी
।
साधु
दृष्टशुभगर्भलभक्षणा
प्रत्यपद्यत
नराधिपश्रियम्
॥
तस्यास्तथाविधनरेन्द्रविपत्तिशोका-
दुष्णैर्विलोचनजलैः
प्रथमाभितप्तः
।
निर्वापितः
कनककुम्भमुखोज्झितेन
वंशाभिषेकविधिना
शिशिरेण
गर्भः
॥
तं
भावार्थं
प्रसवसमयाकाङ्क्षिणीनां
प्रजाना-
मन्तर्गूढं
क्षितिरिव
नभोबीजमुष्टिं
दधाना
।
मौलैः
सार्धं
स्थविरसचिवैर्हेमसिंहासनस्था
राज्ञी
राज्यं
विधिवदशिषद्भर्तुरव्याहताज्ञा
॥