अथ
प्रजानामधिपः
प्रभाते
जायाप्रतिग्राहितगन्धमाल्याम्
।
वनाय
पीतप्रतिबद्धवत्सां
यशोधनो
धेनुमृषेर्मुमोच
॥
तस्याः
खुरन्यासपवित्रपुंसुमपांसुलानां
धुरि
कीर्तनीया
।
मार्गं
मनुष्येश्वरधर्मपत्नी
श्रुतेरिवार्थं
स्मृतिरन्वगच्छत्
॥
निवर्त्य
राजा
दयितां
दयालुस्तां
सौरभेयीं
सुरभिर्यशोभिः
।
पयोधरीभूतचतुःसमुद्रां
जुगोप
गोरूपधरामिवोर्वीम्
॥
व्रताय
तेनानुचरेण
धेनोर्न्यषेधि
शेषोऽप्यनुयायिवर्गः
।
न
चान्यतस्तस्य
शरीररक्षा
स्ववीर्यगुप्ता
हि
मनोः
प्रसूतिः
॥
आस्वादवद्भिः
कवलस्तृणानां
कण्डूयनैर्दंशनिवारणैश्च
।
अव्याहतैः
स्वैरगतैः
स
तस्याः
सम्राट्
समाराधनतत्परोऽभूत्
॥
स्थितः
स्थितामुञ्चलितः
प्रयातां
निषेदुषीमासनबन्धधीरः
।
जलाभिलाषी
जलमाददानां
छायेव
तां
भूपतिरन्वगच्छत्
॥
स
न्यस्तचिह्नामपि
राजलक्ष्मीं
तेजोविशेषानुमितां
तधानः
।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ
इव
द्विपेन्द्रः
॥
लताप्रतानोद्ग्रथितैः
स
कैशैरधिज्यधन्वा
विचचार
दावम्
।
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव
दुष्टसत्त्वान्
॥
विसृष्टपार्श्वानुचरस्य
तस्य
पार्श्वद्रुमाः
पाशभृता
समस्य
।
उदीरयामासुरिवोन्मदानामालोकशब्दं
वयसां
विरावैः
॥
मरुत्प्रयुक्ताश्च
मरुत्सखाभं
तमर्च्यमारादभिवर्तमानम्
।
अवाकिरन्बाललताः
प्रसूनैराचारलाजैरिव
पौरकन्याः
॥
धनुर्भृतोऽप्यस्य
दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः
।
विलोकयन्त्यो
वपुरापुरक्ष्णां
प्रकामविस्तारफलं
हरिण्यः
॥
स
कीचकैर्मारुतपूर्णरन्ध्रैः
कूजद्भिरापादितवंशकृत्यम्
।
शुश्राव
कुञ्जेषु
यशः
स्वमुञ्चैरुद्गीयमानं
वनदेवताभिः
॥
पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी
।
तमातपक्लान्तमनातपत्रमाचारपूतं
पवनः
सिषेवे
॥
शशाम
वृष्ट्यापि
विना
दवाग्निरासीद्विशेषो
फलपुष्पवृद्धिः
।
ऊनं
न
सत्त्वेष्वधिको
बबाधे
तस्मिन्वनं
गोप्तरि
गाहमाने
॥
संचारपूतानि
दिगन्तराणि
कृत्वा
दिनान्ते
निलयाय
गन्तुम्
।
प्रचक्रमे
पल्लवरागताम्रा
प्रभा
पतङ्गस्य
मुनेश्च
धेनुः
॥
तां
देवतापित्रतिथिक्रियार्थामन्वग्ययौ
मध्यमलोकपालः
।
बभौ
च
सा
मतेन
सतां
तेन
श्रद्धेव
साक्षाद्विधिनोपपन्ना
॥
स
पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि
।
ययौ
मृगाध्यासितशाद्वलानि
श्यामायमानानि
वनानि
पश्यन्
॥
आपीनभारोद्वहनप्रयत्नाद्धृष्टिर्गुरुत्वाद्वपुषो
नरेन्द्रः
।
उभावलंचक्रतुरञ्चिताभ्यां
तपोवनावृत्तिपथं
गताभ्याम्
॥
वसिष्ठधेनोरनुयायिनं
तमावर्तमानं
वनिता
वनान्तात्
।
पपौ
निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव
लोचनाभ्याम्
॥
पुरस्कृता
वर्त्मनि
पार्थिवेन
प्रत्युद्गता
पार्थिवधर्मपत्न्या
।
तदन्तरे
सा
विरराज
धेनुर्दिनक्षपामध्यगतेव
संध्या
॥
प्रदक्षिणीकृत्य
पयस्विनीं
तां
सुदक्षिणा
साक्षतपात्रहस्ता
।
प्रणम्य
चानर्च
विशालमस्याः
श्रृङ्गान्तरं
द्वारमिवार्थसिद्धेः
॥
वत्सोत्सुकापि
स्तिमिता
सपर्यां
प्रत्यग्रहीत्सेति
ननन्दतुस्तौ
।
भक्त्योपपन्नेषु
हि
तद्विधानां
प्रसादचिह्नानि
पुरःफलानि
॥
गुरोः
सदारस्य
निपीड्य
पादौ
समाप्य
सांध्वं
च
विधिं
दिलीपः
।
दोहावसाने
पुनरेव
दोग्ध्रीं
भेजे
भुजोच्छिन्नरिपुर्निषण्णाम्
॥
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य
गोप्ता
गृहीणीसहायः
।
क्रमेण
सुप्तामनु
संविवेश
सुप्तोत्थितां
प्रातरनूदतिष्ठत्
॥
इत्थं
व्रतं
धारयतः
प्रजार्थं
समं
महिण्या
महनीयकीर्तेः
।
सप्त
व्यतीयुस्त्त्रिगुणानि
तस्य
दिनानि
दीनोद्धरणोचितस्य
॥
अन्येद्युरात्मानुचरस्य
भावं
जिज्ञासमाना
मुनिहोमधेनुः
।
गङ्गाप्रपातान्तविरूढशष्पं
गौरीगुरोर्गह्वरमाविवेश
॥
सा
दुष्प्रधर्षा
मनसापि
हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन
।
अलक्षिताभ्युत्पतनो
नृपेण
प्रसह्य
सिंहः
किल
तां
चकर्ष
॥
तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम्
।
रश्मिष्ववादाय
नगेन्द्रसक्तां
निवर्तयामास
नृपस्य
दृष्टिम्
॥
स
पाटलायां
गवि
तस्थिवांसं
धनुर्धरः
केसरिणं
ददर्श
।
अधित्यकायामिव
धातुमय्यां
लोध्रद्रुमं
सानुमतः
प्रफुल्लम्
॥
ततो
मृगेन्द्रस्य
मृगेन्द्रगामी
वधाय
वध्यस्य
शरं
शरण्यः
।
जाताभिषङ्गो
नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः
॥
वामेतरस्तस्य
करः
प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे
।
सक्ताङ्गुलिः
सायकपुङ्ख
एव
चित्रार्पितारम्भ
इवावतस्थे
॥
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः
।
राजा
स्वतेजोभिरदह्यतान्तर्भोगीव
मन्त्त्रौषधिरुद्धवीर्यः
॥
तमार्यगृह्यं
निगृहीतधेनुर्मनुष्यवाचा
मनुवंशकेतुम्
।
विस्माययन्विस्मितमात्मवृत्तौ
सिंहोरुसत्त्वं
निजगाद
सिंहः
॥
अलं
महीपाल!
तव
श्रमेण
प्रयुक्तमप्यस्त्रमितो
वृथा
स्यात्
।
न
पादणेन्मूलनशक्ति
रंहः
शिलोञ्चये
मूर्च्छति
मारुतस्य
॥
कैलासगौरं
वृषमारुरुक्षोः
पादार्पणानुग्रहपूतपृष्ठम्
।
अवेहि
मां
किंकरमष्टमूर्तेः
कुम्भोदरं
नाम
निकुम्भमित्रम्
॥
अमुं
पुरः
पश्यसि
देवदारुं
पुत्रीकृतोऽसौ
वृषभध्वजेन
।
यो
हेमकुम्भस्तननिःसृतानां
स्कन्दस्य
मातुः
पयसां
रसज्ञः
॥
कण्डूयमानेन
कटं
कदाचिद्वन्यद्विपेनोन्मथिता
त्वगस्य
।
अथैनमद्रेस्तनया
शुशोच
सेनान्यमालीढमिवासुरास्त्त्रैः
॥
तदाप्रभृत्येव
वनद्विपानां
त्रासार्थमस्मिन्नहमद्रिकुक्षौ
।
व्यापारितः
शूलभृता
विधाय
सिंहत्वमङ्कागतसत्त्ववृत्ति
॥
तस्यालमेषा
क्षुधितस्य
तृप्त्यै
प्रदिष्टकाला
परमेश्वरेण
।
उपस्थिता
शोणितपारणा
मे
सुरद्विषश्चान्द्रमसी
सुधेव
॥
स
त्वं
निवर्तस्व
विहाय
लज्जां
गुरोर्भवान्दर्शितशिष्यभक्तिः
।
शस्त्त्रेण
रक्ष्यं
यदशक्यरक्षं
न
तद्यशः
शस्त्त्रभृतां
क्षिणोति
॥
इति
प्रगल्भं
पुरुषाधिराजो
मृगाधिराजस्य
वचो
निशम्य
।
प्रत्याहतास्त्त्रो
गिरिशप्रभावादात्मन्यवज्ञां
शिथिलीचकार
॥
प्रत्यब्रवीञ्चैनमिषुप्रयोगे
तत्पूर्वभङ्गे
वितथप्रयत्नः
।
जडीकृतस्त्त्र्यम्बकवीक्षणेन
वज्रं
मुमुक्षन्निव
वज्रपाणिः
॥
संरुद्धचेष्टस्य
मृगेन्द्र!
कामं
हास्यं
वचस्तद्यदहं
विवक्षुः
।
अन्तर्गतं
प्राणभृतां
हि
वेद
सर्वं
भवान्भावमतोऽभिधास्ये
॥
मान्यः
स
मे
स्थावरजंगमानां
सर्गस्थितिप्रत्यवहारहेतुः
।
गुरोरपीदं
धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम्
॥
स
त्वं
मदीयेन
शरीरवृत्तिं
देहेन
निर्वर्तयितुं
प्रसीद
।
दिनावसानोत्सुकबालवत्सा
विसृज्यतां
धेनुरियं
महर्षेः
॥
अथान्धकारं
गिरिगह्वराणां
दंष्ट्रामयूखैः
शकलानि
कुर्वन्
।
भूयः
स
भूतेश्वरपार्श्ववर्ती
किंचिद्विहस्यार्थपतिं
बभाषे
॥
एकातपत्रं
जगतः
प्रभुत्वं
नवं
वयः
कान्तमिदं
वपुश्च
।
अल्पस्य
हेतोर्बहु
हातुमिच्छन्विचारमूढः
प्रतिभासि
मे
त्वम्
॥
भूतानुकम्पा
तव
चेदियं
गौरेका
भवेत्स्वस्तिमती
त्वदन्ते
।
जीवन्पुनः
शश्वदुपप्लवेभ्यः
प्रजाः
प्रजानाथ!
पितेव
पासि
॥
अथैकधेनोरपराधचण्डाद्गुरोः
कृशानुप्रतिमाद्विभेषि
।
शक्योऽस्य
मन्युर्भवता
विनेतुं
गाः
कोटिशः
स्पर्शयता
घटोध्नीः
॥
तद्रक्ष
कल्याणपरम्पराणां
भोक्तारमूर्जस्वलमात्मदेहम्
।
महीतलस्पर्शनमात्रभिन्नमृद्धं
हि
राज्यं
पदमैन्द्रमाहुः
॥
एतावदुक्त्वा
विरते
मृगेन्द्रे
प्रतिस्वनेनास्य
गुहागतेन
।
शिलोञ्चयोऽपि
क्षितिपालमुञ्चैः
प्रीत्या
तमेवार्थमभाषतेव
॥
निशम्य
देवानुचरस्य
वाचं
मनुष्यदेवः
पुनरप्युवाच
।
धेन्वा
तदध्यासितकातराक्ष्या
निरीक्ष्यमाणः
सुतरां
दयासुः
॥
क्षतात्किल
त्रायत
इत्युदग्रः
क्षत्त्रस्य
शब्दो
भुवनेषु
रूढः
।
राज्येन
किं
तद्विपरीतवृत्तेः
प्राणैरुपक्रोशमलीमसैर्वा
॥
कथं
नु
शक्योऽनुनयो
महर्षेर्विश्राणनाञ्चान्यपयस्विनीनाम्
।
इमामनूनां
सुरभेरवेहि
रुद्रौजसा
तु
प्रहृतं
त्वयाऽस्याम्
॥
सेयं
स्वदेहार्पणनिष्क्रयेण
न्याय्या
मया
मोचयितुं
भवत्तः
।
न
पारणा
स्याद्विहता
तवैवं
भवेदलुप्तश्च
मुनेः
क्रियार्थः
॥
भवानपीदं
परवानवैति
महान्हि
यत्नस्तव
देवदारौ
।
स्थातुं
नियोक्तुर्न
हि
शक्यमग्रे
विनाश्य
रक्ष्यं
स्वयमक्षतेन
॥
किमप्यहिंस्यस्तव
चेन्मतोऽहं
यशःशरीरे
भव
मे
दयालुः
।
एकान्तविध्वंसिषु
मद्विधानां
पिण्डेष्वनास्था
खलु
भौतिकेषु
॥
संबन्धमाभाषणपूर्वमाहुर्वृत्तः
स
नौ
संगतयोर्वनान्ते
।
तद्भूतनाथानुग!
नार्हसि
त्वं
संबन्धिनो
मे
प्रणयं
विहन्तुम्
॥
तथेति
गामुक्तवते
दिलीपः
सद्यः
प्रतिष्टम्भविमुक्तबाहुः
।
सन्न्यस्तशस्त्त्रो
हरये
स्वदेहमुपानयत्पिण्डमिवामिषस्य
॥
तस्मिन्क्षणे
पालयितुः
प्रजानामुत्पश्यतः
सिंहनिपातमुग्रम्
।
अवाङ्मुखस्योपरि
पुष्पवृष्टिः
पपात
विद्याधरहस्तमुक्ता
॥
उत्तिष्ठ
वत्सेत्यमृतायमानं
वचो
निशम्योत्थितमुत्थितः
सन्
।
ददर्श
राजा
जननीमिव
स्वां
गामग्रतः
प्रस्रविणीं
न
सिंहम्
॥
तं
विस्मितं
धेनुरुवाच
साधो!
मायां
मयोद्भाव्य
परीक्षितोऽसि
।
ऋषिप्रभावान्मयि
नान्तकोऽपि
प्रभुः
प्रहर्तुं
किमुतान्यहिंस्राः
॥
भक्त्या
गुरौ
मय्यनुकम्पया
च
प्रीतास्मि
ते
पुत्र!
वरं
वृणीष्व
।
न
केवलानां
पयसां
प्रसूतिमवेहि
मां
कामदुघां
प्रसन्नाम्
॥
ततः
समानीय
स
मानितार्थी
हस्तौ
स्वहस्तार्जितवीरशब्दः
।
वंशस्य
कर्तारमनन्तकीर्तिं
सुदक्षिणायां
तनयं
ययाचे
॥
संतानकामाय
तथेति
कामं
राज्ञे
प्रतिश्रुत्य
पयस्विनी
सा
।
दुग्ध्वा
पयः
पत्रपुटे
मदीयं
पुत्रोपभुङ्क्ष्वेति
तमादिदेश
॥
वत्सस्य
होमार्थविधेश्च
शेषमृषेरनुज्ञामधिगम्य
मातः
।
ऊधस्यमिच्छामि
तवोपभोक्तुं
षष्ठांशमुर्व्या
इव
रक्षितायाः
॥
इत्थं
क्षितीशेन
वसिष्ठधेनुर्विज्ञापिता
प्रीततरा
बभूव
।
तदन्विता
हैमवताञ्च
कुक्षेः
प्रत्याययावाश्रममश्रमेण
॥
तस्याः
प्रसन्नेन्दुमुखः
प्रसादं
गुरुर्नृपाणां
गुरवे
निवेद्य
।
प्रहर्षचिह्नानुमितं
प्रियायै
शशंस
वाचा
पुनरुक्तयेव
॥
स
नन्दिनीस्तन्यमनिन्दितात्मा
सद्वत्सलो
वत्सहुतावशेषम्
।
पपौ
वसिष्ठेन
कृताभ्यनुज्ञः
शुभ्रं
यशो
मूर्तमिवातितृष्णः
॥
प्रातर्यथोक्तव्रतपारमान्ते
प्रास्थानिकं
स्वस्त्ययनं
प्रयुज्य
।
तौ
दंपती
स्वां
प्रति
राजधानीं
प्रस्थापयामास
वशी
वसिष्ठः
॥
प्रदक्षिणीकृत्य
हुतं
हुताशमनन्तरं
भर्तुररुन्धतीं
च
।
धेनुं
सवत्सां
च
नृपः
प्रतस्थे
सन्मङ्गलोदग्रतप्रभावः
॥
श्रोत्राभिरामध्वनिना
रथेन
स
धर्मपत्नीसहितः
सहिष्णुः
।
ययावनुद्धातसुखेन
मार्गं
स्वेनेव
पूर्णेन
मनोरथेन
॥
तमाहितौत्सुक्यमदर्शनेन
प्रजाः
प्रजार्थव्रतकर्शिताङ्गम्
।
नेत्रैः
पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं
नाथमिवौषधीनाम्
॥
पुरंदरश्रीः
पुरमुत्पताकं
प्रविश्य
पौरैरभिनन्द्यमानः
।
भुजे
भुजंगेन्द्रसमानसारे
भूयः
स
भूमेर्धुरमाससञ्ज
॥
अथ
नयनसमुत्थं
ज्योतिरत्रेरिव
द्यौः
सुरसरिदिव
तेजो
वह्निनिष्ठ्यूतमैशम्
।
नरपतिकुलभूत्यै
गर्भमाधत्त
राज्ञी
गुरुभिरभिनिविष्टं
लोकपालानुभावैः
॥