स
राज्यं
गुरुणा
दत्तं
प्रतिपद्याधिकं
बभौ
।
दिनान्ते
निहितं
तेजः
सवित्रेव
हुताशनः
॥
दिलीपानन्तरं
राज्ये
तं
निशम्य
प्रतिष्ठितम्
।
पूर्वं
प्रधूमितो
राज्ञां
हृदयेऽग्निरिवोत्थितः
॥
पुरुहूतध्वजस्येव
तस्योन्नयनपङ्क्तयः
।
नवाभ्युत्थानदर्शिन्यो
ननन्दुः
सप्रजाः
प्रजाः
॥
सममेव
समाक्रान्तं
द्वयं
द्विरदगामिना
।
तेन
सिंहासनं
पित्र्यमखिलं
चारिमण्डलम्
॥
छायामण्डललक्ष्येण
तमदृश्या
किल
स्वयम्
।
पद्मा
पद्मातपत्रेण
मेजे
साम्राज्यदीक्षितम्
॥
परिकल्पितसांनिध्या
काले
काले
च
बन्दिषु
।
स्तुत्यं
स्तुतिभिरर्थ्याभिरुपतस्थे
सरस्वती
॥
मनुप्रभृतिभिर्मान्यैर्भुक्ता
यद्यपि
राजभिः
।
तथाप्यनन्यपूर्वेव
तस्मिन्नासीद्धसुंधरा
॥
स
हि
सर्वस्य
लोकस्य
युक्तदण्डतया
मनः
।
आददे
नातिशीतोष्णो
नभस्वानिव
दक्षिणः
॥
मन्दोत्कण्ठाः
कृतास्तेन
गुणाधिकतया
गुरौ
।
फलेन
सहकारस्य
पुष्पोद्गम
इव
प्रजाः
॥
नयविद्भिर्नवे
राज्ञि
सदसञ्चोपदर्शितम्
।
पूर्वं
एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः
॥
पञ्जानामपि
भूतानामुत्कर्षं
पुपुषुर्गुणाः
।
नवे
तस्मिन्महीपाले
सर्वं
नवमिवाभवत्
॥
यथा
प्रह्लादनाञ्चन्द्रः
प्रतापात्तपनो
यथा
।
तथैव
सोऽभूदन्वर्थो
राजा
प्रकृतिरञ्जनात्
॥
कामं
कर्णान्तविश्रान्ते
विशाले
तस्य
लोचने
।
चक्षुष्मत्ता
तु
शास्त्त्रेण
सूक्ष्मकार्यार्थदर्शिना
॥
लब्धप्रशमनस्वस्थमथैनं
समुपस्तिता
।
पार्थिवश्रीर्दितीयेव
शरत्पङ्कजलक्षणा
॥
निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा
सुदुःसहः
।
प्रतापस्तस्य
भानोश्च
युगपद्व्यानशे
दिशः
॥
वार्षिकं
संजहारेन्द्रो
धनुर्जैत्रं
रघुर्दधौ
।
प्रजार्थसाधने
तौ
हि
पर्यायोद्यतकार्मुकौ
॥
पुण्डरीकातपत्रस्तं
विकसत्काशचामरः
।
ऋतुर्विडम्बयामास
न
पुनः
प्राप
तच्छ्रियम्
॥
प्रसादसुमुखे
तस्मिंश्चन्द्रे
च
विशदप्रभे
।
तदा
चक्षुष्मतां
प्रीतिरासीत्समरसा
द्वयोः
॥
हंसश्रेणीषु
तारासु
कुमुद्वत्सु
च
वारिषु
।
विभूतयस्तदीयानां
पर्यस्ता
यशसामिव
॥
इक्षुच्छायनिषादिन्यस्तस्य
गोप्तुर्गुणोदयम्
।
आकुमारकथोद्घातं
शालिगोप्यो
जगुर्यशः
॥
प्रससादोदयादम्भः
कुम्भयोनेर्महौजसः
।
रघोरभिभवाशङ्कि
चुक्षुभे
द्विषतां
मनः
॥
मदोदग्राः
ककुद्मन्तः
सरितां
कूलमुद्रुजाः
।
लीलाखेलमनुप्रापुर्महोक्षास्तस्य
विक्रमम्
॥
प्रसवैः
सप्तपर्णानं
मदगन्धिभिराहताः
।
असूययेव
तन्नागाः
सप्तधैव
प्रसुस्रुवुः
॥
सरितः
कुर्वती
गाधाः
पथश्चाश्यानकर्दमान्
।
यात्रायै
चोदयामास
तं
शक्तेः
प्रथमं
शरत्
॥
तस्मै
रुम्यग्घुतो
विह्निर्वाजिनीराजनाविधौ
।
प्रदक्षिणार्चिर्व्याजेन
हस्तेनेव
जयं
ददौ
॥
स
गुप्तमूलप्रत्यन्तः
शुद्धपार्ष्णिरयान्वितः
।
षड्विधं
बलमादाय
प्रतस्थे
दिग्जिगीषया
॥
अवाकिरन्वयोवृद्धास्तं
लाजैः
पौरयोषितः
।
पृषतैर्मन्दरोद्धूतैः
क्षीरोर्मय
इवाच्युतम्
॥
स
ययौ
प्रथमं
प्राचीं
तुल्यः
प्राचीनबर्हिषा
।
अहिताननिलोद्धूतैस्तर्जयन्निव
केतुभिः
॥
रजोभिः
स्यन्दनोद्धूतैर्गजैश्च
घनसंनिभैः
।
भुवस्तलमिव
व्योम
कुर्वन्व्योमेव
भूतलम्
॥
प्रतापोऽग्रे
ततः
शब्दः
परागस्तदनन्तरम्
।
ययौ
पश्चाद्रथादीति
चतुःस्कन्धेव
सा
चमूः
॥
मरुपृष्ठान्युदम्भांसि
नाव्याः
सुप्रतरा
नदीः
।
विपिनानि
प्रकाशानि
शक्तिमत्त्वाञ्चकार
सः
॥
स
सेनां
महतीं
कर्षन्पूर्वसागरगामिनीम्
।
बभौ
हरजटाभ्रष्टां
गङ्गामिव
भगीरथः
॥
त्याजितैः
फलमुत्खातैर्भग्नैशअच
बहुधा
नृपैः
।
तस्यासीदुल्बणो
मार्गः
पादपैरिव
दन्तिनः
॥
पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी
।
प्राप
तालीवनश्याममुपकण्ठं
महोदधेः
॥
अनम्राणां
समुद्धर्तस्तस्मात्सिन्धुरयादिव
।
आत्मा
संरक्षितः
सुह्यैर्वृत्तिमाश्रित्य
वैतसीम्
॥
वङ्गानुत्खाय
तरसा
नेता
नौसाधनोद्यतान्
।
निचखान
जयस्तम्भान्गङ्गास्रोतोन्तरेषु
सः
॥
आपादपद्मप्रणताः
कलमा
इव
ते
रघुम्
।
फलैः
संवर्धयामासुरुत्खातप्रतिरोपिताः
॥
स
तीर्त्वा
कपिशां
सैन्यैर्बद्धद्विरदसेतुभिः
।
उत्कलादर्शित्प्पथः
कलिङ्गाभिमुखो
ययौ
॥
स
प्रतापं
महेन्द्रस्य
मूर्ध्नि
तीक्ष्णं
न्यवेशयत्
।
अङ्कुशं
द्विरदस्येव
यन्ता
गम्भीरवेदिनः
॥
प्रतिजग्राह
कालिङ्गस्तमस्त्त्रैर्गजसाधनः
।
पक्षच्छेदोद्यतं
शक्रं
शिलावर्षीव
पर्वतः
॥
द्विषां
विषह्य
काकुत्स्थस्तत्र
नाराचदुर्दिनम्
।
सन्मङ्गलस्नात
इव
प्रतिपेदे
जयश्रियम्
॥
ताम्बूलीनां
दलैस्तत्र
रचितापानभूमयः
।
नारिकेलासवं
योधाः
शात्रवं
च
पपुर्यशः
॥
गृहीतप्रतिमुक्तस्य
स
धर्मविजयी
नृपः
।
श्रियं
महेन्द्रनाथस्य
जहार
न
तु
मेदिनीम्
॥
ततो
वेलातटेनैव
फलवत्पूगमालिना
।
अगस्त्याचरितामाशामनाशास्यजयो
ययौ
॥
स
सैन्यपरिभोगेण
गजदानसुगन्धिना
।
कावेरीं
सरितां
पत्युः
शङ्कनीयामिवाकरोत्
॥
बलैरध्युषितास्तस्य
विजिगीषोर्गताध्वनः
।
मारीचोद्भ्रान्तहारीता
मलयाद्रेरुपत्यकाः
॥
ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः
।
तुल्यगन्धिषु
मत्तेभकटेषु
फलरेणवः
॥
भोगिवेष्टनमार्गेषु
चन्दनानां
समर्पितम्
।
नास्रसत्करिणां
ग्रैवं
त्रिपदीच्छेदिनामपि
॥
दिशि
मन्दायते
तेजो
दक्षिणस्यां
रवेरपि
।
तस्यामेव
रघोः
पाण्ड्याः
प्रतापं
न
विषेहिरे
॥
ताम्रपर्णीसमेतस्य
मुक्तासारं
महोदधेः
।
ते
निपत्य
तदुस्तस्मै
यशः
स्वमिव
संचितम्
॥
स
निर्विश्य
यथाकामं
तटेष्वालीनचन्दनौ
।
स्तनाविव
दिशस्तस्याः
शैलौ
मलयदर्दुरौ
॥
असह्यविक्रमः
सह्यं
दूरान्मुक्तमुदन्वता
।
नितम्बमिव
मेदिन्याः
स्रस्तांशुकमलङ्घयत्
॥
तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः
।
रामास्त्त्रोत्सारितोऽप्यासीत्सह्यलग्न
इवार्णवः
॥
भयोत्सृष्टविभूषाणां
तेन
केरलयोषिताम्
।
अलकेषु
चमूरेणुश्चूर्णप्रतिनिधीकृतः
॥
मुरलामारुतोद्धूतमगमत्कैतकं
रजः
।
तद्योधवारबाणानामयत्नपटवासताम्
॥
अभ्यभूयत
वाहानां
चरतां
गात्रशिञ्जितैः
।
वर्मभिः
पवनोद्धूतराजतालीवनध्वनिः
॥
खर्जूरीस्कन्धनद्धानां
मदोद्गारसुगन्धिषु
।
कटेषु
करिणां
पेतुः
पुंनागेभ्यः
शिलीमुखाः
॥
अवकाशं
कोलोदन्वान्
रामायाभ्यर्थितो
ददौ
।
अपरान्तमहीपालव्याजेन
रघवे
करम्
॥
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम्
।
त्रिकूटमेव
तत्रोञ्चैर्जयस्तम्भं
चकार
सः
॥
पारसीकांस्ततो
जेतुं
प्रतस्थे
स्थलवर्त्मा
।
इन्द्रियाख्यानिव
रिपूंस्तत्त्वज्ञानेन
संयमी
॥
यवनीमुखपद्मानां
सेहे
मधुमदं
न
सः
।
बालातपमिवाब्जानामकालजलदोदयः
॥
सङ्ग्रामस्तुमुलस्तस्य
पाश्चात्त्यैरश्वसाधनैः
।
शार्ङ्गकूजितविज्ञेयप्रतियोधे
रजस्यभूत्
॥
भल्लापवर्जितैस्तेषां
शिरोभिः
श्मश्रुलैर्महीम्
।
तस्तार
सरघाव्याप्तैः
स
क्षौद्रपटलैरिव
॥
अपनीतशिरस्त्त्राणां
शेषास्तं
शरणं
ययुः
।
प्रणिपातप्रतीकारः
संरम्भो
हि
महात्मनाम्
॥
विनयन्ते
स्म
तद्योधा
मधुभिर्विजयश्रमम्
।
आस्तीर्णाजिनरत्नासु
द्राक्षावलयभूमिषु
॥
ततः
प्रतस्थे
कौबेरीं
भास्वानिव
रघुर्दिशम्
।
शरैरुस्रैरिवोदीच्यानुद्धरिष्यन्
रसानिव
॥
विनीताध्वश्रमास्तस्य
सिन्धुतीरविचेष्टनैः
।
दुधुवुर्वाजिनः
स्कन्धाँल्लग्न्कुङ्कुमकेसरान्
॥
तत्र
हूणावरोधानां
भर्तृषु
व्यक्तविक्रमम्
।
कपोलपाटलादेशि
बभूव
रघुचेष्टितम्
॥
काम्बोजाः
समरे
सोढुं
तस्य
वीर्यमनीश्वराः
।
गजालानपरिक्लिष्टैरक्षोटैः
सार्धमानताः
॥
तेषां
सदश्वभूयिष्ठास्तुङ्गा
द्रविणराशयः
।
उपदा
विविशुः
शश्वन्नोत्सेकाः
कोसलेश्वरम्
॥
ततो
गौरीगुरुं
शैलमारुरोहाश्वसाधनः
।
वर्धयन्निव
तत्कूटानुद्धूतैर्धातुरेणुभिः
॥
शशंस
तुल्यसत्त्वानां
सैन्यघोषेऽप्यसंभ्रमम्
।
गुहाशयानां
सिंहानां
परिवृत्यावलोकितम्
॥
भूर्जेषु
मर्मरीभूताः
कीचकध्वनिहेतवः
।
गङ्गाशीकरिणो
मार्गे
मरुतस्तं
सिषेविरे
॥
विशश्रमुर्नमेरूणां
छायास्वध्यास्य
सैनिकाः
।
दृषदो
वासितोत्सङ्गा
निषण्णमृगनाभिभिः
॥
सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः
।
आसन्नोषधयो
नेतुर्नक्तमस्नेहदीपिकाः
॥
तस्योत्सृष्टनिवासेषु
कण्ठरज्जुक्षतत्वचः
।
गजवर्ष्म
किरातेभ्यः
शशंसुर्देवदारवः
॥
तत्र
जन्यं
रघोर्घोरं
पर्वतीयैर्गणैरभूत्
।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम्
॥
शरैरुत्सवसंकेतान्स
कृत्वा
विरतोत्सवान्
।
जयोदाहरणं
बाह्वोर्गापयामास
किंनरान्
॥
परस्परेण
विज्ञातस्तेषूपायनपाणिषु
।
राज्ञा
हिमवतः
सारो
राज्ञः
सारो
हिमाद्रिणा
॥
तत्राक्षोभ्यं
यशोराशिं
निवेश्यावरुरोह
सः
।
पौसस्त्यतुलितस्याद्रेरादधान
इव
ह्रियम्
॥
चकम्पे
तीर्णलौहित्ये
तस्मिन्प्रागन्ज्योतिषेश्वरः
।
तद्गजालानतां
प्राप्तैः
सह
कालागुरुद्रुमैः
॥
न
प्रसेहे
स
रुद्धार्कमधारावर्षदुर्दिनम्
।
रथवर्त्मरजोऽप्यस्य
कुत
एव
पताकिनीम्
॥
तमीशः
कामरूपाणामत्याखण्डलविक्रमम्
।
भेजे
भिन्नकटैर्नागैरन्यानुपरुरोध
यैः
॥
कामरूपेश्वरस्तस्य
हेमपीठाधिदेवताम्
।
रत्नपुष्पोपहारेण
छायामानर्च
पादयोः
॥
इति
जित्वा
दिशो
जिष्णुर्न्यवर्तत
रथोद्धतम्
।
रजो
विश्रामयन्राज्ञां
छत्रशून्येषु
मौलिषु
॥
स
विश्वजितमाजह्ने
यज्ञं
सर्वस्वदक्षिणम्
।
आदानं
हि
विसर्गाय
सतां
वारिमुचामिव
॥
सत्रान्ते
सचिवसखः
पुरस्क्रियाभिर्गुर्वीभिः
शमितपराजयव्यलीकान्
।
काकुत्स्थश्चिरविरहोत्सुकावरोधान्
राजन्यान्स्वपुरनिवृत्तयेऽनुमेने
॥
प्रस्थानप्रणतिभिरङ्गुलीषु
चकुर्मौलिस्रक्च्युतमकरन्दरेणुगौरम्
॥