तमध्वरे
विश्वजिति
क्षितीशं
निःशेषविश्राणितकोशजातम्
।
उपात्तविद्यो
गुरुदक्षिणार्थी
कौत्सः
प्रपेदे
वरतन्तुशिष्यः
॥
स
मृण्मये
वीतहिरण्मयत्वात्पात्रे
निधायार्ध्यमनर्घशीलः
।
श्रुतप्रकाशं
यशसा
प्रकाशः
प्रत्युज्जगामातिथिमातिथेयः
॥
तमर्चयित्वा
विधिवद्विधिज्ञस्तपोधनं
मानधनाग्रयायी
।
विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः
कृत्यविदित्युवाच
॥
अप्यग्रणीर्भन्त्त्रकृतामृषीणां
कुशाग्रबुद्धे!
कुशली
गुरुस्ते
।
यतस्त्वया
ज्ञानमशेषमाप्तं
लोकेन
चैतन्यमिवोष्णरश्मेः
॥
कायेन
वाचा
मनसापि
शश्वद्यत्संभृतं
वासवधैर्यलोपि
।
आपाद्यते
न
व्ययमन्तरायैः
कञ्चिन्महर्षेस्त्त्रिविधं
तपस्तत्
॥
आधारबन्धप्रमुखैः
प्रयत्नैः
संवर्धितानां
सुतनिर्विशेषम्
।
कञ्चिन्न
वाय्वादिरुपप्लवो
वः
श्रमच्छिदामाश्रमपादपानाम्
॥
क्रियानिमित्तेष्वपि
वत्सलत्वादभग्नकामा
मुनिभिः
कुशेषु
।
तदङ्कशय्याच्युतनाभिनाला
कञ्चिन्मृगीणामनघा
प्रसूतिः
॥
निर्वर्त्यते
यैर्नियमाभिषेको
येभ्यो
निवापाञ्जलयः
पितॄणाम्
।
तान्युञ्छषष्ठाङ्कितसैकतानि
शिवानि
वस्तीर्थजलानि
कञ्चित्
॥
नीवारपाकादि
कडंगरीयैरामृश्यते
जानपदैर्न
कञ्चित्
।
कालोपपन्नातिथिकल्प्यभागं
वन्यं
शरीरस्थितिसाधनं
वः
॥
अपि
प्रसन्नेन
महर्षिणा
त्वं
सम्यग्विनीयानुमतो
गृहाय
।
कालो
ह्ययं
संक्रमितुं
द्वितीयं
सर्वोपकारक्षममाश्रमं
ते
॥
तवार्हतो
नाभिगमेन
तृप्तं
मनो
नियोगक्रिययोत्सुकं
मे
।
अप्याज्ञया
शासितुरात्मना
वा
प्राप्तोऽसि
संभावयितुं
वनान्माम्
॥
इत्यर्घ्यपात्रानुमितव्ययस्य
रघोरुदारामपि
गां
निशम्य
।
स्वार्थोपपत्तिं
प्रति
दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः
॥
सर्वत्र
नो
वार्तमवेहि
राजन्नाथे
कुतस्त्वय्यशुभं
प्रजानाम्
।
सूर्ये
तपत्यावरणाय
दृष्टेः
कल्पेत
लोकस्य
कथं
तमिस्रा
॥
भक्तिः
प्रतीक्ष्येषु
कुलोचिता
ते
पूर्वान्महाभाग!
तयातिशेषे
।
व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति
मे
विषादः
॥
शरीरमात्रेण
नरेन्द्र!
तिष्ठन्नाभासि
तीर्थप्रतिपादितर्द्धिः
।
आरण्यकोपात्तफलप्रसूतिः
स्तम्बेन
नीवार
इवावशिष्टः
॥
स्थाने
भवानेकनराधिपः
सन्निकिंचनत्वं
मखजं
व्यनक्ति
।
पर्यायपीतस्य
सुरैर्हिमांशोः
कलाक्षयः
श्लाघ्यतरो
हि
वृद्धेः
॥
तदन्यतस्तावदनन्यकार्यो
गुर्वर्थमाहर्तुमहं
यतिष्टे
।
स्वस्त्यस्तु
ते
निर्गलिताम्बुगर्भं
शरद्धनं
नार्दति
चातकोऽपि
॥
एतावदुक्त्वा
प्रतियातुकामं
शिष्यं
महर्षेर्नृपतिर्निषिध्य
।
किं
वस्तु
विद्वन्गुरवे
प्रदेयं
त्वया
कियद्वेति
तमन्वयुक्तः
॥
ततो
यथावद्विहिताध्वराय
तस्मै
स्मयावेशविवर्जिताय
।
वर्णाश्रमाणां
गुरवे
स
वर्णी
विचक्षणः
प्रस्तुतमाचचक्षे
॥
समाप्तविद्येन
मया
महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै
।
स
मे
चिरायास्खलितोपचारां
तां
भक्तिमेवागणयत्पुरस्तात्
॥
निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा
गुरुणाहमुक्तः
।
वित्तस्य
विद्यापरिसंख्यया
मे
कोटीश्चतस्रो
दश
चाहरेति
॥
सोऽहं
सपर्याविधिभाजनेन
मत्वा
भवन्तं
प्रभुशब्दशेषम्
।
अभ्युत्सहे
संप्रति
नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य
॥
इत्थं
द्विजेन
द्विजराजकान्तिरावेदितो
वेदविदां
वरेण
।
एनोनिवृत्तेन्द्रियवृत्तिरेनं
जगाद
भूयो
जगदेकनाथः
॥
गुर्वर्थमर्थी
श्रुतपारदृश्वा
रघोः
सकाशादनवाप्य
कामम्
।
गतो
वदान्यान्तरमित्ययं
मे
मा
भूत्परीवादनवावतारः
॥
स
त्वं
प्रशस्ते
महिते
मदीये
वसंश्चतुर्थोऽग्निरिवाग्न्यगारे
।
द्वित्राण्यहान्यर्हसि
सोढुमर्हन्!
यावद्यते
साधयितुं
त्वदर्थम्
॥
तथेति
तस्यावितथं
प्रतीतः
प्रत्यग्रहीत्संगरमग्रजन्मा
।
गामात्तसारां
रघुरप्यवेक्ष्य
निष्क्रष्टुमर्थं
चकमे
कुबेरात्
॥
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु
।
मरुत्सखस्येव
बलाहकस्य
गतिर्विजघ्ने
न
हि
तद्रथस्य
॥
अथाधिशिश्ये
प्रयतः
प्रदोषे
रथं
रघुः
कल्पितशस्त्त्रगर्भम्
।
सामन्तसंभावनयैव
धीरः
कैलासनाथं
तरसा
जिगीषुः
॥
प्रातः
प्रयाणाभिमुखाय
तस्मै
सविस्मयाः
कोषगृहे
नियुक्ताः
।
हिरण्मयीं
कोषगृहस्य
मध्ये
वृष्टिं
शशंसुः
पतितां
नभस्तः
॥
तं
भूपतिर्भासुरहेमराशिं
लब्धं
कुबेरादभियास्यमानात्
।
दिदेश
कौत्साय
समस्तमेव
पादं
सुमेरोरिव
वज्रभिन्नम्
॥
जनस्य
साकेतनिवासिनस्तौ
द्वावप्यभूतामभिनन्द्यसत्त्वौ
।
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी
नृपोऽर्थिकामादधिकप्रदश्च
॥
अथोष्ट्रवामीशतवाहितार्थे
प्रजेश्वरं
प्रीतमना
महर्षिः
।
स्पृशन्करेणानतपूर्वकायं
संप्रस्थितो
वाचमुवाच
कौत्सः
॥
किमत्र
चित्रं
यदि
कामसूर्भूर्वृत्ते
स्थितस्याधिपतेः
प्रजानाम्
।
अचिन्तनीयस्तु
तव
प्रभावो
मनीषितं
द्यौरपि
येन
दुग्धा
॥
आशास्यमन्यत्पुनरुक्तभूतं
श्रेयांसि
सर्वाण्यधिजग्मुषस्ते
।
पुत्रं
लभस्वात्मगुणानुरूपं
भवन्तमीड्यं
भवतः
पितेव
॥
इत्थं
प्रयुज्याशिषमग्रजन्मा
राज्ञे
प्रतीयाय
गुरोः
सकाशम्
।
राजापि
लेभे
सुतमाशु
तस्मादालोकमर्कादिव
जीवलोकः
॥
ब्राह्मे
मुहूर्ते
किल
तस्य
देवी
कुमारकल्पं
सुषुवे
कुमारम्
।
अतः
पिता
ब्रह्मण
एव
नाम्ना
तमात्मजन्मानमजं
चकार
॥
रूपं
तदोजस्वि
तदेव
वीर्यं
तदेव
नैसर्गिकमुन्नतत्वम्
।
न
कारणात्स्वाद्बिभिदे
कुमारः
प्रवर्तितो
दीप
इव
प्रदीपात्
॥
उपात्तविद्यं
विधिवद्गुरुभ्यस्तं
यौवनोद्भेदविशेषकान्तम्
।
श्रीः
साभिलाषापि
गुरोरनुज्ञां
धीरेव
कन्या
पितुराचकाङ्क्ष
॥
अथेश्वरेण
क्रथकैशिकानां
स्वयंवरार्थं
स्वसुरिन्दुमत्याः
।
आप्तः
कुमारानयनोत्सुकेन
भोजेन
दूतो
रघवे
विसृष्टः
॥
तं
श्लाघ्यसंबन्धमसौ
विचिन्त्य
दारक्रियायोग्यदशं
च
पुत्रम्
।
प्रस्थापयामास
ससैन्यमेनमृद्धां
विदर्भाधिपराजधानीम्
॥
तस्योपकार्यारचितोपचारा
वन्येतरा
जानपदोपदाभिः
।
मार्गे
निवासा
मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः
॥
स
नर्मदारोधसि
सीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले
।
निवेशयामास
विलङ्घिताध्वा
क्लान्तं
रजोधूसरकेतु
सैन्यम्
॥
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः
प्राक्सूचितान्तःसलिलप्रवेशः
।
निर्धौतदानामलगण्डभित्तिर्वन्यः
सरित्तो
गज
उन्ममज्ज
॥
निःशेषविक्षालितधातुनापि
वप्रक्रियामृक्षवतस्तटेषु
।
नीलोर्ध्वरेखाशबलेन
शंसन्दन्तद्वयेनाश्मविकुण्ठितेन
॥
संहारविक्षेपलघुक्रियेण
हस्तेन
तीराभिमुखः
सशब्दम्
।
बभौ
स
भिन्दन्बृहतस्तरंगान्वार्यर्गलाभङ्ग
इव
प्रवृत्तः
॥
शैलोपमः
शैवलमञ्जरीणां
जालानि
कर्षन्नुरसा
स
पश्चात्
।
पूर्वं
तदुत्पीडितवारिराशिः
सरित्प्रवाहस्तटमुत्ससर्प
॥
तस्यैकनागस्य
कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता
।
वन्येतरानेकपदर्शनेन
पुनर्दिदीपे
मददुर्दिनश्रीः
॥
सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय
मदं
तदीयम्
।
विलङ्घिताधोरणतीव्रयत्नाः
सेनागजेन्द्रा
विमुखा
बभूवुः
॥
स
च्छिन्नबन्धद्रुतयुग्यशून्यं
भग्नाक्षपर्यस्तरथं
क्षणेन
।
रामापरित्राणविहस्तयोधं
सेनानिवेशं
तुमुलं
चकार
॥
तमापतन्तं
नृपतेरवध्यो
वन्यः
करीति
श्रुतवान्कुमारः
।
निवर्तियिष्यन्विशिखेन
कुम्भे
जघान
नात्यायतकृष्टशार्ङ्गः
॥
स
विद्धमात्रः
किल
नागरूपमुत्सृज्य
तद्विस्मितसैन्यदृष्टः
।
स्फुरत्प्रभामण्डलमध्यवर्ति
कान्तं
वपुर्व्योमचरं
प्रपेदे
॥
अथ
प्रभावोपनतैः
कुमारं
कल्पद्रुमोत्थैरवकीर्य
पुष्पैः
।
उवाच
वाग्मी
दशनप्रभाभिः
संवर्धितोरः
स्थलतारहारः
॥
मतङ्गशापादवलेपमूलादवाप्तवानस्मि
मतङ्गजत्वम्
।
अवेहि
गन्धर्वपतेस्तनूजं
प्रियंवदं
मां
प्रियदर्शनस्य
॥
स
चानुनीतः
प्रणतेन
पश्चान्मया
महर्षिर्मृदुतामगच्छत्
।
उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं
हि
यत्सा
प्रकृतिर्जलस्य
॥
इक्ष्वाकुवंशप्रभवो
यदा
ते
भेत्स्यत्यजः
कुम्भमयोमुखेन
।
संयोक्ष्यसे
स्वेन
वपुर्महिम्ना
तदेत्यवोचत्स
तपोनिधिर्माम्
॥
संमोचितः
सत्त्ववता
त्वयाहं
शापाञ्चिरप्रार्थितदर्शनेन
।
प्रतिप्रियं
चेद्भवतो
न
कुर्यां
वृथा
हि
मे
स्यात्स्वपदोपलब्धिः
॥
संमोहनं
नाम
सखे!
ममास्त्त्रं
प्रयोगसंहारविभक्तमन्त्रम्
।
गान्धर्वमादत्स्व
यतः
प्रयोक्तुर्न
चारिहिंसा
विजयश्च
हस्ते
॥
अलं
ह्रिया
मां
प्रति
यन्मुहूर्तं
दयापरोऽभूः
प्रहरन्नपि
त्वम्
।
तस्मादुपच्छन्दयति
प्रयोज्यं
मयि
त्वया
न
प्रतिषेधरौक्ष्यम्
॥
तथेत्युपस्पृश्य
पयः
पवित्रं
सोमोद्भवायाः
सरितो
नृसोमः
।
उदङ्मुखः
सोऽस्त्रविदस्त्रमन्त्रं
जग्राह
तस्मान्निगृहीतशापात्
॥
एवं
तयोरध्वनि
दैवयोगादासेदुषोः
सख्यमचिन्त्यहेतु
।
एको
ययौ
चैत्ररथप्रदेशान्
सौराज्यरम्यानपरो
विदर्भान्
॥
तं
तस्थिवांसं
नगरोपकण्ठे
तदागमारूढगुरुप्रहर्षः
।
प्रत्युज्जगाम
क्रथकैशिकेन्द्रश्चन्द्रं
प्रवृद्धोर्मिरिवोर्मिमाली
॥
प्रवेश्य
चैनं
पुरमग्रयायी
नीचैस्तथोपाचरदर्पितश्रीः
।
मेने
यथा
तत्र
जनः
समेतो
वैदर्भमागन्तुमजं
गृहेशम्
॥
तस्याधिकारपुरुषैः
प्रणतैः
प्रदिष्टां
प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम्
।
रम्यां
रघुप्रतिनिधिः
स
नवोपकार्यां
बाल्यात्परामिव
दशां
मदनोऽध्युवास
॥
तत्र
स्वयंवरसमाहृतराजलोकं
कन्याललाम
कमलीयमजस्य
लिप्सोः
।
भावावबोधकलुषा
दयितेव
रात्रौ
निद्रा
चिरेण
नयनाभिमुखी
बभूव
॥
तं
कर्णभूषणनिपीडितपीवरांसं
शय्योत्तरच्छदविमर्दकृशाङ्गरागम्
।
सूतात्मजाः
सवयसः
प्रथितप्रबोधं
प्राबोधयन्नुषसि
वाग्भिरुदारवाचः
॥
रात्रिर्गता
मतिमतां
वर!
मुञ्च
शय्यां
धात्रा
द्विधैव
ननु
धूर्जगतो
विभक्ता
।
तामेकतस्तव
बिभर्ति
गुरुर्विनिद्रस्तस्या
भवानपरधुर्यपदावलम्बी
॥
निद्रावशेन
भवताप्यनवेक्षमाणा
पर्युत्सुकत्वमबला
निशि
खण्डितेव
।
लक्ष्मीर्विनोदयति
येन
दिगन्तलम्बी
सोऽपि
त्वदाननरुचिं
विजहाति
चन्द्रः
॥
तद्वल्गुना
युगपदुन्मिषितेन
तावत्सद्यः
परस्परतुलामधिरोहतां
द्वे
।
प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव
प्रचलितभ्रमरं
च
पद्मम्
॥
वृन्ताच्छ्लथं
हरति
पुष्पमनोकहानां
संसृज्यते
सरसिजैररुणांशुभिन्नैः
।
स्वाभाविकं
परगुणेन
विभातवायुः
सौरभ्यमीप्सुरिव
ते
मुखमारुतस्य
॥
ताम्रोदरेषु
पतितं
तरुपल्लवेषु
निर्धौतहारगुलिकाविशदं
हिमाम्भः
।
आभाति
लब्धपरभागतयाधरोष्ठे
लीलास्मितं
सदशनार्चिरिव
त्वदीयम्
॥
यावत्प्रतापनिधिराक्रमते
न
भानुरह्नाय
तावदरुणेन
तमो
निरस्तम्
।
आयोधनाग्रसरतां
त्वयि
वीर!
याते
किं
वा
रिपूंस्तव
गुरुः
स्वयमुच्छिनत्ति?
॥
शय्यां
जहत्युभयपक्षविनीतनिद्राः
स्तम्बेरमा
मुखरश्रृङ्खलकर्षिणस्ते
।
येषां
विभान्ति
तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा
इव
दन्तकोशाः
॥
दीर्घेष्वमी
नियमिताः
पटमण्डपेषु
निद्रां
विहाय
वनजाक्ष!
वनायुदेश्याः
।
वक्त्रोष्मणा
मलिनयन्ति
पुरोगतानि
लेह्यानि
सैन्धवशिलाशकलानि
वाहाः
॥
भवति
विरलभक्तिर्म्लानपुष्पोपहारः
स्वकिरणपरिवेषोद्भेदशून्याः
प्रदीपाः
।
अयमपि
च
गिरं
नस्त्वत्प्रवोधप्रयुक्तामनुवदति
शुकस्ते
मञ्जुवाक्यञ्जरस्थः
॥
इति
विरचितवाग्भिर्बन्दिपुत्रैः
कुमारः
सपदि
विगतनिद्रस्तल्पमुज्झांचकार
।
मदपटुनिनदद्भिर्बोधितो
राजहंसैः
सुरगज
इव
गाङ्गं
सैकतं
सुप्रतीकः
॥
अथ
विधिमवसाय्य
शास्त्रदृष्टं
दिवसमुखोचितमञ्चिताक्षिपक्ष्मा
।
कुशलविरचितानुकूलवेषः
क्षितिपसमाजमगात्स्वयंवरस्थम्
॥