स
तत्र
मञ्चेषु
मनोज्ञवेषान्सिंहानस्थानुपचारवत्सु
।
वैमानिकानां
मरुतामपश्यदाकृष्टलीलान्नरलोकपालान्
॥
रतेर्गृहीतानुनयेन
कामं
प्रत्यर्पितस्वाङ्गमिवेश्वरेण
।
काकुत्स्थमालोकयतां
नृपाणां
मनो
बभूवेन्दुमतीनिराशम्
॥
वैदर्भनिर्दिष्टमसौ
कुमारः
क्लृप्तेन
सोपानपथेन
मञ्चम्
।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं
नगोत्सङ्गमिवारुरोह
॥
परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं
सः
।
भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा
गुहेन
॥
तासु
श्रिया
राजपरम्परासु
प्रभाविशेषोदयदुर्निरीक्ष्यः
।
सहस्रधात्मा
व्यरुचद्विभक्तः
पयोमुचां
पङ्क्तिषु
विद्युतेव
॥
तेषां
महार्हासनसंस्थितानामुदारनेपथ्यभृतां
स
मध्ये
।
रराज
धाम्ना
रघुसूनुरेव
कल्पद्रुमाणामिव
पारिजातः
॥
नेत्रव्रजाः
पौरजनस्य
तस्मिन्विहाय
सर्वान्नृपतीन्निपेतुः
।
मदोत्कटे
रेचितपुष्पवृक्षा
गन्धद्विपे
वन्य
इव
द्विरेफाः
॥
अथ
स्तुते
बन्दिभिरन्वयज्ञैः
सोमार्कवंश्ये
नरदेवलोके
।
संचारिते
चागुरुसारयोनौ
धूपे
समुत्सर्पति
वैजयन्तीः
॥
पुरोपकण्ठोपवनाश्रयाणां
कलापिनामुद्धतनृत्यहेतौ
।
प्रध्मातशङ्खे
परितो
दिगन्तांस्तूर्यस्वने
मूर्च्छति
मङ्गलार्थे
॥
मनुष्यवाह्यं
चतुरस्रयानमध्यास्य
कन्या
परिवारशोभि
।
विवेश
मञ्चान्तरराजमार्गं
पतिंवरा
क्लृप्तविवाहवेषा
॥
तस्मिन्विधानातिशये
विधातुः
कन्यामये
नेत्रशतैकलक्ष्ये
।
निपेतुरन्तः
करणैर्नरेन्द्रा
देहैः
स्थिताः
केवलमासनेषु
॥
तां
प्रत्यभिव्यक्तमनोरथानां
महीपतीनां
प्रणयाग्रदूत्यः
।
प्रवालशोभा
इव
पादपानां
श्रृङ्गारचेष्टा
विविधा
बभूवुः
॥
कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम्
।
रजोभिरन्तः
परिवेषबन्धि
लीलारविन्दं
भ्रमयांचकार
॥
विस्रस्तमंसादपरो
विलासी
रत्नानुविद्धाङ्गदकोटिलग्नम्
।
प्रालम्बमुत्कृष्य
यथावकाशं
निनाय
साचीकृतचारुवक्त्रः
॥
आकुञ्चिताग्राङ्गुलिना
ततोऽन्यः
किंचित्समावर्जितनेत्रशोभः
।
तिर्यग्विसंसर्पिनखप्रभेण
पादेन
हैमं
विलिलेख
पीठम्
॥
निवेश्य
वामं
भुजमासनार्धे
तत्संनिवेशादधिकोन्नतांसः
।
कश्चिद्विवृत्तत्रिकभिन्नहारः
सुहृत्समाभाषणतत्परोऽभूत्
॥
विलालिनीविभ्रमदन्तपत्रमापाण्डुरं
केतकबर्हमन्यः
।
प्रियानितम्बोचितसंनिवेशैर्विपाटयामास
युवा
नखाग्रैः
॥
कुशेशयाताम्रतलेन
कश्चित्करेण
रेखाध्वजलाञ्छनेन
।
रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयामास
सलीलमक्षान्
॥
कश्चिद्यथाभागमवस्थितेऽपि
स्वसंनिवेशाद्व्यतिलङ्घिनीव
।
वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं
व्यापारयामास
करं
किरीटे
॥
ततो
नृपाणां
श्रुतवृत्तवंशा
पुंवत्प्रगल्भा
प्रतिहाररक्षी
।
प्राक्संनिकर्षं
मगधेश्वरस्य
नीत्वा
कुमारीमवदत्सुनन्दा
॥
असौ
शरण्यः
शरणोन्मुखानामगाधसत्त्वो
मगधप्रतिष्ठः
।
राजा
प्रजारञ्जनलब्धवर्णः
परंतपो
नाम
यथार्थनामा
॥
कामं
नृपाः
सन्तु
सहस्रशोऽन्ये
राजन्वतीमाहुरनेन
भूमिम्
।
नक्षत्रताराग्रहसंकुलापि
ज्योतिष्मती
चन्द्रमसैव
रात्रिः
॥
क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसस्रनेत्रः
।
शच्याश्चिरं
पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार
॥
अनेन
चेदिच्छसि
गृह्यमाणं
पाणिं
वरेण्येन
कुरु
प्रवेशे
।
प्रासादवातायनसंश्रितानां
नेत्रोत्सवं
पुष्पपुराङ्गनानाम्
॥
एवं
तयोक्ते
तमवेक्षअय
किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला
।
क्रजुप्रणामक्रिययैव
तन्वी
प्रत्यादिदेशैनमभाषमाणा
॥
तां
सैव
वेत्रग्रहणे
नियुक्ता
राजान्तरं
राजसुतां
निनाय
।
समीरणोत्थेव
तरंगलेखा
पद्मान्तरं
मानसराजहंसीम्
॥
जगाद
चैनामयमङ्गनाथः
सुराङ्गनाप्रार्थितयौवनश्रीः
।
विनीतनागः
किल
सूत्रकारैरैन्द्रं
पदं
भूमिगतोऽपि
भुङ्क्ते
॥
अनेन
पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु
।
प्रत्यर्पिताः
शत्रुविलासिनीनामुन्मुच्य
सूत्रेण
विनैव
हाराः
॥
निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं
श्रीश्च
सरस्वती
च
।
कान्त्या
गिरा
सूनृतया
च
योग्या
त्वमेव
कल्याणि!
तयोस्तृतीया
॥
अथाङ्गराजादवतार्य
चक्षुर्याहीति
जन्यामवदत्कुमारी
।
नासौ
न
काम्यो
न
च
वेद
सम्यग्द्रष्टुं
न
सा
भिन्नरुचिर्हि
लोकः
॥
ततः
परं
दुःप्रसहं
द्विषद्भिर्नृपं
नियुक्ता
प्रतिहारभूमौ
।
निदर्शयामास
विशेषदृश्यमिन्दुं
नवोत्थानमिवेन्दुमत्यै
॥
अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः
।
आरोप्य
चक्रभ्रममुष्णतेजास्त्वष्ट्रेव
यत्नोल्लिखितो
विभाति
॥
अस्य
प्रयाणेषु
समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि
।
कुर्वन्ति
सामन्तशिखामणीनां
प्रभाप्ररोहास्तमयं
रजांसि
॥
असौ
महाकालनिकेतनस्य
वसन्नदूरे
किल
चन्द्रमौलेः
।
तमिस्रपक्षेऽपि
सह
प्रियामिर्ज्योत्स्नावतो
निर्विशति
प्रदोषान्
॥
अनेन
यूना
सह
पार्थिवेन
रम्भोरु
कच्चिन्मनसो
रुचिस्ते
।
सिप्रातरङ्गानिलकम्पितासु
विहर्तुमुद्यानपरम्परासु
॥
तस्मिन्नभिद्योतितबन्धुपद्मे
प्रतापसंशोषितशत्रुपङ्के
।
बबन्ध
सा
नोत्तमसौकुमार्या
कुमुद्वती
भानुमतीव
भावम्
॥
तामग्रतस्तामरसान्तराभामनूपराजस्य
गुणैरनूनाम्
।
विधाय
सृष्टिं
ललितां
विधातुर्जगाद
भूयः
सुदतीं
सुनन्दा
॥
सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिखातयूपः
।
अनन्यसाधारणराजशब्दो
बभूव
योगी
किल
कार्तवीर्यः
॥
अकार्यचिन्तासमकालमेव
प्रादुर्भवंश्चापधरः
पुरस्तात्
।
अन्तःशरीरेष्वपि
यः
प्रजानां
प्रत्यादिदेशाविनयं
विनेता
॥
ज्याबन्धनिष्पन्दभुजेन
यस्य
विनिःश्वसद्वक्त्रपरंपरेण
।
कारागृहे
निर्जितवासवेन
लङ्केश्वरेणोषितमा
प्रसादात्
॥
तस्यान्वये
भूपतिरेष
जातः
प्रतीप
इत्यागमवृद्धसेवी
।
येन
श्रियः
संश्रयदोषरूढं
स्वभावलोलेत्ययशः
प्रमृष्टम्
॥
आयोधने
कृष्णगतिं
सहायमवाप्य
यः
क्षत्रियकालरात्रिम्
।
धारां
शितां
रामपरश्वघस्य
संभावयत्युत्पलपत्रसाराम्
॥
अस्याङ्कलक्ष्मीर्भव
दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम्
।
प्रासादजालैर्जलवेणिरम्यां
रेवां
यदि
प्रेक्षितुमस्ति
कामः
॥
तस्याः
प्रकामं
प्रियदर्शनोऽपि
न
स
क्षितीशो
रुचये
बभूव
।
शरत्प्रमृष्टाम्बुधरोपरोधः
शशीव
पर्याप्तकलो
नलिन्याः
॥
सा
शूरसेनाधिपतिं
सुषेणमुद्दिश्य
लोकान्तरगीतकीर्तिम्
।
आचारशुद्धोभयवंशदीपं
शुद्धान्तरक्ष्या
जगदे
कुमारी
॥
नीपान्वयः
पार्थिव
एष
यज्वा
गुणैर्यमाश्रित्य
परस्परेण
।
सिद्धाश्रमं
शान्तमिवैत्य
सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे
विरोधः
॥
यस्यात्मगेहे
नयनाभिरामा
कान्तिर्हिमांशोरिव
संनिविष्टा
।
हर्म्याग्रसंरूढतृणाङ्कुरेषु
तेजोऽविषह्यं
रिपुमन्दिरेषु
॥
यस्यावरोधस्तनचन्दनानां
प्रक्षालनाद्वारिविहारकाले
।
कलिन्दकन्या
मथुरां
गतापि
गङ्गोर्मिसंसक्तजलेव
भाति
॥
त्रस्तेन
तार्क्ष्यात्किल
कालियेन
मणिं
विसृष्टं
यमुनौकसा
यः
।
वक्षःस्थलव्यापिरुचं
दधानः
सकौस्तुभ
ह्नेपयतीव
कृष्णम्
॥
संभाव्य
र्तारममुं
युवानं
मृदुप्रवालोत्तरपुष्पशय्ये
।
वृन्दावने
चैत्ररथादनूने
निर्विश्यतां
सुन्दरि!
यौवनश्रीः
॥
अध्यास्य
चाम्भःपृषतोक्षितानि
शैलायगन्धीनि
शिलातलानि
।
कलापिनां
प्रवृषि
पश्य
नृत्यं
कान्तासु
गोवर्धनकन्दरासु
॥
नृपं
तमावर्तमनोज्ञनाभिः
सा
व्यत्यगादन्यवधूर्भवित्री
।
महीधरं
मार्गवशादुपेतं
स्रोतोवहा
सागरगामिनीव
॥
अथाङ्गदाश्लिष्टभुजं
भुजिष्या
हेमाङ्गदं
नाम
कलिङ्गनाथम्
।
आसेदुषीं
सादितशत्रुपक्षं
बालामवालेन्दुमुखीं
बभाषे
॥
असौ
महेन्द्राद्रिसमानसारः
पतिर्महेन्द्रस्य
महोदधेश्च
।
यस्य
क्षरत्सैन्यगजच्छलेन
यात्रासु
यातीव
पुरो
महेन्द्रः
॥
ज्याघातरेखे
सुभुजो
भुजाभ्यां
बिभर्ति
यश्चापभृतां
पुरोगः
।
रिपुश्रियां
साञ्जनबाष्पसेके
बन्दीकृतानामिव
पद्धती
द्वे
॥
यमात्मनः
सद्मनि
संनिकृष्टो
मन्द्रध्वनित्याजितयामतूर्यः
।
प्रासादवातायनदृश्यवीचिः
प्रबोधयत्यर्णव
एव
सुप्तम्
॥
अनेन
सार्धं
विहराम्बुराशेस्तीरेषु
तालीवनमर्मरेषु
।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा
मरुद्भिः
॥
प्रलोभिताप्याकृतिलोभनीया
विदर्भराजावरजा
तयैवम्
।
तस्मादपावर्तत
दूरकृष्टा
नीत्येव
लक्ष्मीः
प्रतिकूलदैवात्
॥
अथोरगाख्यस्य
पुरस्य
नाथं
दौवारिकी
देवसरूपमेत्य
।
इतश्चकोराक्षि!
विलोकयेति
पूर्वानुशिष्टां
निजगाद
भोज्याम्
॥
पाण्ड्योऽयमंसार्पितलम्बहारः
क्लृप्ताङ्गरागो
हरिचन्दनेन
।
आभाति
बाला4तपरक्तसानुः
सनिर्झरोद्गार
इवाद्रिराजः
॥
विन्ध्यस्य
संस्तम्भयिता
महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः
।
प्रीत्याश्वमेधावभृथार्द्रमूर्तेः
सौस्नातिको
यस्य
भवत्यगस्त्यः
॥
अस्रं
हरादाप्तवता
दुरापं
येनेन्द्रलोकावजयाय
दृप्तः
।
पुरा
जनस्थानविमर्दशङ्की
संधाय
लङ्काधिपतिः
प्रतस्थे
॥
अनेन
पाणौ
विधिवद्गृहीते
महाकुलीनेन
महीव
गुर्वी
।
रत्नानुविद्धार्णवमेखलाया
दिशः
सपत्नी
भव
दक्षिणस्याः
॥
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु
।
तमालपत्रास्तरणासु
रन्तुं
प्रसीद
शश्वन्मलयस्थलीषु
॥
इन्दीवरशअयामतनुर्नृपोऽसौ
त्वं
रोचनागौरशरीरयष्टिः
।
अन्योन्यशोभापरिवृद्धये
वां
योगस्तडित्तोयदयोरिवास्तु
॥
स्वसुर्विदर्भाधिपतेस्तदीयो
लेभेऽन्तरं
चेतसि
नोपदेशः
।
दिवाकरादर्शनबद्धकोशे
नक्षत्रनाथांशुरिवारविन्दे
॥
संचारिणी
दीपशिखेव
रात्रौ
यं
यं
व्यतीयाय
पतिंवरा
सा
।
नरेन्द्रमार्गाट्ट
इव
प्रपेदे
विवर्णभावं
स
स
भूमिपालः
॥
तस्यां
रघोः
सूनुरुपस्थितायां
वृणीत
मां
नेति
समाकुलोऽभूत्
।
वामेतरः
संशयमस्य
बाहुः
केयूरबन्धोच्छ्वसितैर्नुनोद
॥
तं
प्राप्य
सर्वावयवानवद्यं
व्यावर्ततान्योपगमात्कुमारी
।
न
हि
प्रफुल्लं
सहकारमेत्य
वृक्षान्तरं
काङ्क्षति
षट्भपदाली
॥
तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य
।
प्रचक्रमे
वक्तुमनुक्रमज्ञा
सविस्तरं
वाक्यमिदं
सुनन्दा
॥
इक्ष्वाकुवंश्यः
ककुदं
नृपाणां
ककुत्स्थ
इत्याहितलक्षणोऽभूत्
।
काकुत्स्थशब्दं
य
उन्नतेच्छाः
श्लाघ्यं
दधत्युत्तरकोसलेन्द्राः
॥
महेन्द्रमास्थाय
महोक्षरूपं
यः
संयति
प्राप्तपिनाकिलीलः
।
चकार
बाणैरसुराङ्गनानां
गण्डस्थलीः
प्रोषितपत्रलेखाः
॥
ऐरावतास्फालनविश्लथं
यः
संघट्टयन्नङ्गदमङ्गदेन
।
उपेयुषः
स्वामपि
मूर्तिमग्र्यामर्धासनं
गोत्रभिदोऽधितष्ठौ
॥
जातः
कुले
तस्य
किलोरुकीर्तिः
कुलप्रदीपो
नृपतिर्दिलीपः
।
अतिष्ठदेकोनशतक्रतुत्वे
शक्राभ्यसूयाविनिवृत्तये
यः
॥
यस्मिन्महीं
शासति
वाणिनीनां
निद्रां
विहारार्धपथे
गतानाम्
।
वातोऽपि
नास्रंसयदंशुकानि
को
लम्बयेदाहरणाय
हस्तम्
॥
पुत्रो
रघुस्तस्य
पदं
प्रशास्ति
महाक्रतोर्विश्वजितः
प्रयोक्ता
।
चतुर्दिगावर्जितसंभृतां
यो
मृत्पात्रशेषामकरोद्विभूतिम्
॥
आरूढमद्रीनुदधीन्वितीर्णं
भुजंगमानां
वसतिं
प्रविष्टम्
।
ऊर्ध्वं
गतं
यस्य
न
चानुबन्धि
यशः
परिच्छेत्तुमियत्तयालम्
॥
असौ
कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव
पतिं
जयन्तः
।
गुर्वी
धुरं
यो
भुवनस्य
पित्रा
धुर्येण
दम्यः
सदृशं
बिभर्ति
॥
कुलेन
कान्त्या
वयसा
नवेन
गुणैश्च
तैस्तैर्विनयप्रधानैः
।
त्वमात्मनस्तुल्यममुं
वृणीष्व
रत्नं
समागच्छतु
काञ्चनेन
॥
ततः
सुनन्दावचनावसाने
लज्जां
तनूकृत्य
नरेन्द्रकन्या
।
दृष्ट्या
प्रसादामलया
कुमारं
प्रत्यग्रहीत्संवरणस्रजेव
॥
सा
यूनि
तस्मिन्नभिलाषबन्धं
शशाक
शालीनतया
न
वक्तुम्
।
रोमाञ्चलक्ष्येण
स
गात्रयष्टिं
भित्त्वा
निराक्रामदरालकेश्याः
॥
तथागतायां
परिहासपूर्वं
सख्यां
सखी
वेत्रभृदाबभाषे
।
आर्ये!
व्रजामोऽन्यत
इत्यथैनां
वधूरसूयाकुटिलं
ददर्श
॥
सा
चूर्णगौरं
रघुनन्दनस्य
धात्रीकराभ्यां
करभोपमोरूः
।
आसञ्जयामास
यथाप्रदेशं
कण्ठे
गुणं
मूर्तमिवानुरागम्
॥
तया
स्रजा
मङ्गलपुष्पमय्या
विशालवक्षःस्थललम्बया
सः
।
अमंस्त
कण्ठार्पितबाहुपाशां
विदर्भराजावरजां
वरेण्यः
॥
शशिनमुपगतेयं
कौमुदी
मेघमुक्तं
जलनिधिमनुरूपं
जह्नुकन्यावतीर्णा
।
इति
समगुणयोगप्रीतयस्तत्र
पौराः
श्रवणकटु
नृपाणामेकवाक्यं
विवव्रुः
॥
प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो
वितानम्
।
उषसि
सर
इव
प्रफुल्लपद्मं
कुमुदवनप्रतिपन्ननिद्रमासीत्
॥