अथोपयन्त्रा
सदृशेन
युक्तां
स्कन्देन
साक्षादिव
देवसेनाम्
।
स्वसोरमादाय
विदर्भनाथः
पुरप्रवेशाभिमुखो
बभूव
॥
सेनानिवेशान्पृथिवीक्षितोऽपि
जग्मुर्विभातग्रहमन्दभासः
।
भोज्यां
प्रति
व्यर्थमनोरथत्वाद्रूपेषु
वेशेषु
च
साभ्यसूया
॥
सां
निध्ययोगात्किल
तत्र
शच्याः
स्वयंवरक्षोभकृतामभावः
।
काकुत्स्थमुद्दिश्य
समत्सरोऽपि
शशाम
तेन
क्षितिपाललोकः
॥
तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम्
।
वरः
सवध्वा
सह
राजमार्गं
प्राप
ध्वजच्छायनिवारितोष्णम्
॥
ततस्तदालोकनतत्पराणां
सौधेषु
चामीकरजालवत्सु
।
बभूवुरित्थं
पुरसुन्दरीणां
त्यक्तान्यकार्याणि
विचिष्टितानि
॥
आलोकमार्गं
सहसा
व्रजन्त्या
कयाचिदुद्वेष्टनवान्तमाल्यः
।
बद्धुं
न
संभावित
एव
तावत्करेण
रुद्धोऽपि
च
केशपाशः
॥
प्रसाधिकालम्बितमग्रपादमाक्षिप्य
काचिद्द्रवरागमेव
।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां
पदवीं
ततान
॥
विलोचनं
दक्षिणमञ्जनेन
संभाव्य
तद्वञ्चितवामनेत्रा
।
तथैव
वातायनसंनिकर्षं
ययौ
शलाकामपरा
वहन्ती
॥
जालान्तरप्रेषितदृष्टिरन्या
प्रस्थानभिन्नां
न
बबन्ध
नीवीम्
।
नाभिप्रविष्टाभरणप्रभेण
हस्तेन
तस्थाववलम्ब्य
वासः
॥
अर्धाञ्चिता
सत्वरमुत्थितायाः
पदे
दुर्निमिते
गलन्ती
।
कस्याश्चिदासीद्रशना
तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा
॥
तासां
मुखैरासवगन्धगर्भैर्व्याप्तान्तराः
सान्द्रकुतूहलानाम्
।
विलोलनेत्रभ्रमरैर्गवाक्षाः
सहस्रपत्राभरणा
इवासन्
॥
ता
राघवं
दृष्टिभिरापिबन्त्यो
नार्यो
न
जग्मुर्विषयान्तराणि
।
तथा
हि
शेषेन्द्रियवृत्तिरासां
सर्वात्मना
चक्षुरिव
प्रविष्टा
॥
स्थाने
वृता
भूपतिभिः
परोक्षैः
स्वयंवरं
साधुममंस्त
भोज्या
।
पद्मेव
नारायणमन्यथासौ
लभेत
कान्तं
कथमात्मतुल्यम्?
॥
परस्परेण
स्पृहणीयशोभं
न
चेदिदं
द्वन्द्वमयोजयिष्यत्
।
अस्मिन्द्वये
रूपविधानयत्नः
पत्युः
प्रजानां
वितथोऽभविष्यत्
॥
रतिस्मरौ
नूनमिमावभूतां
राज्ञां
सहस्रेषु
तथा
हि
बाला
।
गतेयमात्मप्रतिरूपमेव
मनो
हि
जन्मान्तरसंगतिज्ञम्
॥
इत्युद्गताः
पौरवधूमुखेभ्यः
शृण्वन्कथाः
श्रोत्रसुखाः
कुमारः
।
उद्भासितं
मह्गलसंविधाभिः
संबन्धिनः
सद्म
समाससाद
॥
ततोऽवतीर्याशु
करेणुकायाः
स
कामरूपेश्वरदत्तहस्तः
।
वैदर्भनिर्दिष्टमथो
विवेश
नारीमनांसीव
चतुष्कमन्तः
॥
महार्हसिंहासनसंस्थितोऽसौ
सरत्नमर्ध्यं
मधुपर्कमिश्रम्
।
भोजोपनीतं
च
तुकूलयुग्मं
जग्राह
सार्धं
वनिताकटाक्षैः
॥
दुकूलवासाः
स
वधूसमीपं
निन्ये
विनीतैरवरोधरक्षैः
।
वेलासकाशं
स्फुटफेनराजिर्नवैरुदन्वानिव
चन्द्रपादैः
॥
तत्रार्चितो
भोजपतेः
पुरोधा
हुत्वाग्निमाज्यादिभिरग्निकल्पः
।
तमेव
चाधाय
विवाहसाक्ष्ये
वधूवरौ
संगमयांचकार
॥
हस्तेन
हस्तं
परिगृह्य
वध्वाः
स
राजसूनुः
सुतरां
चकासे
।
अनन्तराशोकलताप्रवालं
प्राप्येव
चूतः
प्रतिपल्लवेन
॥
आसीद्वरः
कण्टकितप्रकोष्ठः
स्वन्नाङ्गुलिः
संववृते
कुमारी
।
तस्मिन्द्वये
तत्क्षणमात्मवृत्तिः
समं
विभक्तेव
मनोभवेन
॥
तयोरपाङ्गप्रतिसारितानि
क्रियासमापत्तिनिवर्तितानि
।
ह्रीयन्त्रणामानशिरे
मनोज्ञामन्योन्यलोलानि
विलोचनानि
॥
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं
चकासे
।
मेरोरुपान्तेष्विव
वर्तमानमन्योन्यसंसक्तमहस्त्रियामम्
॥
नितम्बगुर्वी
गुरुणा
प्रयुक्ता
वधूर्विधातृप्रतिमेन
तेन
।
चकार
सा
मत्तचकोरनेत्रा
लज्जावती
लाजविसर्गमग्नौ
॥
हविःशमीपल्लवलाजगन्धी
पुण्यः
कृशानोरुदियाय
धूमः
।
कपोलसंसर्पिशिखः
स
तस्या
मुहूर्तकर्णोत्पलतां
प्रपेदे
॥
तदञ्जनक्लेदसमाकुलाक्षं
प्रम्लानबीजाङ्कुरकर्णपूरम्
।
वधूमुखं
पाटलगन्डलेखमाचारधूमग्रहणाद्बभूव
॥
तौ
त्नातकैर्बन्धुमता
च
राज्ञा
पुरंध्रिभिश्च
क्रमशः
प्रयुक्तम्
।
कन्याकुमारौ
कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम्
॥
इति
स्वसुर्भोजकुलप्रदीपः
संपाद्य
पाणिग्रहणं
स
राजा
।
महीपतीनां
पृथगर्हणार्थं
समादिदेशाधिकृतानधिश्रीः
॥
लिङ्गैर्मुदः
संवृतविक्रियास्ते
ह्रदाः
प्रसन्ना
इव
गूढनक्ताः
।
वैदर्भमामन्त्र्य
ययुस्तदीयां
प्रत्यर्प्य
पूजामुपदाछलेन
॥
स
राजलोकः
कृतपूर्वसंविदारम्भसिद्धौ
समयोपलभ्यम्
।
आदास्यमानः
प्रमदामिषं
तदावृत्य
पन्थानमजस्य
तस्थौ
॥
भर्तापि
तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः
।
सत्त्वानुरूपाहरणीकृतश्रीः
प्रास्थापयद्राघवमन्वगाञ्च
॥
तिस्रस्त्रिलोकप्रथितेन
सार्धमजेन
मार्गे
वसतीरुषित्वा
।
तस्मादपावर्तत
कुण्डिनेशः
पर्वात्यये
सोम
इवोष्णरश्मेः
॥
प्रमन्यवः
प्रागपि
कोसलेन्द्रे
प्रत्येकमात्तस्वतया
बभूवुः
।
अतो
नृपाश्चक्षमिरे
समेताः
स्त्रीरत्नलाभं
न
तदात्मजस्य
॥
तमुद्वहन्तं
पथि
भोजकन्यां
रुरोध
राजन्यगणः
स
दृप्तः
।
बलिप्रदिष्टां
श्रियमाददानं
त्रैविक्रमं
पादमिवेन्द्रशत्रुः
॥
तस्याः
स
रक्षार्थमनल्पयोधमादिश्य
पित्र्यं
सचिवं
कुमारः
।
प्रत्यग्रहीत्पार्थिववाहिनीं
तां
भागीरथीं
शोण
इवोत्तरंगः
॥
पत्तिः
पदातिं
रथिनं
रथेगशस्तुरंगसादी
तुरगाधिरूढम्
।
यन्ता
गजस्याभ्यपतद्गजस्थं
तुल्यप्रतिद्वन्द्वि
बभूव
युद्धम्
॥
नदत्सु
तूर्येष्वविभाव्यवाचो
नोदीरयन्ति
स्म
कुलोपदेशान्
।
बाणाक्षरैरेव
परस्परस्य
नामोर्जितं
चापभृतः
शशंसुः
॥
उत्थापितः
संयति
रेणुरश्वैः
सान्द्रीकृतः
स्यन्दनवंशचक्रैः
।
विस्तारितः
कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध
सूर्यम्
॥
मत्स्यध्वजा
वायुवशाद्विदीर्णैर्मुखैः
प्रवृद्धध्वजिनीरजांसि
।
बभुः
पिबन्तः
परमार्थमत्स्याः
पर्याविलानीव
नवोदकानि
॥
रथो
रथाङ्गध्वनिना
विजज्ञे
विलोलघण्टाक्वणितेन
नागः
।
स्वभर्तृनामग्रहणाद्बभूव
सान्द्रे
रजस्यात्मपरावबोधः
॥
आवृण्वतो
लोचनमार्गमाजौ
रजोन्धकारस्य
विजृम्भितस्य
।
शस्त्रक्षताश्वद्विपवीरजन्मा
बालारुणोऽभूद्रुधिरप्रवाहः
॥
स
च्छिन्नमूलः
क्षतजेन
रेणुस्तस्योपरिष्टात्पवनावधूतः
।
अङ्गारशेषस्य
हुताशनस्य
पूर्वोत्थितो
धूम
इवाबभासे
॥
प्रहारमूर्च्छापगमे
रथस्था
यन्तॄनुपालभ्य
निवर्तिताश्वान्
।
यैः
सादिता
लक्षितपूर्वकेतूंस्तानेव
सामर्षतया
निजघ्नुः
॥
अप्यर्धमार्गे
परबाणलूना
धनुर्भृतां
हस्तवतां
पृषत्काः
।
संप्रापुरेवात्मजवानुवृत्त्या
पूर्वार्धभागैः
फलिभिः
शरव्यम्
॥
आधोरणानां
गजसंनिपाते
शिरांसि
चक्रैर्निशितैः
क्षुराग्रैः
।
हतान्यपि
श्येननखाग्रकोटिव्यासक्तकेशानि
चिरेण
पेतुः
॥
पूर्वं
प्रहर्ता
न
जघान
भूयः
प्रतिप्रहाराक्षममश्वसादी
।
तुरंगमस्कन्धनिषण्णदेहं
प्रत्याश्वसन्तं
रिपुमाचकाङ्क्ष
॥
तनुत्यजां
वर्मभृतां
विकोशैर्बृहत्सु
दन्तेष्वसिभिः
पतद्भिः
।
उद्यन्तमग्निं
शमयांबभूवुर्गजा
विविग्नाः
करशीकरेण
॥
शिलीमुखोत्कृत्तशिरःफलाढ्या
च्युतैः
शिरस्त्रैश्चषकोत्तरेव
।
रणक्षितिः
शोणितमद्यकुल्या
रराज
मृत्योरिव
पानभूमिः
॥
उपान्तयोर्निष्कुषितं
विहंगैराक्षिप्य
तेभ्यः
पिशितप्रियापि
।
केयूरकोटिक्षततालुदेशा
शिवा
भुजच्छेदमपाचकार
॥
कश्चिद्विषत्खङ्गहृतोत्तमाङ्गः
सद्यो
विमानप्रभुतामुपेत्य
।
वामाङ्गसंसक्तसुराङ्गनः
स्वं
नृत्यत्कबन्धं
समरे
ददर्श
॥
अन्योन्यसूतोन्मथनादभूतां
तावेव
सूतौ
रथइनौ
च
कौचित्
।
व्यश्वौ
गदाव्यायतसंप्रहारौ
भग्नायुधौ
बाहुविमर्दनिष्ठौ
॥
परस्परेण
क्षतयोः
प्रहर्त्रोरुत्क्रान्तवाय्वोः
समकालमेव
।
अमर्त्यभावेऽपि
कयोश्चिदासीदेकाप्सरः
प्रार्थितयोर्विवादः
॥
व्यूहावुभौ
तावितरेतरस्माद्भङ्गं
जयं
चापतुरव्यवस्थम्
।
पश्चात्पुरोमारुतयोः
प्रवृद्धौ
पर्यायवृत्त्येव
महार्णवोर्मी
॥
परेण
भग्नेऽपि
बले
महौजा
ययावजः
प्रत्यरिसैन्यमेव
।
भूमो
निवर्त्येत
समीरणेन
यतस्तु
कक्षस्तत
एव
वह्निः
॥
रथी
निषङ्गी
कवची
धनुष्मान्दृप्तः
स
राजन्यकमेकवीरः
।
निवारयामास
महावराहः
कल्पक्षयोद्वृत्तमिवार्णवाम्भः
॥
स
दक्षिणं
तूणमुखेन
वामं
व्यापारयन्हस्तमलक्ष्यताजौ
।
आकर्णकृष्टा
सकृदस्य
योद्धुर्मौर्वीव
बाणान्सुषुवे
रिपुघ्नान्
॥
स
रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा
भ्रुकुटीर्वहद्भिः
।
तस्तार
गां
भल्लनिकृत्तकण्ठैर्हूंकारगर्भैर्द्विषतां
शिरोभिः
॥
सर्वैर्बलाङ्गैर्द्विरदप्रधानैः
सर्वायुधैः
कङ्कटभेदिभिश्च
।
सर्वप्रयत्नेन
च
भूमिपालास्तस्मिन्प्रजह्रुर्युधि
सर्व
एव
॥
सोऽस्त्रव्रजैश्छन्नरथः
परेषां
ध्वजाग्रमात्रेण
बभूव
लक्ष्यः
।
नीहारमग्नो
दिनपूर्वभागः
किंचित्प्रकाशेन
विवस्वतेव
॥
प्रियंवदात्प्राप्तमसौ
कुमारः
प्रायुङ्क्त
राजस्वधिराजसूनुः
।
गान्धर्वमस्त्रं
कुसुमास्त्रकान्तः
प्रस्वापनं
स्वप्ननिवृत्तलौल्यः
॥
ततो
धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम्
।
तस्थौ
ध्वजस्तम्भनिषण्णदेहं
निद्राविधेयं
नरदेवसैन्यम्
॥
ततः
प्रियोपात्तरसेऽधरोष्ठे
निवेश्य
दध्मौ
जलजं
कुमारः
।
तेन
स्वहस्तार्जितमेकवीरः
पिबन्यशो
मूर्तमिवाबभासे
॥
शङ्खस्वनाभिज्ञतया
निवृत्तास्तं
सन्नशत्रुं
ददृशुः
स्वयोधाः
।
निमीलितानामिव
पङ्कजानां
मध्ये
स्फुरन्तं
प्रतिमाशशाङ्कम्
॥
सशोणितैस्तेन
शिलीमुखाग्रैर्निक्षेपिताः
केतुषु
पार्थिवानाम्
।
यशो
हृतं
संप्रति
राघवेण
न
जीवितं
वः
कृपयेति
वर्णाः
॥
स
चापकोटीनिहितैकबाहु
शिरस्त्रनिष्कर्षणभिन्नमौलिः
।
ललाटबद्धश्रमवारिबिन्दुर्भीतां
प्रियामेत्य
वचो
बभाषे
॥
इतः
परार्भकहार्यशस्त्रान्वैदर्भि!
पश्यानुमता
मयासि
।
एवंविधेनाहवचेष्टितेन
त्वं
प्रार्थ्यसे
हस्तगता
ममैभिः
॥
तस्याः
प्रतिद्वन्द्विभवाद्विषादात्सद्यो
विमुक्तं
मुखमाबगभासे
।
निःश्वासबाष्पापगमात्प्रपन्नः
प्रसादमात्मीयमिवात्मदर्शः
॥
हृष्टापि
सा
विजिता
न
साक्षाद्वाग्भिः
सखीनां
प्रियमभ्यनन्दत्
।
स्थली
नवाम्भःपृषताभिवृष्टा
मयूरकेकाभिरिवाभ्रवृन्दम्
॥
इति
शिरसि
स
वामं
पादमाधाय
राज्ञामुदवहदनवद्यां
तामवद्यादपेतः
।
रथतुरगरजोभिस्तस्य
रूक्षालकाग्रा
समरविजयलक्ष्मीः
सैव
मूर्ता
बभूव
॥
प्रथमपरिगतार्थस्तं
रघुः
संनिवृत्तं
विजयिनमभिनन्द्य
श्लाघ्यजायासमेतम्
।
तदुपहितकुटुम्बः
शान्तिमार्गोत्सुकोऽभून्न
हि
सति
कुलधुर्ये
सूर्यवंश्या
गृहाय
॥