अथ
तस्य
विवाहकौतुकं
ललितं
बिभ्रत
एव
पार्थिवः
।
वसुधामपि
हस्तगामिनीमकरोदिन्दुमतीमिवापराम्
॥
दुरितैरपि
कर्तुमात्मसात्प्रयतन्ते
नृपसूनवो
हि
यत्
।
तदुपस्थितमग्रहीदजः
पितुराज्ञेति
न
भोगतृष्णया
॥
अनुभूय
वसिष्ठसंभृतैः
सलिलैस्तेन
सहाभिषेचनम्
।
विशदोच्छ्वसितेन
मेदिनी
कथयामास
कृतार्थतामिव
॥
स
बभूव
दुरासदः
परैर्गुरुणाऽथर्वविदा
कृताक्रियः
।
पवनाग्निसमागमो
ह्ययं
सहतिं
ब्रह्म
यदस्त्रतेजसा
॥
रघुमेव
निवृत्तयौवनं
तममन्यन्त
नवेश्वरं
प्रजाः
।
स
हि
तस्य
न
केवलां
श्रियं
प्रतिपेदे
सकलान्गुणानपि
॥
अधिकं
शुशुभे
शुभंयुना
द्वितयेन
द्वयमेव
संगतम्
।
पदमृद्धमजेन
पैतृकं
विनयेनास्य
नवं
च
यौवनम्
॥
सदयं
बुभुजे
महाभुजः
सहसोद्वेगमियं
व्रजेदिति
।
अचिरोपनतां
स
मेदिनीं
नवपाणिग्रहरणां
वधूमिव
॥
अहमेव
मतो
महीपतेरिति
सर्वः
प्रकृतिष्वचिन्तयत्
।
उदधेरिव
निम्नगाशतेष्वभवन्नास्य
विमानना
क्वचित्
॥
न
खरो
न
च
भूयसा
मृदुः
पवमानः
पृथिवीरुहानिव
।
स
पुरस्कृतमध्यमक्रमो
नमयामास
नृपाननुद्धरन्
॥
अथ
वीक्ष्य
रघुः
प्रतिष्ठितं
प्रकृतिष्वात्मजमात्मवत्तया
।
विषयेषु
विनाशधर्मसु
त्रिदिवस्थेष्वपि
निःस्पृहोऽभवत्
॥
गुणवत्सुतरोपितश्रियः
परिणामे
हि
दिलीपवंशजाः
।
पदवीं
तरुवल्कवाससां
प्रयताः
संयमिनां
प्रपेदिरे
॥
तमरण्यसमाश्रयोमन्मुखं
शिरसा
वेष्टनशोभिना
सुतः
।
पितरं
प्रणिपत्य
पादयोरपरित्यागमयाचतात्मनः
॥
रघुरश्रुमुखस्य
तस्य
तत्कृतवानीप्सितमात्मजप्रियः
।
न
तु
सर्प
इव
त्वचं
पुनः
प्रतिपेदे
व्यपवर्जितां
श्रियम्
॥
स
किलाश्रममन्त्यमाश्रितो
निवसन्नावसथे
पुराद्बहिः
।
समुपास्यत
पुत्रभोग्यया
स्नुषयेवाविकृतेन्द्रियः
श्रिया
॥
प्रशमस्थइतपूर्वपार्थिवं
कुलमभ्युद्यतनूतनेश्वरम्
।
नभसा
निभृतेन्दुना
तुलामुदितार्केण
समारुरोह
तत्
॥
यतिपार्थिवलिङ्गधारिणौ
ददृशाते
रघुराघवौ
जनैः
।
अपवर्गमहोदयार्थयोर्भुवमंशाविव
धर्मयोर्गतौ
॥
अजिताधिगमाय
मन्त्रिभिर्युयुजे
नीतिविशारदैरजः
।
अनपायिपदोपलब्धये
रघुराप्तैः
समियाय
योगिभिः
॥
नृपतिः
प्रकृतीरवेक्षितुं
व्यवहारासनमाददे
युवा
।
परिचेतुमुपांशु
धारणां
कुशपूतं
प्रवयास्तु
विष्टरम्
॥
अनयत्प्रभुशक्तिसंपदा
वशमेको
नृपतीननन्तरान्
।
अपरः
प्रणिधानयोग्यया
मरुतः
पञ्च
शरीरगोचरान्
॥
अकरोदचिरेश्वरः
क्षितौ
द्विषदारम्भफलानि
भस्मसात्
।
इतरो
दहने
स्वकर्मणां
ववृते
ज्ञानमयेन
वह्निना
॥
पणबन्धमुखान्गुणानजः
षडुपायुङ्क्त
समीक्षअय
तत्फलम्
।
रघुरप्यजयद्गुणत्रयं
प्रकृतिस्थं
समलोष्टकाञ्चनः
॥
न
नवः
प्रभुरा
फळलोदयात्स्थिरकर्मा
विरराम
कर्मणः
।
न
च
योगविधेर्नवेतरः
स्थिरधीरा
परमात्मदर्शनात्
॥
इति
शत्रुषु
चेन्द्रियेषु
च
प्रतिषिद्धप्रसरेषु
जाग्रतौ
।
प्रसितावुदयापवर्गयोरुभयीं
सिद्धिमुभाववापतुः
॥
अथ
काश्चिदजव्यपेक्षया
गमयित्वा
समदर्शनः
समाः
।
तमसः
परमापदव्ययं
पुरुषं
योगसमाधिना
रघुः
॥
श्रउतदेहविसर्जनः
पितुश्चिरमश्रूणि
विमुच्य
राघवः
।
विदधे
विधिमस्य
नैष्ठिकं
यतिभिः
सार्धमनग्निमग्निचित्
॥
अकरोत्स
तदौर्ध्वदैहिकं
पितृभक्त्या
पितृकार्यकल्पवित्
।
न
हि
तेन
तथा
तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः
॥
स
परार्ध्यगतेरशोच्यतां
पितुरुद्दिश्य
सदर्थवेदिभिः
।
शमिताधिरधिज्यकार्मुकः
कृतवानप्रतिशासनं
जगत्
॥
क्षितिरिन्दुमती
च
भामिनी
पतिमासाद्यत
तमग्र्यपौरुषम्
।
प्रथमा
बहुरत्नसूरभूदपरा
वीरमजीजनत्सुतम्
॥
दशरश्मिशतोपमद्युतिं
यशसा
दिक्षु
दशस्वपि
श्रुतम्
।
दशपूर्वरथं
यमाख्यया
दशकण्ठारिगुरुं
विदुर्बुधाः
॥
ऋषिदेवगणस्वधाभुजां
श्रुतयागप्रसवैः
स
पार्थिवः
।
अनृणत्वमुपेयिवान्बभौ
परिधेर्मुक्त
इवोष्णदीधितिः
॥
बलमार्तभयोपशान्तये
विदुषां
सत्कृतये
बहु
श्रुतम्
।
वसु
तस्य
विभोर्न
केवलं
गुणवत्तापि
परप्रयोजना
॥
स
कदाचिदवेक्षितप्रजः
सह
देव्या
विजहार
सुप्रजाः
।
नगरोपवने
शचीसखो
मरुतां
पालयितेव
नन्दने
॥
अथ
रोधसि
दक्षिणोदधेः
श्रितगोकर्णनिकेतमीश्वरम्
।
उपवीणयितुं
ययौ
रवेरुदयावृत्तिपथेन
नारदः
॥
कुसुमैर्ग्रथितामपार्थिवैः
स्रजमातोद्यशिरोनिवेशिताम्
।
अहरत्किल
तस्य
वेगवानधिवासस्पृहयेव
मारुतः
॥
भ्रमरैः
कुसुमानुसारिभिः
परिकीर्णा
परिवादिनी
मुनेः
।
ददृशे
पवनावलेपजं
सृजती
बाष्पमिवाञ्जनाविलम्
॥
अभिभूय
विभूतिमार्तवीं
मधुगन्धातिशयेन
वीरुधाम्
।
नृपतेरमरस्रगाप
सा
दयितोरुस्तनकोटिसुस्थितिम्
॥
क्षणमात्रसखीं
सुजातयोः
स्तनयोस्तामत्रलोक्य
विह्वला
।
निमिमील
नरोत्तमप्रिया
हृतचन्द्रा
तमसेव
कौमुदी
॥
वपुषा
करणोज्झितेन
सा
निपतन्ती
पतिमप्यपातयत्
।
ननु
तैलनिषेकबिन्दुना
सह
दीपार्चिरुपैति
मेदिनीम्
॥
उभयोरपि
पार्श्ववर्तिनां
तुमुलेनार्तिरवेण
विजिताः
।
विहगाः
कमलाकरालयाः
समदुःखा
इव
तत्र
चुक्रुशुः
॥
नृपतेर्व्यजनादिभिस्तमो
नुनुदे
सा
तु
तथैव
संस्थिता
।
प्रतिकारविधानमायुषः
सति
शेषे
हि
फलाय
कल्पते
॥
प्रतियोजयितव्यवल्लकीसमवस्थामथ
सत्त्वविप्लवात्
।
स
निनाय
नितान्तवत्सलः
परिगृह्योचितमङ्कमङ्गनाम्
॥
पतिरङ्कनिषण्णया
तया
करणापायविभिन्नवर्णया
।
समलक्ष्यत
बिभ्रदाविलां
मृगलेखेमुषसीव
चन्द्रमाः
॥
विललाप
स
बाष्पगद्गदं
सहजामप्यपहाय
धीरताम्
।
अभितप्तमयोऽपि
मार्दवं
भजते
कैव
कथा
शरीरिषु
॥
कुसुमान्यपि
गात्रसंगमात्प्रभवन्त्यायुरपोहितुं
यदि
।
न
भविष्यति
हन्त
साधनं
किमिवान्यत्प्रहरिष्यतो
विधेः
॥
अथवा
मृदु
वस्तु
हिंसितुं
मृदुनैवारभते
प्रजान्तकः
।
हिमसेकविपत्तिरत्र
मे
नलिनी
पूर्वनिदर्शनं
मता
॥
स्रगियं
यदि
जीवितापहा
हृदये
किं
निहिता
न
हन्ति
माम्
।
विषमप्यमृतं
क्वचिद्भवेदमृतं
वा
विषमीश्वरेच्छया
॥
अथवा
मम
भाग्यविप्लवादशनिः
कल्पित
एष
वेधसा
।
यदनेन
तरुर्न
पातितः
क्षपिता
तद्विटपाश्रिता
लता
॥
कृतवत्यसि
नावधीरणामपराद्धेऽपि
यदा
चिरं
मयि
।
कथमेकपदे
निरागसं
जनमाभाष्यमिमं
न
मन्यसे?
॥
ध्रुवमस्मि
शठः
शुचिस्मिते!
विदितः
कैतववत्सलस्तव
।
परलोकमसंनिवृत्तये
यदनापृच्छ्य
गतासि
मामितः
॥
दयितां
यदि
तावदन्वगाद्विनिवृत्तं
किमिदं
तया
विना
।
सहतां
हतजीवितं
मम
प्रबलामात्मकृतेन
वेदनाम्
॥
सुरतश्रमसंभृतो
मुखे
ध्रियते
स्वेदलवोद्गमोऽपि
ते
।
अथ
चास्तमिता
त्वमात्मना
धिगिमां
देहभृतामसारताम्
॥
मनसापि
न
विप्रियं
मया
कृतपूर्वं
तव
किं
जहासि
माम्?
।
ननु
शब्दपतिः
क्षितेरहं
त्वयि
मे
भावनिबन्धना
रतिः
॥
कुसुमोत्स्वचितान्वलीभृतश्चलयन्भृङ्गरुचस्तवालकान्
।
करभोरु!
करोति
मारुतस्त्वदुपावर्तनशङ्कि
मे
मनः
॥
तदपोहितुमर्हसि
प्रिये!
प्रतिबोधेन
विषादमाशु
मे
।
ज्वलितेन
गुहागतं
तमस्तुहिनाद्रेरिव
नक्तमोषधिः
॥
इदमुच्छ्वसितालकं
मुखं
तव
विश्रान्तकथं
दुनोति
माम्
।
निशि
सुप्तमिवैकपङ्कजं
विरताभ्यन्तरषट्पदस्वनम्
॥
शशिनं
पुरनेति
शर्वरी
दयिता
द्वन्द्वचरं
पतत्रिणम्
।
इति
तौ
विरहान्तरक्षमौ
कथमत्यन्तगता
न
मां
दहेः
॥
नवपल्लवसंस्तरेऽपि
ते
मृदु
दूयेत
यदङ्गमर्पितम्
।
तदिदं
विषहिष्यते
कथं
वद
वामोरु!
चिताधिरोहणम्
॥
इयमप्रतिबोधशायिनीं
रशना
त्वां
प्रथमा
रहःसखी
।
गतिविभ्रमसादनीरवा
न
शुचा
नानु
मृतेन
वक्ष्यते
॥
कलमन्यभृतासु
भाषितं
कलहंसीषु
मदालसं
गतम्
।
पृषतीषु
विलोलमीक्षितं
पवनाधूतलतासु
विभ्रमाः
॥
त्रिदिवोत्सुकयाप्यवेक्ष्य
मां
निहिताः
सत्यममी
गुणास्त्वया
।
विरहे
तव
मे
गुरुव्यथं
हृदयं
न
त्ववलम्बितुं
क्षमाः
॥
मिथुनं
परिकल्पितं
त्वया
सहकारः
फलिनी
च
नन्विमौ
।
अविधाय
विवाहसत्क्रियामनयोर्गम्यत
इत्यसांप्रतम्
॥
कुसुमं
कृतदोहदस्त्वया
यदशोकोऽयतमुदीरयिष्यति
।
अलकाभरणं
कथं
नु
तत्तव
नेष्यामि
निवापमाल्यताम्?
॥
स्मरतेव
सशब्दनूपुरं
चरणानुग्रहमन्यदुर्लभम्
।
अमुना
कुसुमाश्रुवर्षिणा
त्वमशोकेन
सुगात्रि!
शोच्यसे
॥
तव
निःश्वसितानुकारिभिर्बकुलैरर्धचितां
समं
मया
।
असमाप्य
विलासमेखलां
किमिदं
किन्नरकण्ठि!
सुप्यते?
॥
समदुःखसुखः
सखीजनः
प्रतिपञ्चन्द्रनिभोऽयमात्मजः
।
अहमेकरसस्तथापि
ते
व्यवसायः
प्रतिपात्तिनिष्ठुरः
॥
धृतिरस्तमिता
रतिश्च्युता
विरतं
गेयमृतुर्निरुत्सवः
।
गतमाभरणप्रयोजनं
परिशून्यं
शयनीयमद्य
मे
॥
गृहीणी
सचिवः
सखी
मिथः
प्रियशिष्या
ललिते
कलाविधौ
।
करुणाविमुखेन
मृत्युना
हरता
त्वां
वद
किं
न
मे
हृतम्
॥
मदिराक्षि!
मदाननार्पितं
मधु
पीत्वा
रसवत्कथं
नु
मे
।
अनुपास्यसि
बाष्पदूषितं
परलोकोपनतं
जलाञ्जलिम्
॥
विभवेऽपि
सति
त्वया
विना
सुखमेतावदजस्य
गण्यताम्
।
अहृतस्य
विलोभनान्तरैर्मम
सर्वे
विषयास्त्वदाश्रयाः
॥
विलपन्निति
कोसलाधिपः
करुणार्थग्रथितं
प्रियां
प्रति
।
अकरोत्पृथिवीरुहानपि
स्रुतशाखारसबाष्पदूषितान्
॥
अथ
तस्य
कथंचिदङ्कतः
स्वजनस्तामपनीय
सुन्दरीम्
।
विससर्ज
तदन्त्यमण्डनामनलायागुरुचन्दनैधसे
॥
प्रमदामनु
संस्थितः
शुचा
नृपतिः
सन्निति
वाच्यदर्शनात्
।
न
चकार
शरीरमग्निसात्सह
देव्या
न
तु
जीविताशया
॥
अथ
तेन
दशाहतः
परे
गुणशेषामपदिश्य
भामिनीम्
।
विदुषा
विधयो
महर्द्धयः
पुर
एवोपवने
समापिताः
॥
स
विवेश
पुरीं
तया
विना
क्षणदापायशशाङ्कदर्शनः
।
परिवाहमिवावलोकयन्स्वशुचः
पौरवधूमुखाश्रुषु
॥
अथ
तं
सवनाय
दीक्षितः
प्रणिधानाद्गुरुराश्रमस्थितः
।
अभिषङ्गजडं
विजज्ञिवानिति
शिष्येण
किलान्वबोधयत्
॥
असमाप्तविधिर्यतो
मुनिस्तव
विद्वानपि
तापकारणम्
।
न
भवन्तमुपस्थितः
स्वयं
प्रकृतौ
स्थापयितुं
पथश्च्युतम्
॥
मयि
तस्य
सुवृत्त!
वर्तते
लघुसंदेशपदा
सरस्वती
।
श्रृणु
विश्रुतसत्त्वसार!
तां
हृदि
चैनामुपधातुमर्हसि
॥
पुरुषस्य
पदेष्वजन्मनः
समतीतं
च
भवञ्च
भावि
च
।
स
हि
निष्प्रतिधेन
चक्षुषा
त्रितयं
ज्ञानमयेन
पश्यति
॥
चरतः
किल
दुश्चरं
तपस्तृणबिन्दोः
परिशङ्कितः
पुरा
।
प्रजिघाय
समाधिभेदिनीं
हरिरस्मै
हरिणीं
सुराङ्गनाम्
॥
स
तपःप्रतिबन्धमन्युना
प्रमुखाविष्कृतचारुविभ्रमाम्
।
अशपद्भव
मानुषीति
तां
शमवेलाप्रलयोर्मिणा
भुवि
॥
भगवन्!
परवानयं
जनः
प्रतिकूलाचरितं
क्षमस्व
मे
।
इति
चोपनतां
क्षितिस्पृशं
कृतवाना
सुरपुष्पदर्शनात्
॥
क्रथकैशिकवंशसंभवा
तव
भूत्वा
महिषी
चिराय
सा
।
उपलब्धवती
दिवश्च्युतं
विवशा
शापनिवृत्तिकारणम्
॥
तदलं
तदपायचिन्तया
विपदुत्पत्तिमतामुपस्थिता
।
वसुधेयमवेक्ष्यतां
त्वया
वसुमत्या
हि
नृपाः
कलत्रिणः
॥
उदये
मदवाच्यमुज्झता
श्रुतमाविष्कृतमात्मवत्त्वया
।
मनसस्तदुपस्थिते
ज्वरे
पुनरक्लीबतया
प्रकाश्यताम्
॥
रुदता
कुत
एव
सा
पुनर्भवता
नानुमृतापि
लभ्यते
।
परलोकजुषां
स्वकर्मभिर्गतयो
भिन्नपथा
हि
देहिनाम्
॥
अपशोकमनाः
कुटुम्बिनीमनुगृह्णीष्व
निवापदत्तिभिः
।
स्वजनाश्रु
किलातिसंततं
दहति
प्रेतमिति
प्रचक्षते
॥
मरणं
प्रकृतिः
शरीरिणां
विकृतिर्जीवितमुच्यते
बुधैः
।
क्षणमप्यवतिष्ठते
श्वसन्यदि
जन्तुर्ननु
लाभवानसौ
॥
अवगच्छति
मूढचेतनः
प्रियनाशं
हृदि
शल्यमर्पितम्
।
स्थिरधीस्तु
तदेव
मन्यते
कुशलद्वारतया
समुद्धृतम्
॥
स्वशरीरशरीरिणावपि
श्रुतसंयोगविपर्ययौ
यदा
।
विरहः
किमिवानुतापयेद्वद
बाह्यैर्विषयैर्विपश्चितम्
॥
न
पृथग्जनवच्छुचो
वशं
वशिनामुत्तम!
गन्तुमर्हसि
।
द्रुमसानुमतां
किमन्तरं
यदि
वायौ
द्वितयेऽपि
ते
चलाः
॥
स
तथेति
विनेतुरुदारमतेः
प्रतिगृह्य
वचो
विससर्ज
मुनिम्
।
तदलब्धपदं
हृदि
शोकघने
प्रतियातमिवान्तिकमस्य
गुरोः
॥
तेनाष्टौ
परिगमिताः
समाः
कथंचिद्वालत्वादवितथसूनृतेन
सूनोः
।
सादृश्यप्रतिकृतिदर्शनैः
प्रियायाः
स्वप्नेषु
क्षणिकसमागमोत्सवैश्च
॥
तस्यता
प्रसह्य
हृदयं
किल
शोकशङ्कुः
प्लक्षप्ररोह
इव
सौधतलं
बिभेद
।
प्राणान्तहेतुमपि
तं
भिषजामसाध्यं
लाभं
प्रियानुगमने
त्वरया
स
मेने
॥
सम्यग्विनीतमथ
वर्महरं
कुमारमादिश्य
रक्षणविधौ
विधिवत्प्रजानाम्
।
रोगापसृष्टतनुदुर्वसतिं
मुमुक्षुः
प्रायोपवेशनमतिर्नृपतिर्बभूव
॥
तीर्थे
तोयव्यतिकरभवे
जह्नुकन्यासरय्वोर्देहत्यागादमरगणनालेख्यमासाद्य
सद्यः
।
पूर्वाकाराधिकतररुचा
संगतः
कान्तयासौ
लीलागारेष्वरमत
पुनर्नन्दनाभ्यन्तरेषु
॥